Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 15 >> Aṭṭhavimokkhavaṇṇanā
<< Назад Комментарий к ДН 15
Отображение колонок



Aṭṭhavimokkhavaṇṇanā Палийский оригинал

пали Комментарии
129.Evaṃ ekassa bhikkhuno nigamanañca nāmañca dassetvā itarassa dassetuṃ aṭṭha kho imetiādimāha.
Tattha vimokkhoti kenaṭṭhena vimokkho?
Adhimuccanaṭṭhena.
Ko panāyaṃ adhimuccanaṭṭho nāma?
Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti.
Ayaṃ panattho pacchime vimokkhe natthi, purimesu sabbesu atthi.
Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī.
Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati.
Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni.
Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho.
Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.
Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni.
Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇamārammaṇaṃ karitvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā.
Paṭisambhidāmagge pana – "kathaṃ subhantveva adhimutto hotīti vimokkho?
Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati - pe - mettāya bhāvitattā sattā appaṭikūlā honti.
Karuṇā, muditā, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati - pe - upekkhāya bhāvitattā sattā appaṭikūlā honti.
Evaṃ subhaṃ tveva adhimutto hotīti vimokkho"ti (paṭi. ma. 1.212) vuttaṃ.
Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva.
Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso visuddhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.
130.Anulomanti ādito paṭṭhāya yāva pariyosānā.
Paṭilomanti pariyosānato paṭṭhāya yāva ādito.
Anulomapaṭilomanti idaṃ atipaguṇattā samāpattīnaṃ aṭṭhatvāva ito cito ca sañcaraṇavasena vuttaṃ.
Yatthicchakanti okāsaparidīpanaṃ, yattha yattha okāse icchati.
Yadicchakanti samāpattidīpanaṃ, yaṃ yaṃ samāpattiṃ icchati.
Yāvaticchakanti addhānaparicchedadīpanaṃ, yāvatakaṃ addhānaṃ icchati.
Samāpajjatīti taṃ taṃ samāpattiṃ pavisati.
Vuṭṭhātīti tato uṭṭhāya tiṭṭhati.
Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato vimuttoti.
Vuttampi cetaṃ –
"Accī yathā vātavegena khittā, (upasivāti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto,
Atthaṃ paleti na upeti saṅkha"nti. (su. ni. 1080);
So panesa ubhatobhāgavimutto ākāsānañcāyatanādīsu aññatarato uṭṭhāya arahattaṃ patto ca anāgāmī hutvā nirodhā uṭṭhāya arahattaṃ patto cāti pañcavidho.
Keci pana – "yasmā rūpāvacaracatutthajjhānampi duvaṅgikaṃ upekkhāsahagataṃ, arūpāvacarajjhānampi tādisameva.
Tasmā rūpāvacaracatutthajjhānato uṭṭhāya arahattaṃ pattopi ubhatobhāgavimutto"ti.
Ayaṃ pana ubhatobhāgavimuttapañho heṭṭhā lohapāsāde samuṭṭhahitvā tipiṭakacūḷasumanattherassa vaṇṇanaṃ nissāya cirena vinicchayaṃ patto.
Girivihāre kira therassa antevāsiko ekassa piṇḍapātikassa mukhato taṃ pañhaṃ sutvā āha – "āvuso, heṭṭhālohapāsāde amhākaṃ ācariyassa dhammaṃ vaṇṇayato na kenaci sutapubba"nti.
Kiṃ pana, bhante, thero avacāti?
Rūpāvacaracatutthajjhānaṃ kiñcāpi duvaṅgikaṃ upekkhāsahagataṃ kilese vikkhambheti, kilesānaṃ pana āsannapakkhe virūhanaṭṭhāne samudācarati.
Ime hi kilesā nāma pañcavokārabhave nīlādīsu aññataraṃ ārammaṇaṃ upanissāya samudācaranti, rūpāvacarajjhānañca taṃ ārammaṇaṃ na samatikkamati.
Tasmā sabbaso rūpaṃ nivattetvā arūpajjhānavasena kilese vikkhambhetvā arahattaṃ pattova ubhatobhāgavimuttoti, idaṃ āvuso thero avaca.
Idañca pana vatvā idaṃ suttaṃ āhari – "katamo ca puggalo ubhatobhāgavimutto.
Idhekacco puggalo aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti, ayaṃ vuccati puggalo ubhatobhāgavimutto"ti (pu. pa. 24).
Imāya ca ānanda ubhatobhāgavimuttiyāti ānanda ito ubhatobhāgavimuttito.
Sesaṃ sabbattha uttānamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Mahānidānasuttavaṇṇanā niṭṭhitā.
<< Назад Комментарий к ДН 15