Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> 1. Pārājikakaṇḍaṃ >> 1. Paṭhamapārājikaṃ >> Catubbidhavinayakathā
1. Paṭhamapārājikaṃ
Отображение колонок



Catubbidhavinayakathā Палийский оригинал

пали khantibalo - русский Комментарии
45.Idānissa atthaṃ vibhajanto "yo panāti, yo yādiso"tiādimāha.
Tasmiṃ pana sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ patthayantena catubbidho vinayo jānitabbo –
Catubbidhañhi vinayaṃ, mahātherā mahiddhikā;
Nīharitvā pakāsesuṃ, dhammasaṅgāhakā purā.
Katamaṃ catubbidhaṃ?
Suttaṃ, suttānulomaṃ, ācariyavādaṃ, attanomatinti.
Yaṃ sandhāya vuttaṃ – "āhaccapadena rasena ācariyavaṃsena adhippāyā"ti, ettha hi āhaccapadanti suttaṃ adhippetaṃ, rasoti suttānulomaṃ, ācariyavaṃsoti ācariyavādo, adhippāyoti attanomati.
Tattha suttaṃnāma sakale vinayapiṭake pāḷi.
Suttānulomaṃ nāma cattāro mahāpadesā; ye bhagavatā evaṃ vuttā – "yaṃ, bhikkhave, mayā 'idaṃ na kappatī'ti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi; kappiyaṃ paṭibāhati, taṃ vo na kappati.
Yaṃ, bhikkhave, mayā 'idaṃ na kappatī'ti appaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi; akappiyaṃ paṭibāhati, taṃ vo kappati.
Yaṃ, bhikkhave, mayā 'idaṃ kappatī'ti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati; taṃ vo na kappati.
Yaṃ, bhikkhave, mayā 'idaṃ kappatī'ti ananuññātaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati; taṃ vo kappatī"ti (mahāva. 305).
Ācariyavādo nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pāḷivinimuttā okkantavinicchayappavattā aṭṭhakathātanti. Наставлением учителей называется учение комментариев, созданное пятьюстами арахантами на соборе, созданное на основе оригинальных текстов канона, показывающее подход и исследование.
Attanomati nāma sutta-suttānuloma-ācariyavāde muñcitvā anumānena attano anubuddhiyā nayaggāhena upaṭṭhitākārakathanaṃ. Личным мнением называется то, когда в стороне оставляют сутты, соответствующие суттам учения, и наставление учителей, и которое получено посредством вывода с помощью собственного интеллекта с помощью принятия выводов с помощью рассуждений по принципу.
Apica suttantābhidhammavinayaṭṭhakathāsu āgato sabbopi theravādo "attanomati" nāma. И также и также вся Тхеравада, а именно то, что пришло из комментариев к суттам, абхидхамме и винаи, называется личным мнением.
Taṃ pana attanomatiṃ gahetvā kathentena na daḷhaggāhaṃ gahetvā voharitabbaṃ. Выступающий, понимая что-либо как личное мнение, не должен объяснять, крепко держась за него.
Kāraṇaṃ sallakkhetvā atthena pāḷiṃ, pāḷiyā ca atthaṃ saṃsanditvā kathetabbaṃ. Рассмотрев предмет, следует выступать, сопоставив текст со смыслом и смысл с текстом.
Attanomati ācariyavāde otāretabbā. "Личное мнение" - то, что должно сверено с наставлением учителей.
Sace tattha otarati ceva sameti ca, gahetabbā. Если сверяется и ему соотвествует, это можно принять.
Sace neva otarati na sameti, na gahetabbā. Если не сверяется и не соответствует, принимать не следует.
Ayañhi attanomati nāma sabbadubbalā. Это личное мнение называется самым слабым.
Attanomatito ācariyavādo balavataro. Наставление учителей более сильно от личного мнения.
Ācariyavādopi suttānulome otāretabbo. Даже мнение учителей должно проходить сверку с учениями, соответствующим суттам.
Tattha otaranto samentoyeva gahetabbo, itaro na gahetabbo. Если оно проходит сверку с ними и им соответствует, можно принять, в противном случае принимать нельзя.
Ācariyavādato hi suttānulomaṃ balavataraṃ. Ведь соответствующее суттам [учение] более сильно от наставления учителей.
Suttānulomampi sutte otāretabbaṃ. Даже [учение] соответствующее суттам должно сверяться с суттами.
Tattha otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ.
Suttānulomato hi suttameva balavataraṃ.
Suttañhi appaṭivattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadisaṃ.
Tasmā yadā dve bhikkhū sākacchanti, sakavādī suttaṃ gahetvā katheti, paravādī suttānulomaṃ.
Tehi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā suttānulomaṃ sutte otāretabbaṃ.
