Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 47 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 47 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
487.Evaṃme sutanti vīmaṃsakasuttaṃ.
Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Здесь "склонному к исследованию" - есть три вида исследователей: исследователь смысла, исследователь конструированного, исследователь учителя.
Tesu, "paṇḍitā hāvuso, manussā vīmaṃsakā"ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato.
"Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā"ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato.
Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Однако в этом наставлении подразумевается исследователь учителя.
Cetopariyāyanti cittavāraṃ cittaparicchedaṃ.
Samannesanāti esanā pariyesanā upaparikkhā.
Iti viññāṇāyāti evaṃ vijānanatthāya.
488.Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. "Следует проверить Татхагату в отношении двух видов поведения": здесь он показывает свойство хорошего друга. видимо в смысле, что необходимо проверить, что учитель обладает качествами хорошего друга
Все комментарии (1)
Mahā hi esa kalyāṇamittūpanissayo nāma. Ведь это свойство хорошего друга велико.
Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – "upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā"ti. И вот как следует понимать его величие: ведь однажды почтенный Ананда подумал: "половина - свои усилия, половина - усилия хорошего друга". Не сумев разобраться своими силами, он пришёл к Благословенному и спросил: "О досточтимый, это есть половина возвышенной жизни, а именно иметь хороших друзей, хороших товарищей, хороших компаньонов."
Bhagavā āha – "mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā.
Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati.
Kathañcānanda, bhikkhu kalyāṇamitto - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti - pe - sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto - pe - bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ.
Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā.
Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti.
Jarādhammā - pe - sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī"ti (saṃ. ni. 5.2). подверженные старости ... подверженные печали, плачу, [физической] боли, [умственным] мукам, отчаянию освобождаются от печали, плача, [физической] боли, [умственных] мук, отчаяния. (СН 45.2)
Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – "bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā.
Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī"ti (a. ni. 1.113).
Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, "pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo"ti (ma. ni. 1.83) āha.
Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, "aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti.
Katame pañca?
Idha, meghiya, bhikkhu kalyāṇamitto hoti"ti (udā. 31) kalyāṇamittūpanissayameva visesesi.
Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi –
"Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;
Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.
Cīvare piṇḍapāte ca, paccaye sayanāsane;
Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgamī"ti. (su. ni. 340, 341) –
Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi.
Evaṃ mahā esa kalyāṇamittūpanissayo nāma.
Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti desanaṃ ārabhi. И здесь, объясняя это Благословенный начал проповедь словами: "следует проверить Татхагату в отношении двух видов поведения".
Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho. Смысл в том, что умный монах должен искать, разыскивать Татхагату по двум этим качествам.
Etena bhagavā ayaṃ mahājaccoti vā, lakkhaṇasampannoti vā, abhirūpo dassanīyoti vā, abhiññāto abhilakkhitoti vā, imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti vā, evaṃ cintetvā maṃ nissāya vasanakiccaṃ natthi.
Yo pana evaṃ sallakkheti, "pahoti me esa satthā hutvā satthukiccaṃ sādhetu"nti, so maṃ bhajatūti sīhanādaṃ nadati. "Но тот, кто проверяет таким образом, [заключает] "будучи моим учителем он способен исполнить функцию учителя" и он меня держится." Так он рычит львиным рыком.
Buddhasīhanādo kira nāmesa suttantoti. Якобы это наставление называется львиным рыком Будды.
Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. С этого момента объясняя эти два вида поведения сказал "познаваемые зрением и слухом."
Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Здесь телесное поведение учителя называется видом поведения, познаваемым склонным к исследованию с помощью зрения.
Vācasiko samācāro sotaviññeyyo dhammo nāma. Речевое поведение называется видом поведения, познаваемым с помощью слуха.
Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha.
Tattha saṃkiliṭṭhāti kilesasampayuttā. Здесь "загрязнённые" означает "связанные с загрязнением."
Te ca na cakkhusotaviññeyyā. Они не познаются зрением или слухом.
Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Когда в воде есть колебания или пузырьки, человек понимает что там есть рыба, так и у совершающего убийство живых существ и прочее, произносящего ложь и прочее - увидев и услышав телесное и речевое поведение, человек понимает, что порождающий его ум загрязнён. Читаю bubbuḷake вместо pupphuḷake, в Дхп 170 pubbuḷakaṃ
Все комментарии (1)
Tasmā evamāha.
Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Ведь из-за загрязнённого ума телесное и речевое поведение также называется загрязнённым.
Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi.
Na upalabbhantīti evaṃ jānātīti attho.
Natthitāyeva hi te na upalabbhanti na paṭicchannatāya.
Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – "handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā"ti.
Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā.
Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido.
Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā"ti (saṃ. ni. 1.215). (СН 8.7)
Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Вот насколько чисто телесное и речевое поведение Татхагаты.
Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Даже юноша Уттара, желая увидеть что-то неприятное во вратах тела и речи Татхагаты, семь месяцев следуя за ним, не увидел ни капли такого.
Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati?
Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Даже Мара - сын божества, с момента великого отрешения бодхисатты от мирской жизни шесть лет искал и так и не увидел ничего неприятного, даже умственных помыслов.
Māro kira cintesi – "sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī"ti. Якобы Мара подумал: "если увижу в нём что-то неблаготворное даже в мыслях, тут же ударю его по голове и уйду."
So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –
"Mahāvīra mahāpuññaṃ, iddhiyā yasasā jalaṃ;
Sabbaverabhayātītaṃ, pāde vandāmi gotama"nti. (saṃ. ni. 1.159) – Здесь комментарий цитирует ту самую Годхика сутту СН 4.23 в подтверждение того, что Мара следил за Буддой (бодхисаттой после ухода в бездомную жизнь?)...
Все комментарии (1)
Gāthaṃ vatvā gato.
Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. "Смешанные": в одно время тёмные, в другое время светлые. Вот так смешанные.
Vodātāti parisuddhā nikkilesā. "Очищенные": чистые, незагрязнённые.
Saṃvijjantīti vodātā dhammā atthi upalabbhanti. "Присутствуют": очищенные виды поведения есть, обнаруживаются.
Tathāgatassa hi parisuddhā kāyasamācārādayo. Ведь у Татхагаты телесное и речевое поведение очищено.
Tenāha – "cattārimāni, bhikkhave, tathāgatassa arakkheyyāni.
Katamāni cattāri?
Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya, 'mā me idaṃ paro aññāsī'ti.
Parisuddhavacīsamācāro… parisuddhamanosamācāro… parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī"ti (a. ni. 7.58).
Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ. "Того благотворного поведения": эта не заслуживающая порицания нравственность со средствами к существованию в восьмых.
"Ayamāyasmā satthā kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato, udāhu ittarasamāpanno hiyyo vā pare vā parasuve vā divase samāpanno"ti evaṃ gavesatūti attho. Смысл в том, что ищет следующим образом: "Вот этот почтенный учитель - он длительное время следует, начиная с очень давнего момента в прошлом обладает этим, или же следует этому небольшое время, следует вчера, завтра и на следующий день?"
Ekaccena hi ekasmiṃ ṭhāne vasantena bahu micchājīvakammaṃ kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. Одним живущим в одном месте [монахом] было совершено много поступков недолжного заработка на жизнь, они становятся заметными, ясными спустя время.
So aññataraṃ paccantagāmaṃ vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā viharati. Он ушёл в далёкую деревню или на берег моря и, соорудив отшельническое жилище, подобно живущему в лесу, начал жить. видимо на заработанные тем дурным способом средства
Все комментарии (1)
Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Люди, предположив [что он живущий в лесу отшельник] дали ему превосходные принадлежности.
Janapadavāsino bhikkhū tassa parihāraṃ disvā, "atidappito vatāyaṃ āyasmā, ko nu kho eso"ti pariggaṇhantā, "asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikkhū"ti ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Живущие в стране монахи, увидев какую заботу ему оказывают, пытаясь разобраться, подумали "этот монах крайне надменный, кто же он?". Узнав, что в том-то месте был такой-то монах, зарабатывавший на жизнь недолжным образом, который потом ушёл и, не видя возможности проводить с ним упосатху или приглашение, собрались и согласно Дхамме и по справедливости наложили на него отлучение и другие санкции.
Evarūpāya paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha. Поэтому Будда так сказал, чтобы показать необходимость проверки на наличие или отсутствие такой скрытой [дурной] практики.
Evaṃjānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti.
Anacchariyaṃ cetaṃ.
Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ bhaveyya. У Татхагаты, достигшего всеведения, на настоящий момент та нравственность со средствами существования в восьмых уже длительное время является очищенной.
Yassa bodhisattakālepi evaṃ ahosi. У него так было ещё со времени, когда он был бодхисаттой.
Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. Фрагмент из джатаки № 406, подтверждающий сказанное выше.
Все комментарии (1)
Paccanto nāma dullabhaloṇo hoti.
Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti.
Antarantare manussā loṇacuṇṇaṃ āharitvā denti.
Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi.
Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi.
Tato thokaṃ paribhuttāvasesaṃ disvā, "mā idaṃ nassī"ti paṇṇena veṭhetvā tiṇagahane ṭhapesi.
Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, "ito thokaṃ gaṇhatha ācariyā"ti āha.
Kuto te laddhaṃ vedehisīti?
Tasmiṃ divase paribhuttāvasesaṃ "mā nassī"ti mayā ṭhapitanti.
Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca –
"Hitvā gāmasahassāni, paripuṇṇāni soḷasa;
Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī"ti. (jā. 1.7.76);
Vedehisi avoca – "tumhe rajjaṃ pahāya pabbajitā, idāni kasmā loṇacuṇṇamattasannidhikāraṇā pabbajjāya anucchavikaṃ na karothā"ti?
Kiṃ mayā kataṃ vedehisīti?
Atha naṃ āha –
"Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;
Pasāsanato nikkhanto, idha dāni pasāsasī"ti. (jā. 1.7.77);
Gandhāro āha –
"Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;
Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī"ti. (jā. 1.7.78);
Vedeho āha –
"Yena kenaci vaṇṇena, paro labhati ruppanaṃ;
Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito"ti. (jā. 1.7.79);
Gandhāro āha –
"Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;
Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī"ti. (jā. 1.7.80);
Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha –
"No ce assa sakā buddhi, vinayo vā susikkhito;
Vane andhamahiṃsova, careyya bahuko jano.
Yasmā ca panidhekacce, āceramhi susikkhitā;
Tasmā vinītavinayā, caranti susamāhitā"ti. (jā. 1.7.81-82);
Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi.
Te ubhopi tapaṃ caritvā brahmalokaṃ agamaṃsu.
Evaṃ tathāgatassa bodhisattakālepi dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi.
Uttajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca parivārasampattiṃ patto nu kho noti. "Обрёл ли этот почтенный известность и достиг ли славы": "этот почтенный монах, наш учитель, обрёл ли известность, узнаваемость, стал на виду, обрёл ли собственную свиту?
Tena cassa paññātajjhāpannabhāvena yasasannissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ samannesantūti dasseti. Это то самое обретение известности и достижение славы, о которых некоторые говорят как об опасностях, или нет?" Этим объясняет, что вот так нужно проверять. хотя в сутте для ādīnavā больше подходит "недостаток" - здесь лучше "опасность"
Все комментарии (1)
Na tāva, bhikkhaveti, bhikkhave, yāva bhikkhu na rājarājamahāmattādīsu abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya sotāpanno viya sakadāgāmī viya ca viharati. "Потому что пока монах не обрёл": пока монах не достиг признания у правителя, министра и прочих, не обрёл свиту, до того момента некоторые не видят опасности в гордости, крайней гордости и прочем и проживают спокойно-спокойно как вошедшие в поток или возвращающиеся однажды.
Ariyo nu kho puthujjano nu khotipi ñātuṃ na sakkā hoti. [пока это так] Невозможно узнать благородный он или простолюдин.
Yatoca kho, bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya, migasaṅghaṃ abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. "Но когда он обрёл": но когда некий монах становится известным или обретает свиту, тогда как взбесившееся животное, поражающее стадо острыми рогами, как пантера, крушащая стадо животных, он других монахов то там то там ранит, не почтителен, ведёт себя как не равный другим, ведёт себя подобно касающемуся земли высочайшей ногой.
Ekacco pana kulaputto yathā yathā ñāto hoti yasassī, tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya, caṇḍāladārako viya ca sorato nivāto nīcacitto hutvā bhikkhusaṅghassa ceva sadevakassa ca lokassa, hitāya sukhāya paṭipajjati. Однако другой выходец из рода став известным и обретя славу... будучи добрым, смиренным, скромным в уме действует на благо и счастье монашеского ордена и также мира с его божествами. здесь тоже несколько метафор, как и выше, но лень переводить
Все комментарии (1)
Evarūpaṃ paṭipattiṃ sandhāya "nāssa idhekacce ādīnavā"ti āha.
Tathāgato pana aṭṭhasu lokadhammesu tādī, so hi lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī, tasmā sabbākārena nāssa idhekacce ādīnavā saṃvijjanti. Но Татхагата в восьми данностях мира таков, в случае приобретения таков, не приобретения таков, в славе таков, без славы таков, при похвале таков, при осуждении таков, в удовольствии таков, в страдании таков. Поэтому у него не наблюдаются недостатки, связанные с этим.
Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho.
Na vā bhayena uparatotipi abhayūparato.
Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ upavādabhayanti. Ведь есть четыре вида страха: страх загрязнений, страх цикла, страх дурного удела, страх осуждения.
