Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> 4. Cūḷavedallasuttavaṇṇanā
<< Назад Комментарии к собранию наставлений средней длины Далее >>
Отображение колонок


4. Cūḷavedallasuttavaṇṇanā Палийский оригинал

пали Комментарии
460.Evaṃme sutanti cūḷavedallasuttaṃ.
Tattha visākho upāsakoti visākhoti evaṃnāmako upāsako.
Yena dhammadinnāti yena dhammadinnā nāma bhikkhunī tenupasaṅkami.
Ko panāyaṃ visākho?
Kā dhammadinnā?
Kasmā upasaṅkamīti?
Visākho nāma dhammadinnāya gihikāle gharasāmiko.
So yadā bhagavā sammāsambodhiṃ abhisambujjhitvā pavattavaradhammacakko yasādayo kulaputte vinetvā uruvelaṃ patvā tattha jaṭilasahassaṃ vinetvā purāṇajaṭilehi khīṇāsavabhikkhūhi saddhiṃ rājagahaṃ gantvā buddhadassanatthaṃ dvādasanahutāya parisāya saddhiṃ āgatassa bimbisāramahārājassa dhammaṃ desesi.
Tadā raññā saddhiṃ āgatesu dvādasanahutesu ekaṃ nahutaṃ upāsakattaṃ paṭivedesi, ekādasa nahutāni sotāpattiphale patiṭṭhahiṃsu saddhiṃ raññā bimbisārena.
Ayaṃ upāsako tesaṃ aññataro, tehi saddhiṃ paṭhamadassaneva sotāpattiphale patiṭṭhāya, puna ekadivasaṃ dhammaṃ sutvā sakadāgāmiphalaṃ patvā, tato aparabhāgepi ekadivasaṃ dhammaṃ sutvā anāgāmiphale patiṭṭhito.
So anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi.
Dhammadinnā sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanākāraṃ disvā, "kiṃ nu kho eta"nti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi.
Upāsako attano hatthaṃ samiñjesi.
Sā "pātarāsabhojanakāle jānissāmī"ti cintesi.
Upāsako pubbe tāya saddhiṃ ekato bhuñjati.
Taṃ divasaṃ pana taṃ anapaloketvā yogāvacarabhikkhu viya ekakova bhuñji.
Sā, "sāyanhakāle jānissāmī"ti cintesi.
Upāsako taṃdivasaṃ sirigabbhaṃ na pāvisi, aññaṃ gabbhaṃ paṭijaggāpetvā kappiyamañcakaṃ paññapāpetvā nipajji.
Upāsikā, "kiṃ nu khvassa bahiddhā patthanā atthi, udāhu kenacideva paribhedakena bhinno, udāhu mayheva koci doso atthī"ti balavadomanassā hutvā, "ekaṃ dve divase vasitakāle sakkā ñātu"nti tassa upaṭṭhānaṃ gantvā vanditvā aṭṭhāsi.
Upāsako, "kiṃ dhammadinne akāle āgatāsī"ti pucchi.
Āma ayyaputta, āgatāmhi, na tvaṃ yathā purāṇo, kiṃ nu te bahiddhā patthanā atthīti?
Natthi dhammadinneti.
Añño koci paribhedako atthīti?
Ayampi natthīti.
Evaṃ sante mayheva koci doso bhavissatīti.
Tuyhampi doso natthīti.
Atha kasmā mayā saddhiṃ yathā pakatiyā ālāpasallāpamattampi na karothāti?
So cintesi – "ayaṃ lokuttaradhammo nāma garu bhāriyo na pakāsetatabbo, sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā"ti tassānuggahatthāya kathesi – "dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭati.
Yadi tvaṃ icchasi, tava cattālīsa koṭiyo mama cattālīsa koṭiyoti asītikoṭidhanaṃ atthi, ettha issarā hutvā mama mātiṭṭhāne vā bhaginiṭṭhāne vā ṭhatvā vasa.
Tayā dinnena bhattapiṇḍamattakena ahaṃ yāpessāmi.
