Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "idhāhaṃ, bhante, aḍḍakaraṇe [atthakaraṇe (sī. syā. kaṃ. pī.)] nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante.
|
|
Tassa mayhaṃ, bhante, etadahosi – 'alaṃ dāni me aḍḍakaraṇena, bhadramukho dāni aḍḍakaraṇena paññāyissatī"'ti.
|
|
"(Evametaṃ, mahārāja, evametaṃ mahārāja!) [( ) sī. pī. potthakesu natthi] Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti; tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyā"ti.
|
|