Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 147 Малое наставление Рахуле
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 147 Малое наставление Рахуле Палийский оригинал

пали Комментарии
416.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "paripakkā kho rāhulassa vimuttiparipācanīyā dhammā.
Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya"nti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi – "gaṇhāhi, rāhula, nisīdanaṃ; yena andhavanaṃ tenupasaṅkamissāma divāvihārāyā"ti.
"Evaṃ, bhante"ti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.
Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni honti – "ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī"ti.
Atha kho bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi.
Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca –
417."Taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante ".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, rāhula, rūpā niccā vā aniccā vā"ti?
"Aniccā, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā"ti?
"Anicco, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, rāhula, yamidaṃ [yampidaṃ (sī. ka.)] cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vā"ti ?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
418."Taṃ kiṃ maññasi rāhula, sotaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante - pe - ghānaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante - pe - jivhā niccā vā aniccā vā"ti?
"Aniccā, bhante - pe - kāyo nicco vā anicco vā"ti?
"Anicco, bhante - pe - mano nicco vā anicco vā"ti?
"Anicco, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ –'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi rāhula, dhammā niccā vā aniccā vā"ti?
"Aniccā, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi rāhula, manoviññāṇaṃ niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi rāhula, manosamphasso nicco vā anicco vā"ti?
"Anicco, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
"Taṃ kiṃ maññasi, rāhula, yamidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tampi niccaṃ vā aniccaṃ vā"ti?
"Aniccaṃ, bhante".
"Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā"ti?
"Dukkhaṃ, bhante".
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ – 'etaṃ mama, esohamasmi, eso me attā"'ti?
"No hetaṃ, bhante".
419."Evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusmiṃ [cakkhusmimpi (syā. kaṃ.) evamitaresupi] nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, yamidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati.
Sotasmiṃ nibbindati, saddesu nibbindati - pe -, ghānasmiṃ nibbindati, gandhesu nibbindati… jivhāya nibbindati, rasesu nibbindati… kāyasmiṃ nibbindati, phoṭṭhabbesu nibbindati… manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, yamidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti.
Idamavoca bhagavā.
Attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci.
Tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 'yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.
Cūḷarāhulovādasuttaṃ niṭṭhitaṃ pañcamaṃ.
Метки: Рахула  шесть сфер чувств  безличность 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>