Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 1 Комментарий >> Tathāgatavāraaṭṭhamanayavaṇṇanā
<< Назад МН 1 Комментарий
Отображение колонок




Tathāgatavāraaṭṭhamanayavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
13.Nandīdukkhassa mūlantiādīsu ca nandīti purimataṇhā.
Dukkhanti pañcakkhandhā.
Mūlantiādi.
Itividitvāti taṃ purimabhavanandiṃ "imassa dukkhassa mūla"nti evaṃ jānitvā.
Bhavāti kammabhavato.
Jātīti vipākakkhandhā.
Te hi yasmā jāyanti, tasmā "jātī"ti vuttā.
Jātisīsena vā ayaṃ desanā.
Etampi "iti viditvā"ti iminā yojetabbaṃ.
Ayañhi ettha attho "kammabhavato upapattibhavo hotīti evañca jānitvā"ti.
Bhūtassāti sattassa.
Jarāmaraṇanti jarā ca maraṇañca.
Idaṃ vuttaṃ hoti – tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti.
Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅke nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepaṃ tisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti.
Kathaṃ pana ettāvatā esa sabbo dassito hotīti.
Ettha hi nandīti ayaṃ eko saṅkhepo.
Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho.
Evaṃ tāva cattāro saṅkhepā veditabbā, koṭṭhāsāti attho.
Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo.
Evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā.
Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato, dukkhañca bhavo ca paccuppannoti evaṃ tayo addhā veditabbā.
Atīte pana pañcasu ākāresu nandīvacanena taṇhā ekā āgatā, tāya anāgatāpi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti.
Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ tajjātijarāmaraṇaṃ, te vuttā yevāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti.
Evamete "purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā.
Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā.
Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanamupādānaṃ, cetanā bhavo iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā.
Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā"ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā.
Evaṃ "nandī dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇa"nti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo.
Idāni tasmā tiha, bhikkhave - pe - abhisambuddhoti vadāmīti ettha apubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma.
Tasmā tihāti tasmā icceva vuttaṃ hoti.
Tikārahakārā hi nipātā.
Sabbasoti anavasesavacanametaṃ.
Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ.
Khayāti lokuttaramaggena accantakkhayā.
Virāgādīni khayavevacanāneva.
Yā hi taṇhā khīṇā, virattāpi tā bhavanti niruddhāpi cattāpi paṭinissaṭṭhāpi.
Khayāti vā catumaggakiccasādhāraṇametaṃ.
Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ.
Yāhi vā taṇhāhi pathaviṃ pathavito sañjāneyya, tāsaṃ khayā.
Yāhi pathaviṃ maññeyya, tāsaṃ virāgā.
Yāhi pathaviyā maññeyya, tāsaṃ nirodhā.
Yāhi pathavito maññeyya, tāsaṃ cāgā.
Yāhi pathaviṃ meti maññeyya, tāsaṃ paṭinissaggā.
Yāhi vā pathaviṃ maññeyya, tāsaṃ khayā - pe - yāhi pathaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati.
Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ.
Sammāsambodhinti sammā sāmañca bodhiṃ.
Atha vā pasatthaṃ sundarañca bodhiṃ.
Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi.
"Bodhirukkhamūle paṭhamābhisambuddho"ti (mahāva. 1; udā. 1) ca "antarā ca bodhiṃ antarā ca gaya"nti (mahāva. 11; ma. ni. 1.285) ca āgataṭṭhānehi rukkho bodhīti vuccati.
"Catūsu maggesu ñāṇa"nti (cūḷani. 121) āgataṭṭhāne maggo.
"Pappoti bodhiṃ varabhūrimedhaso"ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutañāṇaṃ.
"Patvāna bodhiṃ amataṃ asaṅkhata"nti āgataṭṭhāne nibbānaṃ.
Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ.
Apare sabbaññutañāṇantipi vadanti.
Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti.
Na hoti.
Kasmā?
Asabbaguṇadāyakattā.
Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ.
Paccekabuddhānampi paccekabodhiñāṇameva deti.
Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ.
Tasmā aññassa kassacipi anuttarā bodhi na hotīti.
Abhisambuddhoti abhiññāsi paṭivijjhi, patto adhigatoti vuttaṃ hoti.
Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi, paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti.
Tatrāyaṃ yojanā – tathāgatopi, bhikkhave - pe - pathaviṃ na maññati - pe - pathaviṃ nābhinandati.
Taṃ kissa hetu, nandī dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti.
Tattha iti viditvāti itikāro kāraṇattho.
Tena imassa paṭiccasamuppādassa viditattā paṭividdhattāti vuttaṃ hoti.
