Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> 5. Ādittavaggo (41-50) >> 10. Ghaṭīkārasuttaṃ
<< Назад 5. Ādittavaggo (41-50)
Отображение колонок


10. Ghaṭīkārasuttaṃ Палийский оригинал

пали Комментарии
50.
"Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattika"nti.
"Ke ca te ataruṃ paṅkaṃ [saṅgaṃ (sī. syā.)], maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti.
"Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo [bahudantī ca piṅgayo (sī.)] ;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu"nti.
"Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
Kassa te dhammamaññāya, acchiduṃ bhavabandhana"nti.
"Na aññatra bhagavatā, nāññatra tava sāsanā;
Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
"Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhana"nti.
"Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisa"nti.
"Kumbhakāro pure āsiṃ, vekaḷiṅge [vehaḷiṅge (sī.), vebhaḷiṅge (syā. kaṃ.)] ghaṭīkaro;
Mātāpettibharo āsiṃ, kassapassa upāsako.
"Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
"Sohamete pajānāmi, vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe, tiṇṇe loke visattika"nti.
"Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro;
Mātāpettibharo āsi, kassapassa upāsako.
"Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā me sagāmeyyo, ahuvā me pure sakhā"ti.
"Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārina"nti.
Ādittavaggo pañcamo.
Tassuddānaṃ –
Ādittaṃ kiṃdadaṃ annaṃ, ekamūlaanomiyaṃ;
Accharāvanaropajetaṃ, maccharena ghaṭīkaroti.
<< Назад 5. Ādittavaggo (41-50)