Athevaṃ na karosi, ime bhoge gahetvā kulagehaṃ gaccha, athāpi te bahiddhā patthanā natthi, ahaṃ taṃ bhaginiṭṭhāne vā dhituṭṭhāne vā ṭhapetvā posessāmī"ti.
Sā cintesi – "pakatipuriso evaṃ vattā nāma natthi.
Addhā etena lokuttaravaradhammo paṭividdho.
So pana dhammo kiṃ puriseheva paṭibujjhitabbo, udāhu mātugāmopi paṭivijjhituṃ sakkotī"ti visākhaṃ etadavoca – "kiṃ nu kho eso dhammo puriseheva labhitabbo, mātugāmenapi sakkā laddhu"nti?
Kiṃ vadesi dhammadinne, ye paṭipannakā, te etassa dāyādā, yassa yassa upanissayo atthi, so so etaṃ paṭilabhatīti.
Evaṃ sante mayhaṃ pabbajjaṃ anujānāthāti.
Sādhu bhadde, ahampi taṃ etasmiṃyeva magge yojetukāmo, manaṃ pana te ajānamāno na kathemīti tāvadeva bimbisārassa rañño santikaṃ gantvā vanditvā aṭṭhāsi.
Rājā, "kiṃ, gahapati, akāle āgatosī"ti pucchi.
Dhammadinnā, "mahārāja, pabbajissāmī"ti vadatīti.
Kiṃ panassa laddhuṃ vaṭṭatīti?
Aññaṃ kiñci natthi, sovaṇṇasivikaṃ deva, laddhuṃ vaṭṭati nagarañca paṭijaggāpetunti.
Rājā sovaṇṇasivikaṃ datvā nagaraṃ paṭijaggāpesi.
Visākho dhammadinnaṃ gandhodakena nahāpetvā sabbālaṅkārehi alaṅkārāpetvā sovaṇṇasivikāya nisīdāpetvā ñātigaṇena parivārāpetvā gandhapupphādīhi pūjayamāno nagaravāsanaṃ karonto viya bhikkhuniupassayaṃ gantvā, "dhammadinnaṃ pabbājethāyye"ti āha.
Bhikkhuniyo "ekaṃ vā dve vā dose sahituṃ vaṭṭati gahapatī"ti āhaṃsu.
Natthayye koci doso, saddhāya pabbajatīti.
Athekā byattā therī tacapañcakakammaṭṭhānaṃ ācikkhitvā kese ohāretvā pabbājesi.
Visākho, "abhiramayye, svākkhāto dhammo"ti vanditvā pakkāmi.
Tassā pabbajitadivasato paṭṭhāya lābhasakkāro uppajji.
Teneva palibuddhā samaṇadhammaṃ kātuṃ okāsaṃ na labhati.
Athācariya-upajjhāyatheriyo gahetvā janapadaṃ gantvā aṭṭhatiṃsāya ārammaṇesu cittarucitaṃ kammaṭṭhānaṃ kathāpetvā samaṇadhammaṃ kātuṃ āraddhā, abhinīhārasampannattā pana nāticiraṃ kilamittha.
Ito paṭṭhāya hi satasahassakappamatthake padumuttaro nāma satthā loke udapādi.
Tadā esā ekasmiṃ kule dāsī hutvā attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanamakāsi.
Sā tāya patthanābhinīhārasampattiyā nāticiraṃ kilamittha, katipāheneva arahattaṃ patvā cintesi – "ahaṃ yenatthena sāsane pabbajitā, so matthakaṃ patto, kiṃ me janapadavāsena, mayhaṃ ñātakāpi puññāni karissanti, bhikkhunisaṅghopi paccayehi na kilamissati, rājagahaṃ gacchāmī"ti bhikkhunisaṅghaṃ gahetvā rājagahameva agamāsi.
Visākho, "dhammadinnā kira āgatā"ti sutvā, "pabbajitvā nacirasseva janapadaṃ gatā, gantvāpi nacirasseva paccāgatā, kiṃ nu kho bhavissati, gantvā jānissāmī"ti dutiyagamanena bhikkhuniupassayaṃ agamāsi.
Tena vuttaṃ – "atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkamī"ti.
