Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (23) Uṇhīsasīsalakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(23) Uṇhīsasīsalakkhaṇaṃ Палийский оригинал

пали Комментарии
230."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati – uṇhīsasīso hoti.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Mahāssa jano anvāyiko hoti, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
231.Tatthetaṃ vuccati –
"Pubbaṅgamo sucaritesu ahu,
Dhammesu dhammacariyābhirato;
Anvāyiko bahujanassa ahu,
Saggesu vedayittha puññaphalaṃ.
"Veditvā so sucaritassa phalaṃ,
Uṇhīsasīsattamidhajjhagamā;
Byākaṃsu byañjananimittadharā,
Pubbaṅgamo bahujanaṃ hessati.
"Paṭibhogiyā manujesu idha,
Pubbeva tassa abhiharanti tadā;
Yadi khattiyo bhavati bhūmipati,
Paṭihārakaṃ bahujane labhati.
"Atha cepi pabbajati so manujo,
Dhammesu hoti paguṇo visavī;
Tassānusāsaniguṇābhirato,
Anvāyiko bahujano bhavatī"ti.
<< Назад ДН 30 Наставление о признаках Далее >>