148.Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
|
|
Atha kho mārassa pāpimato etadahosi – "ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti.
|
|
Yaṃnūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā"ti.
|
|
Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
|
|
Atha kho māro pāpimā "jānāti maṃ bhagavā, jānāti maṃ sugato"ti dukkhī dummano tatthevantaradhāyīti.
|
|