Puthujjano catūhipi bhayehi bhāyati. Простолюдин боится четырёх страхов.
Sekkhā tīhi, tesañhi duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma, tassa hi ekampi bhayaṃ natthi. Учащиеся - трёх, ведь у них уничтожен страх дурного удела, так семь учащихся сдержаны из-за страха. Избавившийся от влечений называется сдержанным без страха, ведь у него нет ни одного страха.
Kiṃ paravādabhayaṃ natthīti? Разве у него нет страха клеветы? paravāda также чужие учения, это слово встречается несколько раз в вопросах Милинды
Все комментарии (1)
Natthi. Нет.
Parānuddayaṃ pana paṭicca, "mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū"ti upavādaṃ rakkhati. Но из сострадания к другим он оберегает от осуждения [с мыслью] "пусть из-за избавившегося от влечений существа не сгинут."
Mūluppalavāpivihāravāsī yasatthero viya. История монаха, который вёл себя так.
Все комментарии (1)
Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi.
Athassa upaṭṭhākakuladvāraṃ pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññapesuṃ.
Amaccadhītāpi taṃyeva pīṭhakaṃ nissāya paratobhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi.
Eko nevāsiko bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā saddhiṃ ekamañce nisinnoti sallakkhetvā, "ayaṃ paṃsukūliko vihāreva upasantūpasanto viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī"ti cintetvā, "kiṃ nu kho mayā duddiṭṭha"nti punappunaṃ oloketvā tathāsaññīva hutvā pakkāmi.
Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ pidhāya nisīdi.
Nevāsikopi katabhattakicco vihāraṃ gantvā, "taṃ paṃsukūlikaṃ niggaṇhitvā vihārā nikkaḍḍhissāmī"ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā paribhogaghaṭato uluṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi.
Thero, "ko nu kho ayaṃ asaññatacāriko"ti āvajjanto sabbaṃ ñatvā, "ayaṃ mayi manaṃ padosetvā apāyūpago mā ahosī"ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe pallaṅkena nisīdi.
Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā anto paviṭṭho theraṃ apassanto, "heṭṭhāmañcaṃ paviṭṭho bhavissatī"ti oloketvā tatthāpi apassanto nikkhamituṃ ārabhi.
Thero ukkāsi.
Itaro uddhaṃ olokento disvā adhivāsetuṃ asakkonto evamāha – "patirūpaṃ te, āvuso, paṃsukūlika evaṃ ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditu"nti.
Pabbajitā nāma, bhante, mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhametanti.
Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti.
Khayā rāgassāti rāgassa khayeneva.
Vītarāgattā kāme na paṭisevati, na paṭisaṅkhāya vāretvāti.
Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakaṃ bhikkhuṃ pare evaṃ puccheyyuṃ ceti attho. "Если": так узнав об уничтожении влечений у Татхагаты, во время стояния, сидения и в другое время, посреди четырёхчастного собрания, даже сидя на украшенном троне [проповедника] Дхаммы, произносит хвалу прекращению влечений Татхагаты: "Учитель действительно таков: избавившийся от страсти, отвращения, заблуждения, изгнавший загрязнения, отбросивший скверну, полностью очистившийся как полная луна, вышедшая из-за туч". Смысл в том, что если другие спросят такого склонного к исследованию монаха.
Ākārāti kāraṇāni.
Anvayāti anubuddhiyo.
Saṅghe vā viharantoti appekadā aparicchinnagaṇanassa bhikkhusaṅghassa majjhe viharanto.
Eko vā viharantoti icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti, temāsaṃ paṭisallīyitunti evaṃ paṭisallāne ceva pālileyyakavanasaṇḍe ca ekako viharanto.
Sugatāti suṭṭhugatā suppaṭipannā kārakā yuttapayuttā.
Evarūpāpi hi ekacce bhikkhū atthi.
Duggatāti duṭṭhugatā duppaṭipannā kāyadaḷhibahulā vissaṭṭhakammaṭṭhānā.
Evarūpāpi ekacce atthi.
Gaṇamanusāsantīti gaṇabandhanena baddhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ pariharanti.
Evarūpāpi ekacce atthi.
Tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā vippamuttavihārinopi atthi.
Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi.
Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi.
Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. "Этот почтенный никого на этом основании не презирает": Этот почтенный учитель из-за того или иного образа действий того или иного человека не презирает: этот помогает практике, этот в стороне от коллектива, отвязан от него.
Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi.
Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho.
Iminā kiṃ kathitaṃ hoti? Что этим объяснено?
