Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 8. Tāyanasuttaṃ
<< Назад 2. Коллекция о сыновьях божеств Далее >>
Отображение колонок


8. Tāyanasuttaṃ Палийский оригинал

пали Комментарии
89.Sāvatthinidānaṃ.
Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi –
"Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
Nappahāya munī kāme, nekattamupapajjati.
"Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
"Akataṃ dukkaṭaṃ [dukkataṃ (sī. pī.)] seyyo, pacchā tapati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappati.
"Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.
"Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphala"nti.
Idamavoca tāyano devaputto; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – "imaṃ, bhikkhave, rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho, bhikkhave, tāyano devaputto mama santike imā gāthāyo abhāsi –
"Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;
Nappahāya munī kāme, nekattamupapajjati.
"Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
"Akataṃ dukkaṭaṃ seyyo, pacchā tapati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappati.
"Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyūpakaḍḍhati.
"Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphala"nti.
"Idamavoca, bhikkhave, tāyano devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
Uggaṇhātha, bhikkhave, tāyanagāthā; pariyāpuṇātha, bhikkhave, tāyanagāthā; dhāretha, bhikkhave, tāyanagāthā.
Atthasaṃhitā, bhikkhave, tāyanagāthā ādibrahmacariyikā"ti.
<< Назад 2. Коллекция о сыновьях божеств Далее >>