Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. Коллекция о сыновьях божеств >> 5. Dāmalisuttaṃ
<< Назад 2. Коллекция о сыновьях божеств Далее >>
Отображение колонок


5. Dāmalisuttaṃ Палийский оригинал

пали Комментарии
86.Sāvatthinidānaṃ.
Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhito kho dāmali devaputto bhagavato santike imaṃ gāthaṃ abhāsi –
"Karaṇīyametaṃ brāhmaṇena, padhānaṃ akilāsunā;
Kāmānaṃ vippahānena, na tenāsīsate bhava"nti.
"Natthi kiccaṃ brāhmaṇassa (dāmalīti bhagavā),
Katakicco hi brāhmaṇo.
"Yāva na gādhaṃ labhati nadīsu,
Āyūhati sabbagattebhi jantu;
Gādhañca laddhāna thale ṭhito yo,
Nāyūhatī pāragato hi sova [soti (sī. pī. ka.), hoti (syā. kaṃ.), so (?)].
"Esūpamā dāmali brāhmaṇassa,
Khīṇāsavassa nipakassa jhāyino;
Pappuyya jātimaraṇassa antaṃ,
Nāyūhatī pāragato hi so"ti [hotīti (syā. kaṃ.)].
<< Назад 2. Коллекция о сыновьях божеств Далее >>