Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 1. Коллекция о божествах >> СН 1.11
<< Назад 1. Коллекция о божествах Далее >>
Отображение колонок



СН 1.11 Палийский оригинал

пали Комментарии
11.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Bhūtapubbaṃ, bhikkhave, aññatarā tāvatiṃsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyamānā [paricāriyamānā (syā. kaṃ. ka.)] tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
"Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina"nti.
"Evaṃ vutte, bhikkhave, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
"Na tvaṃ bāle pajānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā [sabbe saṅkhārā (sī. syā. kaṃ.)], uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho"ti.
<< Назад 1. Коллекция о божествах Далее >>