Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 26 комментарий >> Cakkavattiariyavattavaṇṇanā
<< Назад ДН 26 комментарий
Отображение колонок



Cakkavattiariyavattavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
84.Dhammanti dasakusalakammapathadhammaṃ. "Дхамма" означает поведение десяти путей благотворных поступков.
Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. "Полагаясь": с устремлённым к ней умом, полагаясь на неё же.
Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. перевод этого места см тут https://tipitaka.theravada.su/node/table/20795
Все комментарии (1)
Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto.
Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto.
Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto.
Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto.
Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho.
Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā.
Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti.
Tattha "paraṃ rakkhanto attānaṃ rakkhatī"ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā.
Vuttañhetaṃ "kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati.
Khantiyā avihiṃsāya mettacittatā anuddayatā"ti (saṃ. ni. 5.385).
Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho.
Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.
Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbopaddave cassa nivārehi.
Balakāyādīsupi eseva nayo.
Ayaṃ pana viseso – balakāyo kālaṃ anatikkamitvā bhattavetanasampadānenapi anuggahetabbo.
Abhisittakhattiyā bhadrassājāneyyādiratanasampadānenapi upasaṅgaṇhitabbā.
Anuyantakhattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā.
Brāhmaṇā annapānavatthādinā deyyadhammena.
Gahapatikā bhattabījanaṅgalaphālabalibaddādisampadānena.
Tathā nigamavāsino negamā, janapadavāsino ca jānapadā.
Samitapāpabāhitapāpā samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā.
Migapakkhino abhayadānena samassāsetabbā.
Vijiteti attano āṇāpavattiṭṭhāne.
Adhammakāroti adhammakiriyā.
Mā pavattitthāti yathā nappavattati, tathā naṃ paṭipādehīti attho.
Samaṇabrāhmaṇāti samitapāpabāhitapāpā.
Madappamādāpaṭiviratāti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. "беспечности и тщеславия отвратились": отвратились от девятеричного тщеславия и от беспечности, под которой понимается предание ума в руки пяти связок чувственных удовольствий.
Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā.
Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti. "лишь одних себя": свою страсть и прочее укрощением и прочим лишь себя укрощают, усмиряют, успокаивают.
Kālena kālanti kāle kāle.
Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi.
Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi.
Idha ṭhatvā vattaṃ samānetabbaṃ. На этом месте нужно собрать все обязанности вместе.
Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. По отношению к людям своего двора и армии - 1, кшатриям - 1, вассалам - 1, брахманам и домохозяевам - 1, городским и сельским жителям - 1, отшельникам и брахманам - 1, животным и птицам - 1, запрет преступлений - 1, дарение имущества бедным - 1, посещение отшельников и брахманов с вопросом - 1. Так получается 10.
Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. Однако если взять по отдельности домохозяев и птиц, получится 12.
Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Или же без учёта предыдущего при подсчёте с отбрасыванием неправедной страсти и извращённой алчности можно понимать их как 12.
Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma.
Vattamānassāti pūretvā vattamānassa.
Tadahuposathetiādi mahāsudassane vuttaṃ.
90.Samatenāti attano matiyā.
Sudanti nipātamattaṃ.
Pasāsatīti anusāsati.
Idaṃ vuttaṃ hoti – porāṇakaṃ rājavaṃsaṃ rājapaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadaṃ anusāsatīti.
Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno.
Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ.
Janapadā na pabbantīti na vaḍḍhanti.
Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pabbiṃsu, tathā na pabbanti.
Katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho.
Amaccā pārisajjāti amaccā ceva parisāvacarā ca.
Gaṇakamahāmattāti acchiddakādipāṭhagaṇakā ceva mahāamaccā ca.
Anīkaṭṭhāti hatthiācariyādayo.
Dovārikāti dvārarakkhino.
Mantassājīvinoti mantā vuccati paññā, taṃ nissayaṃ katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ.
<< Назад ДН 26 комментарий