147.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
|
|
Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti, devo ca ekamekaṃ phusāyati.
|
|
Atha kho māro pāpimā bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre mahante pāsāṇe padālesi.
|
|
Atha kho bhagavā "māro ayaṃ pāpimā" iti viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi –
|
|
Atha kho māro pāpimā "jānāti maṃ bhagavā, jānāti maṃ sugato"ti dukkhī dummano tatthevantaradhāyīti.
|
|