Sace otarati sameti, gahetabbaṃ.
No ce, na gahetabbaṃ; suttasmiṃyeva ṭhātabbaṃ.
Athāyaṃ suttaṃ gahetvā katheti, paro ācariyavādaṃ.
Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā ācariyavādo sutte otāretabbo.
Sace otarati sameti, gahetabbo.
Anotaranto asamento ca gārayhācariyavādo na gahetabbo; suttasmiṃyeva ṭhātabbaṃ.
Athāyaṃ suttaṃ gahetvā katheti, paro attanomatiṃ.
Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā attanomati sutte otāretabbā.
Sace otarati sameti, gahetabbā.
No ce, na gahetabbā.
Suttasmiṃ yeva ṭhātabbaṃ.
Atha panāyaṃ suttānulomaṃ gahetvā katheti, paro suttaṃ.
Suttaṃ suttānulome otāretabbaṃ.
Sace otarati sameti, tisso saṅgītiyo ārūḷhaṃ pāḷiāgataṃ paññāyati, gahetabbaṃ.
No ce tathā paññāyati na otarati na sameti, bāhirakasuttaṃ vā hoti siloko vā aññaṃ vā gārayhasuttaṃ guḷhavessantaraguḷhavinayavedallādīnaṃ aññatarato āgataṃ, na gahetabbaṃ.
Suttānulomasmiṃyeva ṭhātabbaṃ.
Athāyaṃ suttānulomaṃ gahetvā katheti, paro ācariyavādaṃ.
Ācariyavādo suttānulome otāretabbo.
Sace otarati sameti, gahetabbo.
No ce, na gahetabbo.
Suttānulomeyeva ṭhātabbaṃ.
Athāyaṃ suttānulomaṃ gahetvā katheti, paro attanomatiṃ.
Attanomati suttānulome otāretabbā.
Sace otarati sameti, gahetabbā.
No ce, na gahetabbā.
Suttānulomeyeva ṭhātabbaṃ.
Atha panāyaṃ ācariyavādaṃ gahetvā katheti, paro suttaṃ.
Suttaṃ ācariyavāde otāretabbaṃ.
Sace otarati sameti, gahetabbaṃ.
Itaraṃ gārayhasuttaṃ na gahetabbaṃ.
Ācariyavādeyeva ṭhātabbaṃ.
Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttānulomaṃ.
Suttānulomaṃ ācariyavāde otāretabbaṃ.
Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ.
Ācariyavādeyeva ṭhātabbaṃ.
Athāyaṃ ācariyavādaṃ gahetvā katheti, paro attanomatiṃ.
Attanomati ācariyavāde otāretabbā.
Sace otarati sameti, gahetabbā.
No ce, na gahetabbā.
Ācariyavādeyeva ṭhātabbaṃ.
Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttaṃ.
Suttaṃ attanomatiyaṃ otāretabbaṃ.
Sace otarati sameti, gahetabbaṃ.
Itaraṃ gārayhasuttaṃ na gahetabbaṃ.
Attanomatiyameva ṭhātabbaṃ.
Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomaṃ.
Suttānulomaṃ attanomatiyaṃ otāretabbaṃ.
Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ.
Attanomatiyameva ṭhātabbaṃ.
Athāyaṃ attanomatiṃ gahetvā katheti, paro ācariyavādaṃ.
Ācariyavādo attanomatiyaṃ otāretabbo.
Sace otarati sameti, gahetabbo; itaro gārayhācariyavādo na gahetabbo.
Attanomatiyameva ṭhātabbaṃ.
Attano gahaṇameva baliyaṃ kātabbaṃ.
Sabbaṭṭhānesu ca khepo vā garahā vā na kātabbāti.
Atha panāyaṃ "kappiya"nti gahetvā katheti, paro "akappiya"nti.
Sutte ca suttānulome ca otāretabbaṃ.
Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ.
Sace akappiyaṃ, akappiye ṭhātabbaṃ.
Athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, paro kāraṇaṃ na vindati.
Kappiyeva ṭhātabbaṃ.
Atha paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, anena attano gahaṇanti katvā daḷhaṃ ādāya na ṭhātabbaṃ.
"Sādhū"ti sampaṭicchitvā akappiyeva ṭhātabbaṃ.
Atha dvinnampi kāraṇacchāyā dissati, paṭikkhittabhāvoyeva sādhu, akappiye ṭhātabbaṃ.
Vinayañhi patvā kappiyākappiyavicāraṇamāgamma rundhitabbaṃ, gāḷhaṃ kattabbaṃ, sotaṃ pacchinditabbaṃ, garukabhāveyeva ṭhātabbaṃ.
Atha panāyaṃ "akappiya"nti gahetvā katheti, paro "kappiya"nti.
Sutte ca suttānulome ca otāretabbaṃ.
Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ.
Sace akappiyaṃ, akappiye ṭhātabbaṃ.
Athāyaṃ bahūhi suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti, paro kāraṇaṃ na vindati, akappiye ṭhātabbaṃ.
Atha paro bahūhi suttavinicchayakāraṇehi kappiyabhāvaṃ dasseti, ayaṃ kāraṇaṃ na vindati, kappiye ṭhātabbaṃ.
Atha dvinnampi kāraṇacchāyā dissati, attano gahaṇaṃ na vissajjetabbaṃ.
Yathā cāyaṃ kappiyākappiye akappiyakappiye ca vinicchayo vutto; evaṃ anāpattiāpattivāde āpattānāpattivāde ca, lahukagarukāpattivāde garukalahukāpattivāde cāpi vinicchayo veditabbo.
Nāmamattaṃyeva hi ettha nānaṃ, yojanānaye nānaṃ natthi, tasmā na vitthāritaṃ.
Evaṃ kappiyākappiyādivinicchaye uppanne yo sutta-suttānulomaācariyavādaattanomatīsu atirekakāraṇaṃ labhati, tassa vāde ṭhātabbaṃ.
Sabbaso pana kāraṇaṃ vinicchayaṃ alabhantena suttaṃ na jahitabbaṃ, suttasmiṃyeva ṭhātabbanti.
Evaṃ tasmiṃ sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ patthayantena ayaṃ catubbidho vinayo jānitabbo.
Imañca pana catubbidhaṃ vinayaṃ ñatvāpi vinayadharena puggalena tilakkhaṇasamannāgatena bhavitabbaṃ.
Tīṇi hi vinayadharassa lakkhaṇāni icchitabbāni.
Katamāni tīṇi?
"Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanato"ti idamekaṃ lakkhaṇaṃ.
"Vinaye kho pana ṭhito hoti asaṃhīro"ti idaṃ dutiyaṃ.
"Ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā"ti idaṃ tatiyaṃ.
Tattha suttaṃ nāma sakalaṃ vinayapiṭakaṃ.
Tañcassa svāgataṃ hotīti suṭṭhu āgataṃ.
Suppavattīti suṭṭhu pavattaṃ paguṇaṃ vācuggataṃ suvinicchitaṃ.
Suttato anubyañjanatoti pāḷito ca paripucchato ca aṭṭhakathāto ca suvinicchitaṃ hoti, kaṅkhacchedaṃ katvā uggahitaṃ.
Vinaye kho pana ṭhito hotīti vinaye lajjībhāvena patiṭṭhito hoti.
Alajjī hi bahussutopi samāno lābhagarutāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti.
Saṅghabhedampi saṅgharājimpi uppādeti.
Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva ca dīpeti, satthusāsanaṃ garuṃ katvā ṭhapeti.
Tathā hi pubbe mahātherā tikkhattuṃ vācaṃ nicchāresuṃ – "anāgate lajjī rakkhissati, lajjī rakkhissati, lajjī rakkhissatī"ti.
Evaṃ yo lajjī, so vinayaṃ avijahanto avokkamanto lajjībhāvena vinaye ṭhito hoti suppatiṭṭhitoti.
Asaṃhīroti saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhato vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati santiṭṭhituṃ na sakkoti; yaṃ yaṃ parena vuccati taṃ taṃ anujānāti; sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti.
Yo pana pāḷiyaṃ vā aṭṭhakathāya vā heṭṭhupariyena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya "evaṃ mayaṃ vadāma; evaṃ no ācariyā vadantī"ti vissajjeti; yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati "asaṃhīro"ti.
Ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā cassa suu gahitā hoti.
Sumanasikatāti suṭṭhu manasikatā; āvajjitamatte ujjalitapadīpo viya hoti.
Sūpadhāritāti suṭṭhu upadhāritā pubbāparānusandhito atthato kāraṇato ca upadhāritā; attano matiṃ pahāya ācariyasuddhiyā vattā hoti "mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassā"ti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti.
Tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇakatthero attano upajjhāyassa dāsakattherassa, siggavatthero attano upajjhāyassa soṇakattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍavajjittherassa cāti.
Evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti.
Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti.
Evaṃ asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā.
Sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭati.
Imehi ca pana tīhi lakkhaṇehi samannāgatena vinayadharena vatthuvinicchayatthaṃ sannipatite saṅghe otiṇṇe vatthusmiṃ codakena ca cuditakena ca vutte vattabbe sahasā avinicchinitvāva cha ṭhānāni oloketabbāni.
Katamāni cha?
Vatthu oloketabbaṃ, mātikā oloketabbā, padabhājanīyaṃ oloketabbaṃ, tikaparicchedo oloketabbo, antarāpatti oloketabbā, anāpatti oloketabbāti.
