Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 6. Mallikāsuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


6. Mallikāsuttaṃ Палийский оригинал

пали Комментарии
127.Sāvatthinidānaṃ.
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi – "mallikā, deva, devī dhītaraṃ vijātā"ti.
Evaṃ vutte, rājā pasenadi kosalo anattamano ahosi.
Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanataṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –
"Itthīpi hi ekacciyā, seyyā posa janādhipa;
Medhāvinī sīlavatī, sassudevā patibbatā.
"Tassā yo jāyati poso, sūro hoti disampati;
Tādisā subhagiyā [subhariyāputto (ka.)] putto, rajjampi anusāsatī"ti.
<< Назад 3. Коллекция о стране Косала Далее >>