Что нового
Оглавление
Поиск
Закладки
Словарь
Вход
EN
/ RU
Адрес:
Три корзины (основные тексты)
>>
Корзина наставлений (Сутта Питака)
>>
Собрание связанных наставлений (Санъютта никая)
>>
2. Коллекция о сыновьях божеств
>>
6. Kāmadasuttaṃ
<< Назад
2. Коллекция о сыновьях божеств
Далее >>
Отображение колонок
пали
Комментарии
Обновить
6. Kāmadasuttaṃ
Палийский оригинал
пали
Комментарии
87.Sāvatthinidānaṃ.
Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca – "dukkaraṃ bhagavā, sudukkaraṃ bhagavā"ti.
"Dukkaraṃ vāpi karonti (kāmadāti bhagavā),
Sekhā sīlasamāhitā;
Ṭhitattā anagāriyupetassa,
Tuṭṭhi hoti sukhāvahā"ti.
"Dullabhā bhagavā yadidaṃ tuṭṭhī"ti.
"Dullabhaṃ vāpi labhantntti (kāmadāti bhagavā),
Cittavūpasame ratā;
Yesaṃ divā ca ratto ca,
Bhāvanāya rato mano"ti.
"Dussamādahaṃ bhagavā yadidaṃ citta"nti.
"Dussamādahaṃ vāpi samādahantntti (kāmadāti bhagavā),
Indriyūpasame ratā;
Te chetvā maccuno jālaṃ,
Ariyā gacchanti kāmadā"ti.
"Duggamo bhagavā visamo maggo"ti.
"Duggame visame vāpi, ariyā gacchanti kāmada;
Anariyā visame magge, papatanti avaṃsirā;
Ariyānaṃ samo maggo, ariyā hi visame samā"ti.
<< Назад
2. Коллекция о сыновьях божеств
Далее >>