Etadavocāti etaṃ sakkāyotiādivacanaṃ avoca.
Kasmā avocāti?
Evaṃ kirassa ahosi – "abhiramasi nābhiramasi, ayye"ti evaṃ pucchanaṃ nāma na paṇḍitakiccaṃ, pañcupādānakkhandhe upanetvā pañhaṃ pucchissāmi, pañhabyākaraṇena tassā abhiratiṃ vā anabhiratiṃ vā jānissāmīti, tasmā avoca.
Taṃ sutvāva dhammadinnā ahaṃ, āvuso visākha, acirapabbajitā sakāyaṃ vā parakāyaṃ vā kuto jānissāmīti vā, aññattheriyo upasaṅkamitvā pucchāti vā avatvā upanikkhittaṃ sampaṭicchamānā viya, ekapāsakagaṇṭhiṃ mocentī viya gahanaṭṭhāne hatthimaggaṃ nīharamānā viya khaggamukhena samuggaṃ vivaramānā viya ca paṭisambhidāvisaye ṭhatvā pañhaṃ vissajjamānā, pañca kho ime, āvuso visākha, upādānakkhandhātiādimāha.
Tattha pañcāti gaṇanaparicchedo.
Upādānakkhandhāti upādānānaṃ paccayabhūtā khandhāti evamādinā nayenettha upādānakkhandhakathā vitthāretvā kathetabbā.
Sā panesā visuddhimagge vitthāritā evāti tattha vittāritanayeneva veditabbā.
Sakkāyasamudayādīsupi yaṃ vattabbaṃ, taṃ heṭṭhā tattha tattha vuttameva.
Idaṃ pana catusaccabyākaraṇaṃ sutvā visākho theriyā abhiratabhāvaṃ aññāsi.
Yo hi buddhasāsane ukkaṇṭhito hoti anabhirato, so evaṃ pucchitapucchitapañhaṃ saṇḍāsena ekekaṃ palitaṃ gaṇhanto viya, sinerupādato vālukaṃ uddharanto viya vissajjetuṃ na sakkoti.
Yasmā pana imāni cattāri saccāni loke candimasūriyā viya buddhasāsane pākaṭāni, parisamajjhe gato hi bhagavāpi mahātherāpi saccāneva pakāsenti; bhikkhusaṅghopi pabbajitadivasato paṭṭhāya kulaputte cattāri nāma kiṃ, cattāri ariyasaccānīti pañhaṃ uggaṇhāpeti.
Ayañca dhammadinnā upāyakosalle ṭhitā paṇḍitā byattā nayaṃ gahetvā sutenapi kathetuṃ samatthā, tasmā "na sakkā etissā ettāvatā saccānaṃ paṭividdhabhāvo ñātuṃ, saccavinibbhogapañhabyākaraṇena sakkā ñātu"nti cintetvā heṭṭhā kathitāni dve saccāni paṭinivattetvā guḷhaṃ katvā gaṇṭhipañhaṃ pucchissāmīti pucchanto taññeva nu kho, ayyetiādimāha.
Tassa vissajjane na kho, āvuso visākha, taññeva upādānanti upādānassa saṅkhārakkhandhekadesabhāvato na taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ.
Yadi hi taññeva siyā, rūpādisabhāvampi upādānaṃ siyā.
Yadi aññatra siyā, parasamaye cittavippayutto anusayo viya paṇṇatti viya nibbānaṃ viya ca khandhavinimuttaṃ vā siyā, chaṭṭho vā khandho paññapetabbo bhaveyya, tasmā evaṃ byākāsi.
Tassā byākaraṇaṃ sutvā "adhigatapatiṭṭhā aya"nti visākho niṭṭhamagamāsi.
Na hi sakkā akhīṇāsavena asambaddhena avitthāyantena padīpasahassaṃ jālentena viya evarūpo guḷho paṭicchanno tilakkhaṇāhato gambhīro pañho vissajjetuṃ.
