208."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ.
|
|
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sattussado hoti, sattassa ussadā honti; ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu aṃsakūṭesu ussadā honti, khandhe ussado hoti.
|
|
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
|
|
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ.
|
|
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
|
|
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ.
|
|
Buddho samāno idaṃ labhati".
|
|
Etamatthaṃ bhagavā avoca.
|
|