Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> Ganthārambhakathā
Pārājikakaṇḍa-aṭṭhakathā Далее >>
Отображение колонок



Ganthārambhakathā Палийский оригинал

пали khantibalo - русский Комментарии
Yo kappakoṭīhipi appameyyaṃ;
Kālaṃ karonto atidukkarāni;
Khedaṃ gato lokahitāya nātho;
Namo mahākāruṇikassa tassa.
Asambudhaṃ buddhanisevitaṃ yaṃ;
Bhavābhavaṃ gacchati jīvaloko;
Namo avijjādikilesajāla-
Viddhaṃsino dhammavarassa tassa.
Guṇehi yo sīlasamādhipaññā-
Vimuttiñāṇappabhutīhi yutto;
Khettaṃ janānaṃ kusalatthikānaṃ;
Tamariyasaṅghaṃ sirasā namāmi.
Iccevamaccantanamassaneyyaṃ;
Namassamāno ratanattayaṃ yaṃ;
Puññābhisandaṃ vipulaṃ alatthaṃ;
Tassānubhāvena hatantarāyo.
Yasmiṃ ṭhite sāsanamaṭṭhitassa;
Patiṭṭhitaṃ hoti susaṇṭhitassa;
Taṃ vaṇṇayissaṃ vinayaṃ amissaṃ;
Nissāya pubbācariyānubhāvaṃ.
Kāmañca pubbācariyāsabhehi;
Ñāṇambuniddhotamalāsavehi;
Visuddhavijjāpaṭisambhidehi ;
Saddhammasaṃvaṇṇanakovidehi.
Sallekhiye nosulabhūpamehi;
Mahāvihārassa dhajūpamehi;
Saṃvaṇṇitoyaṃ vinayo nayehi;
Cittehi sambuddhavaranvayehi.
Saṃvaṇṇanā sīhaḷadīpakena;
Vākyena esā pana saṅkhatattā;
Na kiñci atthaṃ abhisambhuṇāti;
Dīpantare bhikkhujanassa yasmā.
Tasmā imaṃ pāḷinayānurūpaṃ;
Saṃvaṇṇanaṃ dāni samārabhissaṃ;
Ajjhesanaṃ buddhasirivhayassa;
Therassa sammā samanussaranto.
Saṃvaṇṇanaṃ tañca samārabhanto; Взявшись комментировать это, мы
Tassā mahāaṭṭhakathaṃ sarīraṃ; Тот корпус великого комментария
Katvā mahāpaccariyaṃ tatheva; Собрали, и тогда же [собрали] древний комментарий (mahāpaccari)
Kurundināmādisu vissutāsu. Из известных по имени Курунди и других.
Vinicchayo aṭṭhakathāsu vutto; В комментариях рассказано объяснение
Yo yuttamatthaṃ apariccajanto; Которое не отступает от должного смысла;
Tatopi antogadhatheravādaṃ; Того же, что относится к Тхераваде
Saṃvaṇṇanaṃ samma samārabhissaṃ. Мы, господа, приступим к комментированию.
Taṃ me nisāmentu pasannacittā; Слушайте меня с приверженным умом
Therā ca bhikkhū navamajjhimā ca; Старшие монахи, средние и новообращённые
Dhammappadīpassa tathāgatassa; [внимайте] светочу Дхаммы Татхагаты
Sakkacca dhammaṃ patimānayantā. Уважительно, почитая Дхамму.
Buddhena dhammo vinayo ca vutto; Будда изрёк доктрину и дисциплину
Yo tassa puttehi tatheva ñāto; Те, кто узнал их от его [духовных] сыновей
So yehi tesaṃ matimaccajantā;
Yasmā pure aṭṭhakathā akaṃsu.
Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ;
Taṃ vajjayitvāna pamādalekhaṃ;
Sabbampi sikkhāsu sagāravānaṃ;
Yasmā pamāṇaṃ idha paṇḍitānaṃ.
Tato ca bhāsantarameva hitvā;
Vitthāramaggañca samāsayitvā;
Vinicchayaṃ sabbamasesayitvā;
Tantikkamaṃ kiñci avokkamitvā.
Suttantikānaṃ vacanānamatthaṃ;
Suttānurūpaṃ paridīpayantī;
Yasmā ayaṃ hessati vaṇṇanāpi;
Sakkacca tasmā anusikkhitabbāti.
Pārājikakaṇḍa-aṭṭhakathā Далее >>