Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "atthi nu kho, bhante, eko dhammo yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā"ti?
|
|
"Atthi kho, mahārāja, eko dhammo yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā"ti.
|
|
"Katamo pana, bhante, eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā"ti?
|
|
"Appamādo kho, mahārāja, eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcāti.
|
|
Seyyathāpi, mahārāja, yāni kānici jaṅgalānaṃ [jaṅgamānaṃ (sī. pī.)] pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati – yadidaṃ mahantattena; evameva kho, mahārāja, appamādo eko dhammo, yo ubho atthe samadhiggayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā"ti.
|
|