Kiñca bhiyyo – yasmā ca evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa yā nandīti vuttataṇhā sabbappakārā, sā pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā - pe - anuttaraṃ sammāsambodhiṃ abhisambuddho.
Tasmā pathaviṃ na maññati - pe - pathaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti.
Atha vā yasmā "nandī dukkhassa mūla"ntiādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhā khayaṃ gatā, tasmā tiha, bhikkhave, tathāgato sabbaso taṇhānaṃ khayā - pe - abhisambuddhoti vadāmi.
So evaṃ abhisambuddhattā pathaviṃ na maññati - pe - nābhinandatīti.
Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti.
Esa nayo sabbattha.
Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaṇeyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekkhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca vāre pathavīādīhi catuvīsatiyā antaravārehi paṭimaṇḍetvā dvebhāṇavāraparimāṇāya tantiyā avoca.
Evaṃ vicitranayadesanāvilāsayuttaṃ panetaṃ suttaṃ karavikarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi.
Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu.
Kasmā?
Aññāṇakena.
Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu.
Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttampi etaṃ suttaṃ ghanaputhulena dussapaṭṭena mukhe bandhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi.
Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā sabbaññutaṃ patto.
So kasmā yathā te na jānanti, tathā desesīti.
Vuttamidaṃ imassa suttassa nikkhepavicāraṇāyaṃ eva "mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhī"ti, tasmā na yidha puna vattabbamatthi, evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira pathaviṃ diṭṭhigatikopi sañjānāti, sekkhopi arahāpi tathāgatopi sañjānāti.
Kinnāmidaṃ kathaṃ nāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhaṭadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ āgamaṃsu.
Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ "aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā"ti, ayañcarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā.
Atha bhagavā gandhakuṭiyā nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā te bhikkhū āha – "kāya nuttha, bhikkhave, etarahi kathāya sannisinnā"ti.
Te tamatthaṃ bhagavato ārocesuṃ.
Bhagavā etadavoca – "na, bhikkhave, idāneva, pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsi"nti.
Tato imissā aṭṭhuppattiyā idaṃ atītaṃ ānesi –
Bhūtapubbaṃ, bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Давным-давно в Баранаси жил один известный брахман, знаток трёх вед, сведущий в Итихасах (и прочих науках), знаток признаков великого человека. Он преподавал заклинания пятиста юношам из сословия брахманов.
Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārenti, gahitañca tesaṃ na vinassati. Эти юноши были умны, они легко и много усваивали, хорошо помнили и усвоенное у них не исчезало из памяти.
Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbampi sippaṃ uggaṇhāpetvā te māṇavake etadavoca "ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahita"nti. У брахмана также не было кулака учителя, он преподавал им все разделы знания как воду наливают в сосуд, говоря: "Эта наука приводит к такому-то благу в этой жизни и следующей".
Te māṇavakā – "yaṃ amhākaṃ ācariyo jānāti, mayampi taṃ jānāma, mayampi dāni ācariyā evā"ti mānaṃ uppādetvā tato pabhuti ācariye agāravā nikkhittavattā vihariṃsu. У тех юношей возникла гордость: "Что наш учитель знает, то и мы знаем, теперь и мы сами можем быть учителями". С того момента они перестали уважать учителя и стали пренебрегать исполнением своих обязанностей.
Ācariyo ñatvā "karissāmi nesaṃ mānaniggaha"nti cintesi. Поняв это, учитель подумал: "Я рассею их гордость".
So ekadivasaṃ upaṭṭhānaṃ āgantvā vanditvā nisinne te māṇavake āha "tātā pañhaṃ pucchissāmi, kaccittha samatthā kathetu"nti. Однажды, когда они пришли к нему с визитом, выразили почтение и сели, учитель сказал ученикам: "Любезные, я задам вам загадку. Разгадайте, если можете."
Te "pucchatha ācariya, pucchatha ācariyā"ti sahasāva āhaṃsu, yathā taṃ sutamadamattā. Опьянённые своей учёностью они с нетерпением ответили: "Спрашивайте, учитель, спрашивайте".
Ācariyo āha – Учитель сказал:
"Kālo ghasati bhūtāni, sabbāneva sahattanā; "Время проглатывает всех существ вместе с самим собой
Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī"ti. (jā. 1.10.190) – Но существо, проглатывающее это время - оно переваривает переваривателя существ.
Vissajjetha tātā imaṃ pañhanti. Разгадайте, любезные, эту загадку."
Te cintetvā ajānamānā tuṇhī ahesuṃ. Они подумали и не узнав [разгадку] замолчали.
Ācariyo āha "alaṃ tātā gacchathajja, sve katheyyāthā"ti uyyojesi. Учитель отпустил их со словами: "Любезные, на сегодня достаточно. Ступайте, расскажете разгадку завтра."
Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ, na antamaddasaṃsu. Но даже собравшись вдесятером и вдвадцатером они не смогли увидеть ни начала ни конца этой загадки.
Āgantvā ācariyassa ārocesuṃ "na imassa pañhassa atthaṃ ājānāmā"ti. Они пришли к учителю и сказали ему: "Мы не понимаем смысл этой загадки".
Ācariyo tesaṃ niggahatthāya imaṃ gāthamabhāsi – Чтобы рассеять их гордость, учитель сказал им следующую строфу:
"Bahūni narasīsāni, lomasāni brahāni ca; "Много голов с волосами возвышались гордо
Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā"ti. (jā. 1.10.191) – Но один мудрец привязал их за шею."
Gāthāyattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni sabbāni ca mahantāni gīvāyameva ca ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ.
Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha.
Kaṇṇavāti paññavā.
Kaṇṇacchiddaṃ pana na kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilikhantā tuṇhī ahesuṃ. ... Услышав это те юноши замолчали, стали стеснительными, с опущенными плечами, опущенным взглядом, ковыряли землю пальцем.
Atha nesaṃ ahirikabhāvaṃ passitvā ācariyo "uggaṇhatha tātā pañha"nti pañhaṃ vissajjesi. Учитель, увидев как им стыдно, сказал: "Любезные, выслушайте разгадку."
Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Время - это первая половина дня и вторая половина дня.
Bhūtānīti sattādhivacanametaṃ. Существа - это обозначение живых существ.
Kālo hi bhūtānaṃ na cammamaṃsādīni khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Время не пожирает кожу и плоть существ, но истощает жизнь, красоту и силу, сокрушая молодость и разрушая здоровье. Вот так оно проглатывает и пережёвывает.
Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. "Вместе с самим собой": так пожирая их оно не щадит никого, всех пожирает.
Na kevalañca bhūtāniyeva, apica kho sahattanā attānampi ghasati. Оно не только существ [пожирает], но также пожирает и себя.
Purebhattakālo hi pacchābhattakālaṃ na pāpuṇāti. Ведь первая половина дня не остаётся, когда приходит вторая.
Esa nayo pacchābhattakālādīsu. Со второй частью и прочим то же самое.
Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. Существо, которое проглатывает это время, означает избавившегося от влечений.
So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā "kālaghaso"ti vuccati. Ведь он зовётся проглатывающим время, потому что он исчерпал и прожевал время воссоединения ума в будущем.
Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dayhi bhasmamakāsi, tena "bhūtapacaniṃ pacī"ti vuccati. "Он переваривает переваривателя существ": именно жажда переваривает существ в мирах страданий. Её [избавившийся от влечений] переварил, сжёг и обратил в пепел огнём знания. Поэтому сказано "переваривает переваривателя существ".
"Pajani"ntipi pāṭho.
Janikaṃ nibbattikanti attho.
Atha te māṇavakā dīpasahassālokena viya rattiṃ samavisamaṃ ācariyassa vissajjanena pañhassa atthaṃ pākaṭaṃ disvā "idāni mayaṃ yāvajīvaṃ guruvāsaṃ vasissāma, mahantā ete ācariyā nāma, mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā"ti nihatamānā pubbasadisameva ācariyassa vattappaṭipattiṃ katvā saggaparāyaṇā ahesuṃ. Когда было дано это объяснение эти юноши поняли смысл загадки так ясно как неровные части дороги освещаются ночью тысячью лампад. Они поклялись: "Пока мы живы, будем жить под руководством нашего учителя. Ох уж велики эти учителя! Мы возгордились от большого знания, но не смогли узнать смысл строфы из четырёх строк". Став скромными, они стали выполнять обязанности по отношению к учителю как прежде и им был уготован благой удел.
Ahaṃ kho, bhikkhave, tena samayena tesaṃ ācariyo ahosiṃ, ime bhikkhū māṇavakā. О монахи, в то время я был их учителем, а эти монахи были брахманскими юношами.
Evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsinti. Так и в прошлом я рассеял их гордость, когда они расхаживали переполненные гордостью."
Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva upahatāti bhiyyosomattāya nihatamānā hutvā attano upakārakakammaṭṭhānaparāyaṇā ahesuṃ.
Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ kathesi –
"Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāya, sanidānāhaṃ - pe - sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi no appāṭihāriyaṃ.
Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato - pe - no appāṭihāriyaṃ.
Karaṇīyo ovādo, karaṇīyā anusāsanī.
Alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya.
Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti.
Idamavoca bhagavā, imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā"ti (a. ni. 3.126).
Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti.
Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mūlapariyāyasuttavaṇṇanā niṭṭhitā.
<< Назад МН 1 Комментарий