Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 54 Наставление Поталии
Собрание наставлений средней длины (Маджджхима Никая) Далее >>

Связанные тексты
Отображение колонок




МН 54 Наставление Поталии Палийский оригинал

пали khantibalo - русский Комментарии
31.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi.
Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya.
Taṃ vanasaṇḍaṃ ajjhogāhetvā [ajjhogahetvā (sī. syā. kaṃ.), ajjhogāhitvā (pī. ka.)] aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Potaliyopi kho gahapati sampannanivāsanapāvuraṇo [pāpuraṇo (sī. syā. kaṃ.)] chattupāhanāhi [chattupāhano (ka.)] jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami; upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca – "saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā"ti.
Evaṃ vutte, potaliyo gahapati "gahapativādena maṃ samaṇo gotamo samudācaratī"ti kupito anattamano tuṇhī ahosi.
Dutiyampi kho bhagavā - pe - tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca – "saṃvijjanti kho, gahapati, āsanāni; sace ākaṅkhasi nisīdā"ti.
"Evaṃ vutte, potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratī"ti kupito anattamano bhagavantaṃ etadavoca – "tayidaṃ, bho gotama, nacchannaṃ, tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasī"ti.
"Te hi te, gahapati, ākārā, te liṅgā, te nimittā yathā taṃ gahapatissā"ti.
"Tathā hi pana me, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā"ti.
"Yathā kathaṃ pana te, gahapati, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā"ti?
"Idha me, bho gotama, yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbaṃ taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi.
Evaṃ kho me [evañca me (syā.), evaṃ me (ka.)], bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā"ti.
"Aññathā kho tvaṃ, gahapati, vohārasamucchedaṃ vadasi, aññathā ca pana ariyassa vinaye vohārasamucchedo hotī"ti.
"Yathā kathaṃ pana, bhante, ariyassa vinaye vohārasamucchedo hoti?
Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotī"ti.
"Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti.
"Evaṃ, bhante"ti kho potaliyo gahapati bhagavato paccassosi.
32.Bhagavā etadavoca – "aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti.
Katame aṭṭha?
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo; dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ; saccavācaṃ [saccaṃ vācaṃ (syā.)] nissāya musāvādo pahātabbo; apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā; agiddhilobhaṃ nissāya giddhilobho pahātabbo; anindārosaṃ nissāya nindāroso pahātabbo; akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo; anatimānaṃ nissāya atimāno pahātabbo.
Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattantī"ti.
"Ye me [ye me pana (syā. ka.)], bhante, bhagavatā aṭṭha dhammā saṃkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena [vitthāretvā (ka.)] vibhajatu anukampaṃ upādāyā"ti.
"Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti.
"Evaṃ, bhante"ti kho potaliyo gahapati bhagavato paccassosi.
Bhagavā etadavoca –
33."'Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva [ahañce (?)] kho pana pāṇātipātī assaṃ, attāpi maṃ upavadeyya pāṇātipātapaccayā, anuviccāpi maṃ viññū [anuvicca viññū (sī. syā. pī.)] garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto.
Ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
34."'Dinnādānaṃ nissāya adinnādānaṃ pahātabba'nti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana adinnādāyī assaṃ, attāpi maṃ upavadeyya adinnādānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā adinnādānapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ.
Ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Dinnādānaṃ nissāya adinnādānaṃ pahātabba'nti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
35."'Saccavācaṃ nissāya musāvādo pahātabbo'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana musāvādī assaṃ, attāpi maṃ upavadeyya musāvādapaccayā, anuviccāpi maṃ viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā musāvādapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo.
Ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Saccavācaṃ nissāya musāvādo pahātabbo'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
36."'Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇavāco assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana pisuṇavāco assaṃ, attāpi maṃ upavadeyya pisuṇavācāpaccayā, anuviccāpi maṃ viññū garaheyyuṃ pisuṇavācāpaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā pisuṇavācāpaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā.
Ye ca pisuṇavācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, pisuṇāya vācāya paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
37."'Agiddhilobhaṃ nissāya giddhilobho pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana giddhilobhī assaṃ, attāpi maṃ upavadeyya giddhilobhapaccayā, anuviccāpi maṃ viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho.
Ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, giddhilobhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Agiddhilobhaṃ nissāya giddhilobho pahātabbo'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
38."'Anindārosaṃ nissāya nindāroso pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana nindārosī assaṃ, attāpi maṃ upavadeyya nindārosapaccayā, anuviccāpi maṃ viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā nindārosapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso.
Ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Anindārosaṃ nissāya nindāroso pahātabbo'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
39."'Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhūpāyāsī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana kodhūpāyāsī assaṃ, attāpi maṃ upavadeyya kodhūpāyāsapaccayā, anuviccāpi maṃ viññū garaheyyuṃ kodhūpāyāsapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhūpāyāso.
Ye ca kodhūpāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, akkodhūpāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Akkodhūpāyāsaṃ nissāya kodhūpāyāso pahātabbo'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
40."'Anatimānaṃ nissāya atimāno pahātabbo'ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ?
Idha, gahapati, ariyasāvako iti paṭisañcikkhati – 'yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ, tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno.
Ahañceva kho pana atimānī assaṃ, attāpi maṃ upavadeyya atimānapaccayā, anuviccāpi maṃ viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā atimānapaccayā.
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno.
Ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā, anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti'.
'Anatimānaṃ nissāya atimāno pahātabbo'ti – iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
41."Ime kho, gahapati, aṭṭha dhammā saṃkhittena vuttā, vitthārena vibhattā [avibhattā (syā. ka.)], ye ariyassa vinaye vohārasamucchedāya saṃvattanti; na tveva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī"ti.
"Yathā kathaṃ pana, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti? "О досточтимый, так как же в дисциплине благородных осуществляется полное и всемерное искоренение всех забот? Словами Будды - начало
Все комментарии (1)
Sādhu me, bhante, bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotī"ti. Будет хорошо, досточтимый, если Благословенный преподаст мне Дхамму о том, как в дисциплине благородных осуществляется полное и всемерное искоренение всех забот."
"Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti. "Тогда, домохозяин, слушай и тщательно внимай, я буду говорить."
"Evaṃ, bhante"ti kho potaliyo gahapati bhagavato paccassosi. "Да будет так, досточтимый", - ответил домохозяин Поталия Благословенному.
Bhagavā etadavoca – Благословенный сказал:
Метки: нравственность  чувственное удовольствие 
Собрание наставлений средней длины (Маджджхима Никая) Далее >>