Tathāgatassa sattesu tādibhāvo kathito hoti. Таковость (одинаковое отношение) Татхагаты по отношению к существам.
Ayañhi –
"Vadhakassa devadattassa, corassaṅgulimālino;
Dhanapāle rāhule ca, sabbesaṃ samako munī"ti. (mi. pa. 6.6.5);
489.Tatra, bhikkhaveti tesu dvīsu vīmaṃsakesu. "Татхагату следует": этим двум склонным к исследованию.
Yo, "ke panāyasmato ākārā"ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo "abhayūparato ayamāyasmā"ti āgato mūlavīmaṃsako ca. Тот, кто пришёл к вопросу "каковы качества почтенного" является склонным к исследованию запутанностей, тот, кто пришёл к заключению "этот почтенный сдержан не из страха" является склонным к исследованию основ.
Tesu mūlavīmaṃsakena tathāgatova uttari paṭipucchitabbo. Из них только склонному к исследованию основ следует дальше задавать вопросы Татхагате.
So hi pubbe parasseva kathāya niṭṭhaṅgato. Ведь он пришёл к заключению из-за ранее сказанной речи другого. Подкомментарий утверждает, что первый из двух склонных к исследованию узнал со слов других и именно ему надо спрашивать у Будды лично. И именно в отно...
Все комментарии (1)
Paro ca nāma jānitvāpi katheyya ajānitvāpi. Ведь другой будет рассказывать зная или не зная.
Evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāya niṭṭhaṃ agantvā tato uttari tathāgatova paṭipucchitabboti attho. И такая его речь может быть истинной или не истинной, поэтому не придя к заключению от речи другого, ему следует дальше спрашивать Татхагату. Таков здесь смысл.
Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi, tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. "Отвечая": здесь поскольку у Татхагаты ошибочного ответа быть не может, поэтому сказано только "отвечая", не уточняя "истинно" или "ложно".
Etaṃ pathohamasmietaṃ gocaroti esa mayhaṃ patho esa gocaroti attho.
"Etāpātho"tipi pāṭho, tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ gacchāmīti vuttaṃ hoti.
No ca tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo, na sataṇho, parisuddhasīlattāva nittaṇhohamasmīti dīpeti. "Я не отождествляюсь с ними": благодаря очищенной нравственности я не отождествляюсь с ними, не питаю к ним жажды. Так он объясняет, что не имеет жажды и очищенную нравственность.
Uttaruttariṃpaṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti.
Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti.
Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti.
Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. "Истинно познав эту Дхамму, приходит к однозначному заключению о её учениях": в этой преподанной Дхамме некто истинно постигнув переживаемое состояние, благодаря пережитому состоянию приходит к заключению о преподанном учении.
Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. "обретает приверженность учителю": так придя к заключению о Дхамме в ещё большей степени обретает приверженность учителю: "этот Благословенный - постигший в совершенстве".
Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Но этим Благословенным какая Дхамма разъяснена, та хорошо разъяснена Благословенным, потому что ведёт к цели.
Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. И то его сообщество, что практикует эту Дхамму, оно занимается хорошей практикой, занимается практикой, которая лишена пороков сгорбленности и прочего. Так он обретает приверженность Дхамме и сообществу.
Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.
490.Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi.
Imehi padehīti imehi akkharasampiṇḍanapadehi.
Imehi byañjanehīti imehi idha vuttehi akkharehi.
Saddhā niviṭṭhāti okappanā patiṭṭhitā.
Mūlajātāti sotāpattimaggavasena sañjātamūlā. "Укоренено": зародившее корень путём вхождения в поток.
Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ведь путь вхождения в поток зовётся корнем доверия.
Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā.
Dassanamūlikāti sotāpattimaggamūlikā.
So hi dassananti vuccati.
Daḷhāti thirā.
Asaṃhāriyāti harituṃ na sakkā.
Samaṇena vāti samitapāpasamaṇena vā.
Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā.
Devena vāti upapattidevena vā.
Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.
So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato.
Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – "satthā āgato"ti sāsanaṃ pahiṇi.
Sūro cintesi, "ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī"ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi.
Māro āha – "yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ - pe - viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ.
Tasmā tvaṃ rūpaṃ niccaṃ - pe - viññāṇaṃ niccanti gaṇhāhī"ti.
Sūro cintesi – "aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato"ti.
Tato naṃ tvaṃ māroti āha.
So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni.
Kasmā āgatosīti vutte tava saddhācālanatthanti āha.
Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari.
So ṭhātuṃ asakkonto tatthevantaradhāyi.
Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā.
Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā.
Dhammasamannesanāti sabhāvasamannesanā.
Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vīmaṃsakasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>