Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (9-10) Ussaṅkhapādauddhaggalomatālakkhaṇāni
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(9-10) Ussaṅkhapādauddhaggalomatālakkhaṇāni Палийский оригинал

пали Комментарии
212."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno [samāno bahuno janassa (sī. pī.)] atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācaṃ bhāsitā ahosi, bahujanaṃ nidaṃsesi, pāṇīnaṃ hitasukhāvaho dhammayāgī.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati.
Ussaṅkhapādo ca hoti, uddhaggalomo ca.
"So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāmabhogīnaṃ.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
213.Tatthetaṃ vuccati –
"Atthadhammasahitaṃ [atthadhammasaṃhitaṃ (ka. sī. pī.), atthadhammupasaṃhitaṃ (ka.)] pure giraṃ,
Erayaṃ bahujanaṃ nidaṃsayi;
Pāṇinaṃ hitasukhāvaho ahu,
Dhammayāgamayajī [dhammayāgaṃ assaji (ka.)] amaccharī.
"Tena so sucaritena kammunā,
Suggatiṃ vajati tattha modati;
Lakkhaṇāni ca duve idhāgato,
Uttamappamukhatāya [uttamasukhatāya (syā.), uttamapamukkhatāya (ka.)] vindati.
"Ubbhamuppatitalomavā saso,
Pādagaṇṭhirahu sādhusaṇṭhitā;
Maṃsalohitācitā tacotthatā,
Uparicaraṇasobhanā [uparijānusobhanā (syā.), upari ca pana sobhanā (sī. pī.)] ahu.
"Gehamāvasati ce tathāvidho,
Aggataṃ vajati kāmabhoginaṃ;
Tena uttaritaro na vijjati,
Jambudīpamabhibhuyya iriyati.
"Pabbajampi ca anomanikkamo,
Aggataṃ vajati sabbapāṇinaṃ;
Tena uttaritaro na vijjati,
Sabbalokamabhibhuyya viharatī"ti.
<< Назад ДН 30 Наставление о признаках Далее >>