Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 19 комментарий
<< Назад Комментарии к собранию наставлений средней длины Далее >>

Связанные тексты
Отображение колонок



МН 19 комментарий Палийский оригинал

пали khantibalo - русский Комментарии
206.Me sutanti dvedhāvitakkasuttaṃ.
Tattha dvidhā katvā dvidhā katvāti dve dve bhāge katvā.
Kāmavitakkoti kāmapaṭisaṃyutto vitakko.
Byāpādavitakkoti byāpādapaṭisaṃyutto vitakko.
Vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko.
Ekaṃ bhāganti ajjhattaṃ vā bahiddhā vā oḷāriko vā sukhumo vā sabbo pāyaṃ vitakko akusalapakkhikoyevāti tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ.
Kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā vaṭṭati.
Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati.
Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati.
Dutiyaṃ bhāganti sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsiṃ.
Iminā bodhisattassa vitakkaniggahaṇakālo kathito.
Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo puñjapuñjā mahānadiyaṃ oghā viya pavattiṃsu.
Satisammosena pana sahasā kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā hutvā tiṭṭhanti.
Tato bodhisatto cintesi – "mayhaṃ ime kāmavitakkādayo kusalavāraṃ pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī"ti kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti ekaṃ.
Atha puna cintesi – "akusalapakkhato āgataṃ vitakkaṃ mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca niggahessāmi, nāssa vaḍḍhituṃ dassāmi.
Kusalapakkhato āgataṃ vitakkaṃ meghasamaye meghaṃ viya sukhette sālakalyāṇipotakaṃ viya ca sīghaṃ vaḍḍhessāmī"ti.
So tathā katvā akusalavitakke niggaṇhi, kusalavitakke vaḍḍhesi.
Evaṃ iminā bodhisattassa vitakkaniggahaṇanakālo kathitoti veditabbo.
207.Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi, taṃ dassento tassa mayhaṃ, bhikkhavetiādimāha.
Tattha appamattassāti satiyā avippavāse ṭhitassa.
Ātāpinoti ātāpavīriyavantassa.
Pahitattassāti pesitacittassa.
Uppajjati kāmavitakkoti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattiṃ ārabbha kāmavitakko nāma na uppannapubbo.
Dukkarakārikāya panassa āhārūpacchedena adhimattakasimānaṃ pattassa etadahosi – "na sakkā āhārūpacchedena visesaṃ nibbattetuṃ, yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyya"nti.
So uruvelaṃ piṇḍāya pāvisi.
Manussā – "mahāpuriso pubbe āharitvā dinnampi na gaṇhi, addhāssa idāni manoratho matthakaṃ patto, tasmā sayameva āgato"ti paṇītapaṇītaṃ āhāraṃ upahariṃsu.
Bodhisattassa attabhāvo nacirasseva pākatiko ahosi.
Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti.
Bodhisatto pana daharo.
Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitasarīraṃ ahosi.
So taṃ oloketvā "tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto"ti cintetvā attano paññāmahantatāya evaṃ parittakampi vitakkaṃ gahetvā kāmavitakkoti akāsi.
Paṇṇasālāya purato nisinno camarapasadagavayarohitamigādike magagaṇe manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalapavāhañca nadiṃ nerañjaraṃ passati.
Tassa evaṃ hoti "sobhanā vatime migajātā pakkhigaṇā pallalāni vanarājiyo nadī nerañjarā"ti.
So tampi evaṃ parittakaṃ vitakkaṃ gahetvā kāmavitakkamakāsi, tenāha "uppajjati kāmavitakko"ti.
Attabyābādhāyapīti attadukkhāyapi.
Esevanayo sabbattha.
Kiṃ pana mahāsattassa ubhayadukkhāya saṃvattanakavitakko nāma atthīti?
Natthi.
Apariññāyaṃ ṭhitassa pana vitakko yāva ubhayabyābādhāya saṃvattatīti etāni tīṇi nāmāni labhati, tasmā evamāha.
Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhiko.
Vighātapakkhikoti dukkhakoṭṭhāsiko.
Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko.
Abbhatthaṃ gacchatīti khayaṃ natthibhāvaṃ gacchati.
Udakapupphuḷako viya nirujjhati.
Pajahamevāti pajahimeva.
Vinodamevāti nīharimeva.
Byantameva naṃ akāsinti vigatantaṃ nissesaṃ parivaṭumaṃ paricchinnameva naṃ akāsiṃ.
208.Byāpādavitakkoti na bodhisattassa parūpaghātappaṭisaṃyutto nāma vitakko citte uppajjati, athassa ativassaaccuṇhaatisītādīni pana paṭicca cittavipariṇāmabhāvo hoti, taṃ sandhāya "byāpādavitakko"ti āha.
