Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 5. Ādittavaggo (41-50) >> СН 1.49
<< Назад 5. Ādittavaggo (41-50) Далее >>
Отображение колонок



СН 1.49 Палийский оригинал

пали Комментарии
49.
"Yedha maccharino loke, kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ, antarāyakarā narā.
"Kīdiso tesaṃ vipāko, samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya"nti.
"Yedha maccharino loke, kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ, antarāyakarā narā.
"Nirayaṃ tiracchānayoniṃ, yamalokaṃ upapajjare;
Sace enti manussattaṃ, dalidde jāyare kule.
"Coḷaṃ piṇḍo ratī khiḍḍā, yattha kicchena labbhati;
Parato āsīsare [āsiṃsare (sī. syā. kaṃ. pī.)] bālā, tampi tesaṃ na labbhati;
Diṭṭhe dhammesa vipāko, samparāye [samparāyo (syā. kaṃ. pī.)] ca duggatī"ti.
"Itihetaṃ vijānāma, aññaṃ pucchāma gotama;
Yedha laddhā manussattaṃ, vadaññū vītamaccharā.
"Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;
Kīdiso tesaṃ vipāko, samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma, kathaṃ jānemu taṃ maya"nti.
"Yedha laddhā manussattaṃ, vadaññū vītamaccharā;
Buddhe pasannā dhamme ca, saṅghe ca tibbagāravā;
Ete saggā [sagge (sī. syā. kaṃ.)] pakāsanti, yattha te upapajjare.
"Sace enti manussattaṃ, aḍḍhe ājāyare kule;
Coḷaṃ piṇḍo ratī khiḍḍā, yatthākicchena labbhati.
"Parasambhatesu bhogesu, vasavattīva modare;
Diṭṭhe dhammesa vipāko, samparāye ca suggatī"ti.
Метки: дарение 
<< Назад 5. Ādittavaggo (41-50) Далее >>