Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 10 Большое наставление о способах установления памятования >> 2. Отслеживание ощущений
<< Назад МН 10 Большое наставление о способах установления памятования Далее >>
Отображение колонок



2. Отслеживание ощущений Палийский оригинал

пали Комментарии
113."Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati?
Idha, bhikkhave, bhikkhu sukhaṃ vā [sukhaṃ, dukkhaṃ, adukkhamasukhaṃ (sī.syā.pī.ka.)] vedanaṃ vedayamāno 'sukhaṃ vedanaṃ vedayāmī'ti pajānāti; dukkhaṃ vā [sukhaṃ, dukkhaṃ adukkhamasukhaṃ (sī.syā.pī.ka.)] vedanaṃ vedayamāno 'dukkhaṃ vedanaṃ vedayāmī'ti pajānāti; adukkhamasukhaṃ vā vedanaṃ vedayamāno 'adukkhamasukhaṃ vedanaṃ vedayāmī'ti pajānāti;
sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno 'sāmisaṃ sukhaṃ vedanaṃ vedayāmī'ti pajānāti; nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno 'nirāmisaṃ sukhaṃ vedanaṃ vedayāmī'ti pajānāti;
sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno 'sāmisaṃ dukkhaṃ vedanaṃ vedayāmī'ti pajānāti; nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno 'nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī'ti pajānāti;
sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno 'sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī'ti pajānāti; nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno 'nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī'ti pajānāti.
Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.
'Atthi vedanā'ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati.
Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.
Vedanānupassanā niṭṭhitā.
<< Назад МН 10 Большое наставление о способах установления памятования Далее >>