Vihiṃsāvitakkoti na mahāsattassa paresaṃ dukkhuppādanappaṭisaṃyutto vitakko uppajjati, citte pana uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkamakāsi.
Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddamige vihiṃsante passati.
Atha bodhisatto imasmimpi nāma akutobhaye araññe imesaṃ tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti, balavantakhāditā vattantīti kāruññaṃ uppādeti.
Aññepi biḷārādayo kukkuṭamūsikādīni khādante passati, gāmaṃ piṇḍāya paviṭṭho manusse rājakammikehi upaddute vadhabandhādīni anubhavante attano kasivaṇijjādīni kammāni katvā jīvituṃ na labhantīti kāruññaṃ uppādeti, taṃ sandhāya "uppajjati vihiṃsāvitakko"ti āha.
Tathā tathāti tena tena ākārena.
Idaṃ vuttaṃ hoti – kāmavitakkādīsu yaṃ yaṃ vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tene cassākārena kāmavitakkādibhāvo cetaso na hi hotīti.
Pahāsi nekkhammavitakkanti nekkhammavitakkaṃ pajahati.
Bahulamakāsīti bahulaṃ karoti.
Tassa taṃ kāmavitakkāya cittanti tassa taṃ cittaṃ kāmavitakkatthāya.
Yathā kāmavitakkasampayuttaṃ hoti, evamevaṃ namatīti attho.
Sesapadesupi eseva nayo.
Idāni atthadīpikaṃ upamaṃ dassento seyyathāpī tiādimāha.
Tattha kiṭṭhasambādheti sassasambādhe.
Ākoṭeyyāti ujukaṃ piṭṭhiyaṃ pahareyya.
Paṭikoṭeyyāti tiriyaṃ phāsukāsu pahareyya.
Sannirundheyyāti āvaritvā tiṭṭheyya.
Sannivāreyyāti ito cito ca gantuṃ na dadeyya.
Tatonidānanti tena kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho.
Bālo hi gopāloko evaṃ gāvo arakkhamāno "ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhitumpi na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī"ti gosāmikānampi santikā vadhādīni pāpuṇāti, kiṭṭhasāmikānampi.
Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo sādhukaṃ rakkhati, taṃ sandhāyetaṃ vuttaṃ.
Ādīnavanti upaddavaṃ.
Okāranti lāmakaṃ, khandhesu vā otāraṃ.
Saṃkilesanti kiliṭṭhabhāvaṃ.
Nekkhammeti nekkhammamhi.
Ānisaṃsanti visuddhipakkhaṃ.
Vodānapakkhanti idaṃ tasseva vevacanaṃ, kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho.
209.Nekkhammanti ca kāmehi nissaṭaṃ sabbakusalaṃ, ekadhamme saṅgayhamāne nibbānameva.
Tatridaṃ opammasaṃsandanaṃ – kiṭṭhasambādhaṃ viya hi rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto, catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakko, paṇḍitagopālakassa catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhaṇaṃ viya bodhisattassa chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhaṇaṃ.
Paññāvuddhikotiādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuddhiyā saṃvattatīti paññāvuddhiko.
Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko.
Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko.
Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyanti sakalarattiṃ cepi taṃ vitakkaṃ pavatteyyaṃ.
Tatonidānanti taṃmūlakaṃ.
Ohaññeyyāti ugghātīyeyya, uddhaccāya saṃvatteyyāti attho.
Ārāti dūre.
Samādhimhāti upacārasamādhitopi appanāsamādhitopi.
So kho ahaṃ, bhikkhave, ajjhattameva cittanti so ahaṃ, bhikkhave, mā me cittaṃ samādhimhā dūre hotūti ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho.
Sannisādemīti tattheva ca naṃ sannisīdāpemi.
Ekodiṃ karomīti ekaggaṃ karomi.
Samādahāmīti sammā ādahāmi, suṭṭhu āropemīti attho.
Mā me cittaṃ ūhaññīti mā mayhaṃ cittaṃ ugghātīyittha, mā uddhaccāya saṃvattatūti attho.
210.Uppajjati abyāpādavitakko - pe - avihiṃsāvitakkoti ettha yo so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena nekkhammavitakkoti vutto.
Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakkoti ca vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakkoti ca vutto.
Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathito.
Yassa hi samādhipi taruṇo, vipassanāpi.
Tassa vipassanaṃ paṭṭhapetvā aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, kacchehi sedā muccanti, matthakato usumavaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati vipphandati.
So puna samāpattiṃ samāpajjitvā taṃ paridametvā mudukaṃ katvā samassāsetvā puna vipassanaṃ paṭṭhapeti.
Tassa puna aticiraṃ nisinnassa tatheva hoti.
So puna samāpattiṃ samāpajjitvā tatheva karoti.
Vipassanāya hi bahūpakārā samāpatti.
Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya saṅgāmaṃ pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā āvudhānipi gaṇhāti, vissamatipi, bhuñjatipi, pānīyampi pivati, sannāhampi paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati.
Tattha santhambhitvā puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti.
Samāpattiyā pana saṅgāmanittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā bahūpakāratarā.
Kiñcāpi hi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati.
Thāmajātaṃ karoti.
Yathā hi thale nāvampi nāvāya bhaṇḍampi sakaṭabhāraṃ karonti.
Udakaṃ patvā pana sakaṭampi sakaṭabhaṇḍampi yuttagoṇepi nāvābhāraṃ karonti.
Nāvā tiriyaṃ sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evamevaṃ kiñcāpi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati, thāmajātaṃ karoti.
Thalaṃ patvā sakaṭaṃ viya hi samāpatti.
Udakaṃ patvā nāvā viya vipassanā.
Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathitoti veditabbo.
Yaññadevātiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi atthadīpikaṃ upamaṃ dassetuṃ seyyathāpītiādimāha.
Tattha gāmantasambhatesūti gāmantaṃ āhaṭesu.
Satikaraṇīyameva hotīti etā gāvoti satiuppādanamattameva kātabbaṃ hoti.
Ito cito ca gantvā ākoṭanādikiccaṃ natthi.
Ete dhammāti ete samathavipassanā dhammāti satuppādanamattameva kātabbaṃ hoti.
Iminā bodhisattassa samathavipassanānaṃ thāmajātakālo kathito.
Tadā kirassa samāpattiṃ appanatthāya nisinnassa aṭṭha samāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷho hoti.
215.Seyyathāpīti idha kiṃ dasseti? "подобно тому": зачем он объясняет это здесь?
Ayaṃ pāṭiyekko anusandhi, sattānañhi hitūpacāraṃ attano satthubhāvasampadañca dassento bhagavā imaṃ desanaṃ ārabhi. Вот какая именно здесь смысловая связь: Благословенный приступил к этому наставлению, объясняя своё совершенство состояния учителя и поведения на благо других.
Tattha araññeti aṭaviyaṃ.
Pavaneti vanasaṇḍe.
Atthato hi idaṃ dvayaṃ ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ.
Ayogakkhemakāmoti catūhi yogehi khemaṃ nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto.
Sovatthikoti suvatthibhāvāvaho.
Pītigamanīyoti tuṭṭhiṃ gamanīyo.
"Pītagamanīyo"ti vā pāṭho.
Pidaheyyāti sākhādīhi thakeyya. "закрыл": заложил ветками и прочим.
Vivareyyāti visadamukhaṃ katvā vivaṭaṃ kareyya.
Kummagganti udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. "ложный путь": не являющийся путём, путь, загороженный водой, лесом, горой и прочим.
Odaheyya okacaranti tesaṃ oke caramānaṃ viya ekaṃ dīpakamigaṃ ekasmiṃ ṭhāne ṭhapeyya. "поставил чучело самца": в одном месте поставил подставное животное, подобное тем, что ходит среди них.
Okacārikanti dīgharajjuyā bandhitaṃyeva migiṃ. "чучело самки": привязанное за длинную верёвку [чучело] самки.
Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā "idha vasanti, iminā maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī"ti sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati. Ведь охотник, придя в место проживания диких животных изучив "здесь они живут, этим путём уходят, здесь они гуляют, здесь пьют, этим путём приходят", закрыв путь, открыв ложный путь, установив чучело самца и чучело самки, сам прячется в укромном месте с кинжалом в руке.
Atha sāyanhasamaye migā akutobhaye araññe caritvā pānīyaṃ pivitvā migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ āgantvā okacarañca okacārikañca disvā "sahāyakā no āgatā bhavissantī"ti nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā "nāyaṃ maggo, ayaṃ maggo bhavissatī"ti kummaggaṃ paṭipajjanti. Затем вечером, животные, бродя по лесу не подозревая об опасности, попив воды, развлекаясь с детёнышами, пришли близко к месту своего обитания. Увидев чучело самца и чучело самки, они подумали "к нам пришли наши друзья" и ничего не подозревая зашли. Увидев, что путь закрыт, они пошли по ложному пути, думая "это не путь, вот это будет наш путь".
Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchimaṃ saṇikaṃ paharati. Охотник ничего им не сделал, однако среди уходящих ударил ножом самого последнего.
So uttasati, tato sabbe uttasitvā "bhayaṃ uppanna"nti purato olokentā udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva nikkhamituṃ ārabhanti. Он пришёл в ужас и привёл в ужас всех остальных. Они подумали "возникла опасность" и посмотрев перед собой, увидели путь, загороженный водой, лесом или горой как будто с обеих сторон был забор толщиной с палец. Не сумев пройти через лесную чащу они стали выходить тем путём, которым вошли.
