Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> 1. Pārājikakaṇḍaṃ >> 1. Paṭhamapārājikaṃ >> Āpattānāpattivāravaṇṇanā
<< Назад 1. Paṭhamapārājikaṃ
Отображение колонок



Āpattānāpattivāravaṇṇanā Палийский оригинал

пали Norbu Buddhist AI Friend - русский Комментарии
66.Idāni yaṃ vuttaṃ "manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassā"tiādi, ettha asammohatthaṃ "maggena magga"ntiādimāha. "Теперь, что было сказано: 'для того, кто вступает в половую связь с человеческой женщиной через три отверстия' и так далее - здесь, чтобы избежать заблуждения, говорится 'путём в путь' и так далее
Tattha maggena magganti itthiyā tīsu maggesu aññatarena maggena attano aṅgajātaṃ paveseti atha vā sambhinnesu dvīsu maggesu passāvamaggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ paveseti. В этом контексте 'путём в путь' означает: он вводит свой половой орган в один из трёх путей женщины, или же когда два пути соединены, вводит через мочевой путь в путь испражнений, или через путь испражнений в мочевой путь.
Maggena amagganti passāvādimaggena pavesetvā tassa sāmantā vaṇena nīharati. 'Путём в не-путь' означает: введя через мочевой или другой путь, выводит через рану рядом с ним.
Amaggena magganti maggasāmantena vaṇena pavesetvā maggena nīharati. 'Не-путём в путь' означает: введя через рану рядом с путём, выводит через путь.
Amaggena amagganti dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharati. 'Не-путём в не-путь' означает: когда есть две соединённые раны, вводит через одну рану и выводит через другую.
Imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabbaṃ. Согласно этой сутте, во всех случаях, связанных с ранами, следует понимать как тхуллаччая (серьёзное нарушение)."
Idāni yaṃ parato vakkhati "anāpatti ajānantassa asādiyantassā"ti, tattha asammohatthaṃ "bhikkhu suttabhikkhumhī"tiādimāha.
Tatrāyaṃ adhippāyo – yo paṭibuddho sādiyati so "suttamhi mayi eso vippaṭipajji, nāhaṃ jānāmī"ti na muccati.
Ubho nāsetabbāti cettha dvepi liṅganāsanena nāsetabbā.
Tatra dūsakassa paṭiññākaraṇaṃ natthi, dūsito pucchitvā paṭiññāya nāsetabbo.
Sace na sādiyati, na nāsetabbo.
Esa nayo sāmaṇeravārepi.
Evaṃ tattha tattha taṃ taṃ āpattiñca anāpattiñca dassetvā idāni anāpattimeva dassento "anāpatti ajānantassā"tiādimāha.
Tattha ajānanto nāma yo mahāniddaṃ okkanto parena kataṃ upakkamampi na jānāti vesāliyaṃ mahāvane divāvihāragato bhikkhu viya.
Evarūpassa anāpatti.
Vuttampi cetaṃ – "'nāhaṃ bhagavā jānāmī'ti; 'anāpatti, bhikkhu, ajānantassā"'ti (pārā. 75).
Asādiyanto nāma yo jānitvāpi na sādiyati, tattheva sahasā vuṭṭhitabhikkhu viya.
Vuttampi cetaṃ – "'nāhaṃ bhagavā sādiyi'nti.
'Anāpatti, bhikkhu, asādiyantassā"ti.
Ummattako nāma pittummattako.
Duvidhañhi pittaṃ – baddhapittaṃ, abaddhapittañcāti.
Tattha abaddhapittaṃ lohitaṃ viya sabbaṅgagataṃ, tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni honti.
Tāni bhesajjakiriyāya vūpasamanti.
Baddhapittaṃ pana pittakosake ṭhitaṃ.
Tamhi kupite sattā ummattakā honti vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppācāraṃ caranti.
Lahukagarukāni sikkhāpadāni maddantāpi na jānanti.
Bhesajjakiriyāyapi atekicchā honti.
Evarūpassa ummattakassa anāpatti.
Khittacitto nāma vissaṭṭhacitto yakkhummattako vuccati.
Yakkhā kira bheravāni vā ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā hadayarūpaṃ vā maddantā satte vikkhittacitte vipallatthasaññe karonti.
Evarūpassa khittacittassa anāpatti.
Tesaṃ pana ubhinnaṃ ayaṃ viseso – pittummattako niccameva ummattako hoti, pakatisaññaṃ na labhati.
Yakkhummattako antarantarā pakatisaññaṃ paṭilabhatīti.
Idha pana pittummattako vā hotu yakkhummattako vā, yo sabbaso muṭṭhassati kiñci na jānāti, aggimpi suvaṇṇampi gūthampi candanampi ekasadisaṃ maddantova vicarati, evarūpassa anāpatti.
Antarantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva.
Vedanāṭṭonāma yo adhimattāya dukkhavedanāya āturo kiñci na jānāti, evarūpassa anāpatti.
Ādikammiko nāma yo tasmiṃ tasmiṃ kamme ādibhūto.
Idha pana sudinnatthero ādikammiko, tassa anāpatti.
Avasesānaṃ makkaṭīsamaṇavajjiputtakādīnaṃ āpattiyevāti.
Padabhājanīyavaṇṇanā niṭṭhitā.
<< Назад 1. Paṭhamapārājikaṃ