Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 3. Коллекция о стране Косала >> 7. Aḍḍakaraṇasuttaṃ
<< Назад 3. Коллекция о стране Косала Далее >>
Отображение колонок


7. Aḍḍakaraṇasuttaṃ Палийский оригинал

пали Комментарии
118.Sāvatthinidānaṃ.
Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "idhāhaṃ, bhante, aḍḍakaraṇe [atthakaraṇe (sī. syā. kaṃ. pī.)] nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante.
Tassa mayhaṃ, bhante, etadahosi – 'alaṃ dāni me aḍḍakaraṇena, bhadramukho dāni aḍḍakaraṇena paññāyissatī"'ti.
"(Evametaṃ, mahārāja, evametaṃ mahārāja!) [( ) sī. pī. potthakesu natthi] Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti; tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyā"ti.
Idamavoca - pe -
"Sārattā kāmabhogesu, giddhā kāmesu mucchitā;
Atisāraṃ na bujjhanti, macchā khippaṃva oḍḍitaṃ;
Pacchāsaṃ kaṭukaṃ hoti, vipāko hissa pāpako"ti.
<< Назад 3. Коллекция о стране Косала Далее >>