пали | khantibalo - русский
|
Комментарии |
Yo kappakoṭīhipi appameyyaṃ;
|
|
|
Kālaṃ karonto atidukkarāni;
|
|
|
Khedaṃ gato lokahitāya nātho;
|
|
|
Namo mahākāruṇikassa tassa.
|
|
|
Asambudhaṃ buddhanisevitaṃ yaṃ;
|
|
|
Bhavābhavaṃ gacchati jīvaloko;
|
|
|
Namo avijjādikilesajāla-
|
|
|
Viddhaṃsino dhammavarassa tassa.
|
|
|
Guṇehi yo sīlasamādhipaññā-
|
|
|
Vimuttiñāṇappabhutīhi yutto;
|
|
|
Khettaṃ janānaṃ kusalatthikānaṃ;
|
|
|
Tamariyasaṅghaṃ sirasā namāmi.
|
|
|
Iccevamaccantanamassaneyyaṃ;
|
|
|
Namassamāno ratanattayaṃ yaṃ;
|
|
|
Puññābhisandaṃ vipulaṃ alatthaṃ;
|
|
|
Tassānubhāvena hatantarāyo.
|
|
|
Yasmiṃ ṭhite sāsanamaṭṭhitassa;
|
|
|
Patiṭṭhitaṃ hoti susaṇṭhitassa;
|
|
|
Taṃ vaṇṇayissaṃ vinayaṃ amissaṃ;
|
|
|
Nissāya pubbācariyānubhāvaṃ.
|
|
|
Kāmañca pubbācariyāsabhehi;
|
|
|
Ñāṇambuniddhotamalāsavehi;
|
|
|
Visuddhavijjāpaṭisambhidehi ;
|
|
|
Saddhammasaṃvaṇṇanakovidehi.
|
|
|
Sallekhiye nosulabhūpamehi;
|
|
|
Mahāvihārassa dhajūpamehi;
|
|
|
Saṃvaṇṇitoyaṃ vinayo nayehi;
|
|
|
Cittehi sambuddhavaranvayehi.
|
|
|
Saṃvaṇṇanā sīhaḷadīpakena;
|
|
|
Vākyena esā pana saṅkhatattā;
|
|
|
Na kiñci atthaṃ abhisambhuṇāti;
|
|
|
Dīpantare bhikkhujanassa yasmā.
|
|
|
Tasmā imaṃ pāḷinayānurūpaṃ;
|
|
|
Saṃvaṇṇanaṃ dāni samārabhissaṃ;
|
|
|
Ajjhesanaṃ buddhasirivhayassa;
|
|
|
Therassa sammā samanussaranto.
|
|
|
Saṃvaṇṇanaṃ tañca samārabhanto;
|
Взявшись комментировать это, мы
|
|
Tassā mahāaṭṭhakathaṃ sarīraṃ;
|
Тот корпус великого комментария
|
|
Katvā mahāpaccariyaṃ tatheva;
|
Собрали, и тогда же [собрали] древний комментарий (mahāpaccari)
|
|
Kurundināmādisu vissutāsu.
|
Из известных по имени Курунди и других.
|
|
Vinicchayo aṭṭhakathāsu vutto;
|
В комментариях рассказано объяснение
|
|
Yo yuttamatthaṃ apariccajanto;
|
Которое не отступает от должного смысла;
|
|
Tatopi antogadhatheravādaṃ;
|
Того же, что относится к Тхераваде
|
|
Saṃvaṇṇanaṃ samma samārabhissaṃ.
|
Мы, господа, приступим к комментированию.
|
|
Taṃ me nisāmentu pasannacittā;
|
Слушайте меня с приверженным умом
|
|
Therā ca bhikkhū navamajjhimā ca;
|
Старшие монахи, средние и новообращённые
|
|
Dhammappadīpassa tathāgatassa;
|
[внимайте] светочу Дхаммы Татхагаты
|
|
Sakkacca dhammaṃ patimānayantā.
|
Уважительно, почитая Дхамму.
|
|
Buddhena dhammo vinayo ca vutto;
|
Будда изрёк доктрину и дисциплину
|
|
Yo tassa puttehi tatheva ñāto;
|
Те, кто узнал их от его [духовных] сыновей
|
|
So yehi tesaṃ matimaccajantā;
|
|
|
Yasmā pure aṭṭhakathā akaṃsu.
|
|
|
Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ;
|
|
|
Taṃ vajjayitvāna pamādalekhaṃ;
|
|
|
Sabbampi sikkhāsu sagāravānaṃ;
|
|
|
Yasmā pamāṇaṃ idha paṇḍitānaṃ.
|
|
|
Tato ca bhāsantarameva hitvā;
|
|
|
Vitthāramaggañca samāsayitvā;
|
|
|
Vinicchayaṃ sabbamasesayitvā;
|
|
|
Tantikkamaṃ kiñci avokkamitvā.
|
|
|
Suttantikānaṃ vacanānamatthaṃ;
|
|
|
Suttānurūpaṃ paridīpayantī;
|
|
|
Yasmā ayaṃ hessati vaṇṇanāpi;
|
|
|
Sakkacca tasmā anusikkhitabbāti.
|
|
|