Niṭṭhaṃ gantvā pana, "ayaṃ dhammadinnā sāsane laddhapatiṭṭhā adhigatapaṭisambhidā vesārajjappattā bhavamatthake ṭhitā mahākhīṇāsavā, samatthā mayhaṃ pucchitapañhaṃ kathetuṃ, idāni pana naṃ ovattikasāraṃ pañhaṃ pucchissāmī"ti cintetvā taṃ pucchanto, kathaṃ panāyyetiādimāha.
461.Tassa vissajjane assutavātiādi mūlapariyāye vitthāritameva.
Rūpaṃ attato samanupassatīti, "idhekacco rūpaṃ attato samanupassati.
Yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpanti rūpañca attañca advayaṃ samanupassati.
Seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati.
Evameva idhekacco rūpaṃ attato samanupassati - pe - advayaṃ samanupassatī"ti (paṭi. ma. 1.131) evaṃ rūpaṃ attāti diṭṭhipassanāya passati.
Rūpavantaṃ vā attānanti arūpaṃ attāti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ attānaṃ rūpavantaṃ samanupassati.
Attani vā rūpanti arūpameva attāti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati.
Rūpasmiṃ vā attānanti arūpameva attāti gahetvā karaṇḍāya maṇiṃ viya attānaṃ rūpasmiṃ samanupassati.
Vedanaṃ attatotiādīsupi eseva nayo.
Tattha, rūpaṃ attato samanupassatīti suddharūpameva attāti kathitaṃ.
Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.
Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ.
Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito.
Tattha rūpaṃ attato samanupassati… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti.
Evamettha pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo honti.
Na rūpaṃ attatoti ettha rūpaṃ attāti na samanupassati.
Aniccaṃ dukkhaṃ anattāti pana samanupassati.
Na rūpavantaṃ attānaṃ - pe - na viññāṇasmiṃ attānanti ime pañcakkhandhe kenaci pariyāyena attato na samanupassati, sabbākārena pana aniccā dukkhā anattāti samanupassati.
Ettāvatā theriyā, "evaṃ kho, āvuso visākha, sakkāyadiṭṭhi hotī"ti evaṃ purimapañhaṃ vissajjentiyā ettakena gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassitaṃ.
Evaṃ kho, āvuso visākha, sakkāyadiṭṭhi na hotīti pacchimaṃ pañhaṃ vissajjentiyā ettakena gamanaṃ na hoti, āgamanaṃ na hoti, gamanāgamanaṃ na hoti, vaṭṭaṃ nāma na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassitaṃ.
462.Katamo panāyye, ariyo aṭṭhaṅgiko maggoti ayaṃ pañho theriyā paṭipucchitvā vissajjetabbo bhaveyya – "upāsaka, tayā heṭṭhā maggo pucchito, idha kasmā maggameva pucchasī"ti.
Sā pana attano byattatāya paṇḍiccena tassa adhippāyaṃ sallakkhesi – "iminā upāsakena heṭṭhā paṭipattivasena maggo pucchito bhavissati, idha pana taṃ saṅkhatāsaṅkhatalokiyalokuttarasaṅgahitāsaṅgahitavasena pucchitukāmo bhavissatī"ti.
Tasmā appaṭipucchitvāva yaṃ yaṃ pucchi, taṃ taṃ vissajjesi.
Tattha saṅkhatoti cetito kappito pakappito āyūhito kato nibbattito samāpajjantena samāpajjitabbo.
Tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahitoti ettha yasmā maggo sappadeso, tayo khandhā nippadesā, tasmā ayaṃ sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito.
Tattha sammāvācādayo tayo sīlameva, tasmā te sajātito sīlakkhandhena saṅgahitāti.
Kiñcāpi hi pāḷiyaṃ sīlakkhandheti bhummena viya niddeso kato, attho pana karaṇavasena veditabbo.
Sammāvāyāmādīsu pana tīsu samādhi attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti.
Vīriye pana paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti.
Tatrāyaṃ upamā – yathā hi "nakkhattaṃ kīḷissāmā"ti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na sakkuṇeyya.
Athassa dutiyo onamitvā piṭṭhiṃ dadeyya, so tassa piṭṭhiyaṃ ṭhatvāpi kampamāno gahetuṃ na sakkuṇeyya.
Athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha yathāruci pupphāni ocinitvā piḷandhitvā nakkhattaṃ kīḷeyya.
Evaṃsampadamidaṃ daṭṭhabbaṃ.
Ekato uyyānaṃ paviṭṭhā tayo sahāyakā viya hi ekato jātā sammāvāyāmādayo tayo dhammā.
Supupphitacampako viya ārammaṇaṃ.
Hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi.
Piṭṭhiṃ datvā onatasahāyo viya vāyāmo.
Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati.
Yathā tesu ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruci pupphaṃ gahetuṃ sakkoti, evamevaṃ vīriye paggahakiccaṃ sādhente, satiyā ca apilāpanakiccaṃ sādhentiyā laddhupakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ.
Tasmā samādhiyevettha sajātito samādhikkhandhena saṅgahito.
Vāyāmasatiyo pana kiriyato saṅgahitā honti.
Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya aniccaṃ dukkhaṃ anattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti.
Kathaṃ?
Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhudaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā ito cito ca oloketuṃ sakkoti.
Evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāyā dinnameva vinicchetuṃ sakkoti.
Tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā.
Sammāsaṅkappo pana kiriyato saṅgahito hoti.
Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati.
Tena vuttaṃ – "tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito"ti.
Idāni ekacittakkhaṇikaṃ maggasamādhiṃ sanimittaṃ saparikkhāraṃ pucchanto, katamo panāyyetiādimāha.
Tassa vissajjane cattāro satipaṭṭhānā maggakkhaṇe catukiccasādhanavasena uppannā sati, sā samādhissa paccayatthena nimittaṃ.
Cattāro sammappadhānā catukiccasādhanavaseneva uppannaṃ vīriyaṃ, taṃ parivāraṭṭhena parikkhāro hoti.
Tesaṃyeva dhammānanti tesaṃ maggasampayuttadhammānaṃ.
Āsevanātiādīsu ekacittakkhaṇikāyeva āsevanādayo vuttāti.
Vitaṇḍavādī pana, "ekacittakkhaṇiko nāma maggo natthi, 'evaṃ bhāveyya satta vassānī'ti hi vacanato sattapi vassāni maggabhāvanā hoti, kilesā pana lahu chijjantā sattahi ñāṇehi chijjantī"ti vadati.
So "suttaṃ āharā"ti vattabbo.
Addhā aññaṃ apassanto, "yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkamma"nti idameva suttaṃ āharitvā, "aññena cittena āsevati, aññena bhāveti, aññena bahulīkarotī"ti vakkhati.
Tato vattabbo – "kiṃ panidaṃ, suttaṃ neyyatthaṃ nītattha"nti.
Tato vakkhati – "nītatthaṃ yathā suttaṃ tatheva attho"ti.
Tassa idaṃ uttaraṃ – evaṃ sante ekaṃ cittaṃ āsevamānaṃ uppannaṃ, aparampi āsevamānaṃ, aparampi āsevamānanti evaṃ divasampi āsevanāva bhavissati, kuto bhāvanā, kuto bahulīkammaṃ?
Ekaṃ vā bhāvayamānaṃ uppannaṃ aparampi bhāvayamānaṃ aparampi bhāvayamānanti evaṃ divasampi bhāvanāva bhavissati, kuto āsevanā kuto bahulīkammaṃ?
Ekaṃ vā bahulīkarontaṃ uppannaṃ, aparampi bahulīkarontaṃ, aparampi bahulīkarontanti evaṃ divasampi bahulīkammameva bhavissati kuto āsevanā, kuto bhāvanāti.
Atha vā evaṃ vadeyya – "ekena cittena āsevati, dvīhi bhāveti, tīhi bahulīkaroti.
Dvīhi vā āsevati, tīhi bhāveti, ekena bahulīkaroti.
Tīhi vā āsevati, ekena bhāveti, dvīhi bahulīkarotī"ti.
So vattabbo – "mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca.
Pañhaṃ vissajjentena nāma ācariyassa santike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hoti.
