пали | Norbu Buddhist AI Friend - русский
|
Комментарии |
66.Idāni yaṃ vuttaṃ "manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassā"tiādi, ettha asammohatthaṃ "maggena magga"ntiādimāha.
|
"Теперь, что было сказано: 'для того, кто вступает в половую связь с человеческой женщиной через три отверстия' и так далее - здесь, чтобы избежать заблуждения, говорится 'путём в путь' и так далее
|
|
Tattha maggena magganti itthiyā tīsu maggesu aññatarena maggena attano aṅgajātaṃ paveseti atha vā sambhinnesu dvīsu maggesu passāvamaggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ paveseti.
|
В этом контексте 'путём в путь' означает: он вводит свой половой орган в один из трёх путей женщины, или же когда два пути соединены, вводит через мочевой путь в путь испражнений, или через путь испражнений в мочевой путь.
|
|
Maggena amagganti passāvādimaggena pavesetvā tassa sāmantā vaṇena nīharati.
|
'Путём в не-путь' означает: введя через мочевой или другой путь, выводит через рану рядом с ним.
|
|
Amaggena magganti maggasāmantena vaṇena pavesetvā maggena nīharati.
|
'Не-путём в путь' означает: введя через рану рядом с путём, выводит через путь.
|
|
Amaggena amagganti dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharati.
|
'Не-путём в не-путь' означает: когда есть две соединённые раны, вводит через одну рану и выводит через другую.
|
|
Imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabbaṃ.
|
Согласно этой сутте, во всех случаях, связанных с ранами, следует понимать как тхуллаччая (серьёзное нарушение)."
|
|
Idāni yaṃ parato vakkhati "anāpatti ajānantassa asādiyantassā"ti, tattha asammohatthaṃ "bhikkhu suttabhikkhumhī"tiādimāha.
|
|
|
Tatrāyaṃ adhippāyo – yo paṭibuddho sādiyati so "suttamhi mayi eso vippaṭipajji, nāhaṃ jānāmī"ti na muccati.
|
|
|
Ubho nāsetabbāti cettha dvepi liṅganāsanena nāsetabbā.
|
|
|
Tatra dūsakassa paṭiññākaraṇaṃ natthi, dūsito pucchitvā paṭiññāya nāsetabbo.
|
|
|
Sace na sādiyati, na nāsetabbo.
|
|
|
Esa nayo sāmaṇeravārepi.
|
|
|
Evaṃ tattha tattha taṃ taṃ āpattiñca anāpattiñca dassetvā idāni anāpattimeva dassento "anāpatti ajānantassā"tiādimāha.
|
|
|
Tattha ajānanto nāma yo mahāniddaṃ okkanto parena kataṃ upakkamampi na jānāti vesāliyaṃ mahāvane divāvihāragato bhikkhu viya.
|
|
|
Evarūpassa anāpatti.
|
|
|
Vuttampi cetaṃ – "'nāhaṃ bhagavā jānāmī'ti; 'anāpatti, bhikkhu, ajānantassā"'ti (pārā. 75).
|
|
|
Asādiyanto nāma yo jānitvāpi na sādiyati, tattheva sahasā vuṭṭhitabhikkhu viya.
|
|
|
Vuttampi cetaṃ – "'nāhaṃ bhagavā sādiyi'nti.
|
|
|
'Anāpatti, bhikkhu, asādiyantassā"ti.
|
|
|
Ummattako nāma pittummattako.
|
|
|
Duvidhañhi pittaṃ – baddhapittaṃ, abaddhapittañcāti.
|
|
|
Tattha abaddhapittaṃ lohitaṃ viya sabbaṅgagataṃ, tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni honti.
|
|
|
Tāni bhesajjakiriyāya vūpasamanti.
|
|
|
Baddhapittaṃ pana pittakosake ṭhitaṃ.
|
|
|
Tamhi kupite sattā ummattakā honti vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppācāraṃ caranti.
|
|
|
Lahukagarukāni sikkhāpadāni maddantāpi na jānanti.
|
|
|
Bhesajjakiriyāyapi atekicchā honti.
|
|
|
Evarūpassa ummattakassa anāpatti.
|
|
|
Khittacitto nāma vissaṭṭhacitto yakkhummattako vuccati.
|
|
|
Yakkhā kira bheravāni vā ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā hadayarūpaṃ vā maddantā satte vikkhittacitte vipallatthasaññe karonti.
|
|
|
Evarūpassa khittacittassa anāpatti.
|
|
|
Tesaṃ pana ubhinnaṃ ayaṃ viseso – pittummattako niccameva ummattako hoti, pakatisaññaṃ na labhati.
|
|
|
Yakkhummattako antarantarā pakatisaññaṃ paṭilabhatīti.
|
|
|
Idha pana pittummattako vā hotu yakkhummattako vā, yo sabbaso muṭṭhassati kiñci na jānāti, aggimpi suvaṇṇampi gūthampi candanampi ekasadisaṃ maddantova vicarati, evarūpassa anāpatti.
|
|
|
Antarantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva.
|
|
|
Vedanāṭṭonāma yo adhimattāya dukkhavedanāya āturo kiñci na jānāti, evarūpassa anāpatti.
|
|
|
Ādikammiko nāma yo tasmiṃ tasmiṃ kamme ādibhūto.
|
|
|
Idha pana sudinnatthero ādikammiko, tassa anāpatti.
|
|
|
Avasesānaṃ makkaṭīsamaṇavajjiputtakādīnaṃ āpattiyevāti.
|
|
|
Padabhājanīyavaṇṇanā niṭṭhitā.
|
|
|