Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (26-27) Cattālīsaaviraḷadantalakkhaṇāni
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(26-27) Cattālīsaaviraḷadantalakkhaṇāni Палийский оригинал

пали Комментарии
234."Yampi, bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosi.
Ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosi.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati.
Cattālīsadanto ca hoti aviraḷadanto ca.
"So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Abhejjapariso hoti, abhejjāssa honti parisā, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṃ labhati … buddho samāno kiṃ labhati?
Abhejjapariso hoti, abhejjāssa honti parisā, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
235.Tatthetaṃ vuccati –
"Vebhūtiyaṃ sahitabhedakāriṃ,
Bhedappavaḍḍhanavivādakāriṃ;
Kalahappavaḍḍhanaākiccakāriṃ,
Sahitānaṃ bhedajananiṃ na bhaṇi.
"Avivādavaḍḍhanakariṃ sugiraṃ,
Bhinnānusandhijananiṃ abhaṇi;
Kalahaṃ janassa panudī samaṅgī,
Sahitehi nandati pamodati ca.
"Sugatīsu so phalavipākaṃ,
Anubhavati tattha modati;
Dantā idha honti aviraḷā sahitā,
Caturo dasassa mukhajā susaṇṭhitā.
"Yadi khattiyo bhavati bhūmipati,
Avibhediyāssa parisā bhavati;
Samaṇo ca hoti virajo vimalo,
Parisāssa hoti anugatā acalā"ti.
<< Назад ДН 30 Наставление о признаках Далее >>