Ekacittakkhaṇikāva ayaṃ āsevanā, ekacittakkhaṇikā bhāvanā, ekacittakkhaṇikaṃ bahulīkammaṃ.
Khayagāmilokuttaramaggo bahulacittakkhaṇiko nāma natthi, 'ekacittakkhaṇikoyevā'ti saññāpetabbo.
Sace sañjānāti, sañjānātu, no ce sañjānāti, gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo.
463.Kati panāyye saṅkhārāti idha kiṃ pucchati?
Ye saṅkhāre nirodhetvā nirodhaṃ samāpajjati, te pucchissāmīti pucchati.
Tenevassa adhippāyaṃ ñatvā therī, puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi, kāyasaṅkhārādayova ācikkhantī, tayome, āvusotiādimāha.
Tattha kāyapaṭibaddhattā kāyena saṅkharīyati karīyati nibbattīyatīti kāyasaṅkhāro.
Vācaṃ saṅkharoti karoti nibbattetīti vacīsaṅkhāro.
Cittapaṭibaddhattā cittena saṅkharīyati karīyati nibbattīyatīti cittasaṅkhāro.
Katamo panāyyeti idha kiṃ pucchati?
Ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā.
Tathā hi, kāyadvāre ādānagahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi assāsapassāsāpi kāyasaṅkhārātveva vuccanti.
Vacīdvāre hanusaṃcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti.
Kāyavacīdvāresu copanaṃ apattā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti.
Evaṃ ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā.
Te pākaṭe vibhūte katvā kathāpessāmīti pucchati.
Kasmā panāyyeti idha kāyasaṅkhārādināmassa padatthaṃ pucchati.
Tassa vissajjane kāyappaṭibaddhāti kāyanissitā, kāye sati honti, asati na honti.
Cittappaṭibaddhāti cittanissitā, citte sati honti, asati na honti.
464.Idāni kiṃ nu kho esā saññāvedayitanirodhaṃ valañjeti, na valañjeti.
Ciṇṇavasī vā tattha no ciṇṇavasīti jānanatthaṃ pucchanto, kathaṃ panāyye, saññāvedayitanirodhasamāpatti hotītiādimāha.
Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito.
Samāpannoti padena antonirodho.
Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo.
Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva, ettakaṃ kālaṃ acittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti.
Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti.
Paṭhamaṃ nirujjhati vacīsaṅkhāroti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati.
Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati.
Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati.
Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito.
Vuṭṭhitoti padena phalasamāpattikālo.
Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo.
Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti.
Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti.
Iti heṭṭhā nirodhasamāpajjanakālo gahito, idha nirodhato vuṭṭhānakālo.
Idāni nirodhakathaṃ kathetuṃ vāroti nirodhakathā kathetabbā siyā, sā panesā, "dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa"nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā.
Tasmā tattha kathitanayeneva gahetabbā.
Ko panāyaṃ nirodho nāma?
Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti.
Atha kimatthametaṃ samāpajjantīti.
Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ, yadidaṃ nirodhoti etadatthaṃ samāpajjanti.
Paṭhamaṃ uppajjati cittasaṅkhāroti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati.
Taṃsampayuttaṃ saññañca vedanañca sandhāya, "paṭhamaṃ uppajjati cittasaṅkhāro"ti āha.
Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati.
Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti?
Samuṭṭhāpeti.
Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti.
Kiṃ vā etena phalasamāpatti paṭhamajjhānikā vā hotu, dutiyatatiyacatutthajjhānikā vā, santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti.
Tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo.
Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usumākāramattampi nāhosi, samāpattiphalaṃ nāmetanti vadanti.
Evamevaṃ santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.
Tato vacīsaṅkhāroti tato paraṃ kiriyamayapavattavaḷañjanakāle vacīsaṅkhāro uppajjati.
Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti?
Samuṭṭhāpeti.
Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavaḷañjanakālenevataṃ kathitaṃ.
Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā.
Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaṃ phassaṃ sandhāya suññato phassoti vuttaṃ.
Animittāpaṇihitesupieseva nayo.
Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññaṃ nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ.
Suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso suññato nāma.
Animittāpaṇihitesupi eseva nayo.
