Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (6) Sattussadatālakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(6) Sattussadatālakkhaṇaṃ Палийский оригинал

пали Комментарии
208."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ.
So tassa kammassa kaṭattā - pe - so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati, sattussado hoti, sattassa ussadā honti; ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu aṃsakūṭesu ussadā honti, khandhe ussado hoti.
"So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
209.Tatthetaṃ vuccati –
"Khajjabhojjamatha leyya sāyiyaṃ,
Uttamaggarasadāyako ahu;
Tena so sucaritena kammunā,
Nandane ciramabhippamodati.
"Satta cussade idhādhigacchati,
Hatthapādamudutañca vindati;
Āhu byañjananimittakovidā,
Khajjabhojjarasalābhitāya naṃ.
"Yaṃ gihissapi [na taṃ gihissāpi (syā.)] tadatthajotakaṃ,
Pabbajjampi ca tadādhigacchati;
Khajjabhojjarasalābhiruttamaṃ,
Āhu sabbagihibandhanacchida"nti.
<< Назад ДН 30 Наставление о признаках Далее >>