| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
МН 145 Палийский оригинал
| пали | Комментарии |
| 395.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | |
| Atha kho āyasmā puṇṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. | |
| Ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca – "sādhu maṃ, bhante, bhagavā saṃkhittena ovādena ovadatu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti. | |
| "Tena hi, puṇṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti. | |
| "Evaṃ, bhante"ti kho āyasmā puṇṇo bhagavato paccassosi. | |
| Bhagavā etadavoca – | |
| "Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Taṃ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. | |
| Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī [nandi (syā. kaṃ.)]. | |
| 'Nandīsamudayā dukkhasamudayo, puṇṇā'ti vadāmi. | |
| "Santi kho, puṇṇa, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Taṃ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. | |
| Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. | |
| 'Nandīsamudayā dukkhasamudayo, puṇṇā'ti vadāmi. |
Ошибка распознавания, исправил. Вы тоже можете исправлять, если видите. Все комментарии (2) |
| "Santi ca kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Taṃ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. | |
| Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. | |
| 'Nandīnirodhā dukkhanirodho, puṇṇā'ti vadāmi. | |
| "Santi ca kho, puṇṇa, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | |
| Taṃ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. | |
| Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. | |
| 'Nandīnirodhā dukkhanirodho, puṇṇā'ti vadāmi. | |
| "Iminā ca tvaṃ puṇṇa, mayā saṃkhittena ovādena ovadito katarasmiṃ janapade viharissasī"ti? | |
| "Imināhaṃ, bhante, bhagavatā saṃkhittena ovādena ovadito, atthi sunāparanto nāma janapado, tatthāhaṃ viharissāmī"ti. | |
| 396."Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā. | |
| Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, puṇṇa, kinti bhavissatī"ti? |
Это будущее время глагола bhavati
https://tipitaka.theravada.su/term/bhavati
но bhava как "бытие/бывание" тоже с ним связано Все комментарии (4) |
| "Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati – 'bhaddakā [bhadrakā (ka.)] vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī'ti. | |
| Evamettha [evammettha (?)], bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime leḍḍunā pahāraṃ dentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ [yaṃ me (sī. pī. ka.)] nayime tiṇhena satthena jīvitā voropentī'ti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tattha pana te, puṇṇa, kinti bhavissatī"ti? | |
| "Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tattha me evaṃ bhavissati – 'santi kho bhagavato sāvakā kāye ca jīvite ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti. | |
| Taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ laddha'nti. | |
| Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti. | |
| "Sādhu, sādhu, puṇṇa! | |
| Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharituṃ. | |
| Yassadāni tvaṃ, puṇṇa, kālaṃ maññasī"ti. | |
| 397.Atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi. | |
| Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari. | |
| Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati. | |
| Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭivedesi [paṭipādesi (sī. pī.), paṭidesesi (syā. kaṃ.)], tenevantaravassena pañcamattāni upāsikasatāni paṭivedesi, tenevantaravassena tisso vijjā sacchākāsi. | |
| Atha kho āyasmā puṇṇo aparena samayena parinibbāyi. | |
| Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. | |
| Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "yo so, bhante, puṇṇo nāma kulaputto bhagavatā saṃkhittena ovādena ovadito so kālaṅkato. | |
| Tassa kā gati, ko abhisamparāyo"ti? | |
| "Paṇḍito, bhikkhave, puṇṇo kulaputto paccapādi [saccavādī dhammavādī (ka.)] dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭhesi. | |
| Parinibbuto, bhikkhave, puṇṇo kulaputto"ti. | |
| Idamavoca bhagavā. | |
| Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. | |
| Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ. |