Aparā āgamaniyakathā nāma hoti, suññatā, animittā, appaṇihitāti hi vipassanāpi vuccati.
Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti.
Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma.
Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma.
Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma.
Animittaphalasamāpattisahajāte phasse phusante animitto phasso phusatīti vuccati.
Appaṇihitasuññatesupi eseva nayo.
Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ.
Evañhi tayo phassā phusantīti sameti.
Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ.
Aññato āgantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ.
Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.
465.Idāni yā vedanā nirodhetvā nirodhasamāpattiṃ samāpajjati, tā pucchissāmīti pucchanto kati panāyye, vedanāti āha.
Kāyikaṃ vātiādīsu pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ.
Tattha sukhanti sabhāvaniddeso.
Sātanti tasseva madhurabhāvadīpakaṃ vevacanaṃ.
Vedayitanti vedayitabhāvadīpakaṃ, sabbavedanānaṃ sādhāraṇavacanaṃ.
Sesapadesupi eseva nayo.
Ṭhitisukhā vipariṇāmadukkhātiādīsu sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ.
Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhaṃ.
Adukkhamasukhāya vedanāya jānanabhāvo sukhaṃ, ajānanabhāvo dukkhanti attho.
Kiṃ anusayo anusetīti katamo anusayo anuseti.
Appahīnaṭṭhena sayito viya hotīti anusayapucchaṃ pucchati. ti katamo anusayo anuseti.
Appahīnaṭṭhena sayito viya hotīti anusayapucchaṃ pucchati.
Na kho, āvuso ti na sabbāya sukhāya vedanāya rāgānusayo anuseti.
Na sabbāya sukhāya vedanāya so appahīno, na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho.
Esa nayo sabbattha.
Kiṃ pahātabbanti ayaṃ pahānapucchā nāma.
Rāgaṃ tena pajahatīti ettha ekeneva byākaraṇena dve pucchā vissajjesi.
Idha bhikkhu rāgānusayaṃ vikkhambhetvā paṭhamajjhānaṃ samāpajjati, jhānavikkhambhitaṃ rāgānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā anāgāmimaggena samugghāteti.
So anāgāmimaggena pahīnopi tathā vikkhambhitattāva paṭhamajjhāne nānuseti nāma.
Tenāha – "na tattha rāgānusayo anusetī"ti.
Tadāyatananti taṃ āyatanaṃ, paramassāsabhāvena patiṭṭhānabhūtaṃ arahattanti attho.
Iti anuttaresūti evaṃ anuttarā vimokkhāti laddhanāme arahatte.
Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa.
Uppajjati pihāpaccayā domanassanti patthanāya paṭṭhapanamūlakaṃ domanassaṃ uppajjati.
Taṃ panetaṃ na patthanāya paṭṭhapanamūlakaṃ uppajjati, patthetvā alabhantassa pana alābhamūlakaṃ uppajjamānaṃ, "uppajjati pihāpaccayā"ti vuttaṃ.
Tattha kiñcāpi domanassaṃ nāma ekantena akusalaṃ, idaṃ pana sevitabbaṃ domanassaṃ vaṭṭatīti vadanti.
Yogino hi temāsikaṃ chamāsikaṃ vā navamāsikaṃ vā paṭipadaṃ gaṇhanti.
Tesu yo taṃ taṃ paṭipadaṃ gahetvā antokālaparicchedeyeva arahattaṃ pāpuṇissāmīti ghaṭento vāyamanto na sakkoti yathāparicchinnakālena pāpuṇituṃ, tassa balavadomanassaṃ uppajjati, āḷindikavāsimahāphussadevattherassa viya assudhārā pavattanti.
Thero kira ekūnavīsativassāni gatapaccāgatavattaṃ pūresi.
Tassa, "imasmiṃ vāre arahattaṃ gaṇhissāmi, imasmiṃ vāre visuddhipavāraṇaṃ pavāressāmī"ti mānasaṃ bandhitvā samaṇadhammaṃ karontasseva ekūnavīsativassāni atikkantāni.
Pavāraṇādivase āgate therassa assupātena muttadivaso nāma nāhosi.