Luddako tesaṃ nivattanabhāvaṃ ñatvā ādito paṭṭhāya tiṃsampi cattālīsampi mige ghāteti. Охотник, поняв, что они возвращаются, начиная с первого убил тридцать или сорок животных.
Idaṃ sandhāya evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyyāti vuttaṃ. В отношении этого сказано: "И так большое стадо оленей со временем могло бы прийти к краху, катастрофе, истреблению."
"Nandīrāgassetaṃ adhivacanaṃ, avijjāyetaṃ adhivacana"nti ettha yasmā ime sattā avijjāya aññāṇā hutvā nandīrāgena ābandhitvā rūpārammaṇādīni upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. "... означает страсть и наслаждение,... означает неведение": здесь поскольку эти существа, став незнающими из-за неведения, привязанные страстью и наслаждением, когда им представляются предметы, такие как образное и прочее, обретают погибель благодаря кинжалу страдания цикла.
Tasmā bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi. Поэтому Благословенный объяснил чучело самца как страсть и наслаждение, чучело самки как неведение.
Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjetvā attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā migagaṇassa caraṇaṭṭhānābhimukhī gacchati. Ведь однажды охотник, протерев тело (тушу животного?) палкой, удалив человеческий запах, в одном месте поставив чучело самца, связав его верёвкой с чучелом самки, сам спрятался. Взяв кинжал он сидит неподалёку от чучела самца. Стадо животных следует из места своего блуждания в сторону чучела самки.
Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti, sāpi sīsaṃ ukkhipitvā tiṭṭhati, te "amhākaṃ samajātikā aya"nti gocaraṃ gaṇhanti. Увидев их животные подняв голову остались на месте. И они (чучела) подняв голову остались на месте. Тогда животные, думая "это такие же как мы", начали пастись.
Sāpi tiṇāni khādantī viya saṇikaṃ upagacchati. И оно (чучело самки), как будто поедая траву, стало приближаться.
Āraññiko yūthapatimigo tassā vātaṃ labhitvā sakabhariyaṃ vissajjetvā tadabhimukho hoti. Лесной вожак стада оленей, почуяв его запах, оставив свою партнёршу, повернулся к нему.
Sattānañhi navanavameva piyaṃ hoti. Ведь существам интересно новое.
Okacārikā āraññikassa migassa accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ gacchati, yattha yatthassā rajju laggati, tattha tattha khurena paharitvā moceti, āraññiko migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya lehantopi "kiṃ eta"nti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Чучело самки не дало дикому оленю подойти близко, будучи лицом к нему, отступая назад подошло к чучелу самца. Пока верёвка держалась, он отпускал, ударяя лезвием (?). Олень-вожак, увидев чучело самца, будучи очарован чучелом самки, завидуя чучелу самца, согнув спину встал, тряся головой. В тот момент, облизывая кинжал, он не знал что это. И чучело самца, поскольку сверху легко ударить это животное, тоже согнуло спину.
Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti, hadayaṃ unnāmeti. Если снизу легко ударить, оно поднимает грудь.
Atha luddako āraññikaṃ migaṃ sattiyā paharitvā tattheva ghātetvā maṃsaṃ ādāya gacchati. Тут охотник, ударив кинжалом дикого оленя, на том самом месте убив его, взял мясо и ушёл.
Evameva yathā so migo okacārikāya sammatto okacare usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandīrāgaṃ upagamma vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi. Точно так же как тот олень, очарованный чучелом самки, завидуя чучелу самца, облизывающий языком кинжал, не зная что это, так и эти существа, очарованные и ослеплённые неведением, ничего не зная, приближаются с наслаждением и страстью к образному и прочему. Под действием кинжала страдания от цикла они обретают свою гибель. Вот так Благословенный объяснил наслаждение и страсть как чучело самца и неведение как чучело самки.
Iti kho, bhikkhave, vivaṭo mayā khemo maggoti iti kho, bhikkhave, mayā imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo aṭṭhaṅgiko maggo, pihito kummaggo, aññātakoṇḍaññādīnaṃ bhabbapuggalānaṃ ūhato okacaro nandīrāgo dvedhā chetvā pātito, nāsitā okacārikā avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dassesi. "Итак, монахи, я открыл безопасный, спокойный путь": так, монахи, мною, в рамках поведения на благо существ было достигнуто совершенное постижение. Я не стал отсиживаться в молчании, думая "я Будда" и с момента запуска колеса Дхаммы путём преподавания Дхаммы открыт безопасный благородный восьмеричный путь. Закрыт ложный путь. У Конданни-понявшего и прочих способных личностей чучело самца убрано, двойка из наслаждения и страсти, будучи срублена, упала. Разрушено чучело самки - неведение абсолютно полностью искоренено. Так он объясняет своё поведение на благо [других].
Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dvedhāvitakkasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарии к собранию наставлений средней длины Далее >>