Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 52 Наставление человеку из Аттаканагары
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>
Отображение колонок



МН 52 Наставление человеку из Аттаканагары Палийский оригинал

пали Комментарии
17.Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati beluvagāmake [veḷuvagāmake (syā. kaṃ. ka.)].
Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṃ anuppatto hoti kenacideva karaṇīyena.
Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro taṃ bhikkhuṃ etadavoca – "kahaṃ nu kho, bhante, āyasmā ānando etarahi viharati?
Dassanakāmā hi mayaṃ taṃ āyasmantaṃ ānanda"nti.
"Eso, gahapati, āyasmā ānando vesāliyaṃ viharati beluvagāmake"ti.
Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputte taṃ karaṇīyaṃ tīretvā yena vesālī yena beluvagāmako yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
18.Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca – "atthi nu kho, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti?
"Atthi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.
"Katamo pana, bhante ānanda, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti?
19."Idha, gahapati, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'idampi paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ.
Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma'nti pajānāti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti.
20."Puna caparaṃ, gahapati, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ - pe - dutiyaṃ jhānaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ… anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu pītiyā ca virāgā - pe - tatiyaṃ jhānaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ - pe - anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu sukhassa ca pahānā - pe - catutthaṃ jhānaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ… anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (sī. pī.)].
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena [abyāpajjhena (sī. syā. pī.), abyāpajjena (ka.) aṅguttaratikanipātaṭīkā oloketabbā] pharitvā viharati.
So iti paṭisañcikkhati – 'ayampi kho mettācetovimutti abhisaṅkhatā abhisañcetayitā.
Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma'nti pajānāti.
So tattha ṭhito - pe - anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā - pe - upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ.
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
So iti paṭisañcikkhati – 'ayampi kho upekkhācetovimutti abhisaṅkhatā abhisañcetayitā.
Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma'ntntti pajānāti.
So tattha ṭhito… anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā.
Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma'nti pajānāti.
So tattha ṭhito - pe - anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā.
Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma'nti pajānāti.
So tattha ṭhito - pe - anuttaraṃ yogakkhemaṃ anupāpuṇāti.
"Puna caparaṃ, gahapati, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati.
So iti paṭisañcikkhati – 'ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā.
Yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhamma'nti pajānāti.
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.
No ce āsavānaṃ khayaṃ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Ayampi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī"ti.
21.Evaṃ vutte, dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca – "seyyathāpi, bhante ānanda, puriso ekaṃva nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya; evameva kho ahaṃ, bhante, ekaṃ amatadvāraṃ gavesanto sakideva [sakiṃ deva (ka.)] ekādasa amatadvārāni alatthaṃ bhāvanāya.
Seyyathāpi, bhante, purisassa agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ; evameva kho ahaṃ, bhante, imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ.
Imehi nāma, bhante, aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti, kimaṅgaṃ [kiṃ (sī. pī.)] panāhaṃ āyasmato ānandassa pūjaṃ na karissāmī"ti !
Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputtakañca vesālikañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi, āyasmantañca ānandaṃ ticīvarena acchādesi, āyasmato ca ānandassa pañcasatavihāraṃ kārāpesīti.
Aṭṭhakanāgarasuttaṃ niṭṭhitaṃ dutiyaṃ.
Метки: джхана 
<< Назад Собрание наставлений средней длины (Маджджхима Никая) Далее >>