Vīsatime pana vasse arahattaṃ pāṇuṇi.
Paṭighaṃtena pajahatīti ettha domanasseneva paṭighaṃ pajahati.
Na hi paṭigheneva paṭighappahānaṃ, domanassena vā domanassappahānaṃ nāma atthi.
Ayaṃ pana bhikkhu temāsikādīsu aññataraṃ paṭipadaṃ gahetvā iti paṭisañcikkhati – "passa bhikkhu, kiṃ tuyhaṃ sīlena hīnaṭṭhānaṃ atthi, udāhu vīriyena, udāhu paññāya, nanu te sīlaṃ suparisuddhaṃ vīriyaṃ supaggahitaṃ paññā sūrā hutvā vahatī"ti.
So evaṃ paṭisañcikkhitvā, "na dāni puna imassa domanassassa uppajjituṃ dassāmī"ti vīriyaṃ daḷhaṃ katvā antotemāse vā antochamāse vā antonavamāse vā anāgāmimaggena taṃ samugghāteti.
Iminā pariyāyena paṭigheneva paṭighaṃ, domanasseneva domanassaṃ pajahati nāma.
Na tattha paṭighānusayo anusetīti tattha evarūpe domanasse paṭighānusayo nānuseti.
Na taṃ ārabbha uppajjati, pahīnova tattha paṭighānusayoti attho.
Avijjaṃ tena pajahatīti idha bhikkhu avijjānusayaṃ vikkhambhetvā catutthajjhānaṃ samāpajjati, jhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā arahattamaggena samugghāteti.
So arahattamaggena pahīnopi tathā vikkhambhitattāva catutthajjhāne nānuseti nāma.
Tenāha – "na tattha avijjānusayo anusetī"ti.
466.Idāni paṭibhāgapucchaṃ pucchanto sukhāya panāyyetiādimāha.
Tassa vissajjane yasmā sukhassa dukkhaṃ, dukkhassa ca sukhaṃ paccanīkaṃ, tasmā dvīsu vedanāsu visabhāgapaṭibhāgo kathito.
Upekkhā pana andhakārā avibhūtā duddīpanā, avijjāpi tādisāvāti tenettha sabhāgapaṭibhāgo kathito.
Yattakesu pana ṭhānesu avijjā tamaṃ karoti, tattakesu vijjā tamaṃ vinodetīti visabhāgapaṭibhāgo kathito.
Avijjāya kho, āvusoti ettha ubhopete dhammā anāsavā lokuttarāti sabhāgapaṭibhāgova kathito.
Vimuttiyā kho, āvusoti ettha anāsavaṭṭhena lokuttaraṭṭhena abyākataṭṭhena ca sabhāgapaṭibhāgova kathito.
Accayāsīti ettha pañhaṃ atikkamitvā gatosīti attho.
Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedapamāṇaṃ gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi.
Nibbānaṃ nāmetaṃ appaṭibhāgaṃ, na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ.
Tañca tvaṃ iminā adhippāyena pucchasīti attho.
Ettāvatā cāyaṃ upāsako yathā nāma sattame ghare salākabhattaṃ labhitvā gato bhikkhu satta gharāni atikkamma aṭṭhamassa dvāre ṭhito sabbānipi satta gehāni viraddhova na aññāsi, evamevaṃ appaṭibhāgadhammassa paṭibhāgaṃ pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo.
Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ.
Nibbānaparāyananti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho.
Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.
467.Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā paṭiccasamuppādakusalā ṭhānāṭṭhānakusalāti attho.
Mahāpaññāti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggaṇhanasamatthāya paññāya samannāgatā.
Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahampi taṃ evamevaṃ byākareyyanti.
Ettāvatā ca pana ayaṃ suttanto jinabhāsito nāma jāto, na sāvakabhāsito.
Yathā hi rājayuttehi likhitaṃ paṇṇaṃ yāva rājamuddikāya na lañchitaṃ hoti, na tāva rājapaṇṇanti saṅkhyaṃ gacchati; lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā, "ahampi taṃ evameva byākareyya"nti imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito nāma jāto.
Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷavedallasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>