Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 145
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 145 Палийский оригинал

пали Комментарии
395.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
Atha kho āyasmā puṇṇo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca – "sādhu maṃ, bhante, bhagavā saṃkhittena ovādena ovadatu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti.
"Tena hi, puṇṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī"ti.
"Evaṃ, bhante"ti kho āyasmā puṇṇo bhagavato paccassosi.
Bhagavā etadavoca –
"Santi kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Taṃ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī [nandi (syā. kaṃ.)].
'Nandīsamudayā dukkhasamudayo, puṇṇā'ti vadāmi.
"Santi kho, puṇṇa, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Taṃ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
'Nandīsamudayā dukkhasamudayo, puṇṇā'ti vadāmi. Ошибка распознавания, исправил. Вы тоже можете исправлять, если видите.
Все комментарии (2)
"Santi ca kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Taṃ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.
Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
'Nandīnirodhā dukkhanirodho, puṇṇā'ti vadāmi.
"Santi ca kho, puṇṇa, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Taṃ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.
Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
'Nandīnirodhā dukkhanirodho, puṇṇā'ti vadāmi.
"Iminā ca tvaṃ puṇṇa, mayā saṃkhittena ovādena ovadito katarasmiṃ janapade viharissasī"ti?
"Imināhaṃ, bhante, bhagavatā saṃkhittena ovādena ovadito, atthi sunāparanto nāma janapado, tatthāhaṃ viharissāmī"ti.
396."Caṇḍā kho, puṇṇa, sunāparantakā manussā; pharusā kho, puṇṇa, sunāparantakā manussā.
Sace taṃ, puṇṇa, sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, puṇṇa, kinti bhavissatī"ti? Это будущее время глагола bhavati https://tipitaka.theravada.su/term/bhavati но bhava как "бытие/бывание" тоже с ним связано
Все комментарии (4)
"Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati – 'bhaddakā [bhadrakā (ka.)] vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī'ti.
Evamettha [evammettha (?)], bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti.
"Sace pana te, puṇṇa, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti?
"Sace me, bhante, sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime leḍḍunā pahāraṃ dentī'ti.
Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti.
"Sace pana te, puṇṇa, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti?
"Sace me, bhante, sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime daṇḍena pahāraṃ dentī'ti.
Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti.
"Sace pana te, puṇṇa, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti?
"Sace me, bhante, sunāparantakā manussā daṇḍena pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime satthena pahāraṃ dentī'ti.
Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti.
"Sace pana te, puṇṇa, sunāparantakā manussā satthena pahāraṃ dassanti, tattha pana te, puṇṇa, kinti bhavissatī"ti?
"Sace me, bhante, sunāparantakā manussā satthena pahāraṃ dassanti, tattha me evaṃ bhavissati – 'bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ maṃ [yaṃ me (sī. pī. ka.)] nayime tiṇhena satthena jīvitā voropentī'ti.
Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti.
"Sace pana taṃ, puṇṇa, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tattha pana te, puṇṇa, kinti bhavissatī"ti?
"Sace maṃ, bhante, sunāparantakā manussā tiṇhena satthena jīvitā voropessanti, tattha me evaṃ bhavissati – 'santi kho bhagavato sāvakā kāye ca jīvite ca aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti.
Taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ laddha'nti.
Evamettha, bhagavā, bhavissati; evamettha, sugata, bhavissatī"ti.
"Sādhu, sādhu, puṇṇa!
Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharituṃ.
Yassadāni tvaṃ, puṇṇa, kālaṃ maññasī"ti.
397.Atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari.
Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati.
Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakasatāni paṭivedesi [paṭipādesi (sī. pī.), paṭidesesi (syā. kaṃ.)], tenevantaravassena pañcamattāni upāsikasatāni paṭivedesi, tenevantaravassena tisso vijjā sacchākāsi.
Atha kho āyasmā puṇṇo aparena samayena parinibbāyi.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "yo so, bhante, puṇṇo nāma kulaputto bhagavatā saṃkhittena ovādena ovadito so kālaṅkato.
Tassa kā gati, ko abhisamparāyo"ti?
"Paṇḍito, bhikkhave, puṇṇo kulaputto paccapādi [saccavādī dhammavādī (ka.)] dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭhesi.
Parinibbuto, bhikkhave, puṇṇo kulaputto"ti.
Idamavoca bhagavā.
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ.
Метки: жестокий народ  Пунна 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>