Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi – "mallikā, deva, devī dhītaraṃ vijātā"ti.
|
|
Evaṃ vutte, rājā pasenadi kosalo anattamano ahosi.
|
|
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanataṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –
|
|