11.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
"Bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā [paricāriyamānā (syā. kaṃ. ka.)] tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
|
|
"Evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
|
|