Vatthuṃ olokentopi hi "tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ; yo āgaccheyya, āpatti dukkaṭassā"ti (pārā. 517) evaṃ ekaccaṃ āpattiṃ passati.
So taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Mātikaṃ olokentopi "sampajānamusāvāde pācittiya"ntiādinā (pāci. 2) nayena pañcannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Padabhājanīyaṃ olokentopi "akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa.
Yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassā"tiādinā (pārā. 59 ādayo, atthato samānaṃ) nayena sattannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so padabhājanīyato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Tikaparicchedaṃ olokentopi tikasaṅghādisesaṃ vā tikapācittiyaṃ vā tikadukkaṭaṃ vā aññataraṃ vā āpattiṃ tikaparicchede passati, so tato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Antarāpattiṃ olokentopi "paṭilātaṃ ukkhipati, āpatti dukkaṭassā"ti (pāci. 355) evaṃ yā sikkhāpadantaresu antarāpatti hoti taṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Anāpattiṃ olokentopi "anāpatti bhikkhu asādiyantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassa, asañcicca, assatiyā, ajānantassā"ti (pārā. 72 ādayo) evaṃ tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
Yo hi bhikkhu catubbidhavinayakovido tilakkhaṇasampanno imāni cha ṭhānāni oloketvā adhikaraṇaṃ vūpasamessati, tassa vinicchayo appaṭivattiyo, buddhena sayaṃ nisīditvā vinicchitasadiso hoti.
Taṃ cevaṃ vinicchayakusalaṃ bhikkhuṃ koci katasikkhāpadavītikkamo bhikkhu upasaṅkamitvā attano kukkuccaṃ puccheyya; tena sādhukaṃ sallakkhetvā sace anāpatti hoti, "anāpattī"ti vattabbaṃ.
Sace pana āpatti hoti, "āpattī"ti vattabbaṃ.
Sā desanāgāminī ce, "desanāgāminī"ti vattabbaṃ.
Vuṭṭhānagāminī ce, "vuṭṭhānagāminī"ti vattabbaṃ.
Athassa pārājikacchāyā dissati, "pārājikāpattī"ti na tāva vattabbaṃ.
Kasmā?
Methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko.
Adinnādānamanussaviggahavītikkamā pana sukhumā cittalahukā.
Te sukhumeneva āpajjati, sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno "āpattī"ti avatvā sacassa ācariyo dharati, tato tena so bhikkhu "amhākaṃ ācariyaṃ pucchā"ti pesetabbo.
Sace so puna āgantvā "tumhākaṃ ācariyo suttato nayato oloketvā 'satekiccho'ti maṃ āhā"ti vadati, tato anena so "sādhu suṭṭhu yaṃ ācariyo bhaṇati taṃ karohī"ti vattabbo.
Atha panassa ācariyo natthi, saddhiṃ uggahitatthero pana atthi, tassa santikaṃ pesetabbo – "amhehi saha uggahitatthero gaṇapāmokkho, taṃ gantvā pucchā"ti.
Tenāpi "satekiccho"ti vinicchite "sādhu suṭṭhu tassa vacanaṃ karohī"ti vattabbo.
Atha saddhiṃ uggahitattheropi natthi, antevāsiko paṇḍito atthi, tassa santikaṃ pesetabbo – "asukadaharaṃ gantvā pucchā"ti.
Tenāpi "satekiccho"ti vinicchite "sādhu suṭṭhu tassa vacanaṃ karohī"ti vattabbo.
Atha daharassāpi pārājikacchāyāva upaṭṭhāti, tenāpi "pārājikosī"ti na vattabbo.
Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca.
Evaṃ pana vattabbo – "vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā dvattiṃsākāraṃ tāva manasi karohī"ti.
Sace tassa arogaṃ sīlaṃ kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittampi ekaggaṃ hoti, divasaṃ atikkantampi na jānāti.
So divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo – "kīdisā te cittappavattī"ti.
Ārocitāya cittappavattiyā vattabbo – "pabbajjā nāma cittavisuddhatthāya, appamatto samaṇadhammaṃ karohī"ti.
Yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ vikampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇaññeva vuṭṭhāti.
So āgato "kā te cittappavattī"ti pucchitabbo.
Ārocitāya cittappavattiyā "natthi loke raho nāma pāpakammaṃ pakubbato.
Sabbapaṭhamañhi pāpaṃ karonto attanā jānāti, athassa ārakkhadevatā paracittavidū samaṇabrāhmaṇā aññā ca devatā jānanti, tvaṃyeva dāni tava sotthiṃ pariyesāhī"ti vattabbo.
Niṭṭhitā catubbidhavinayakathā
Vinayadharassa ca lakkhaṇādikathā.
1. Paṭhamapārājikaṃ