Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (3-5) Āyatapaṇhitāditilakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(3-5) Āyatapaṇhitāditilakkhaṇaṃ Палийский оригинал

пали Комментарии
206."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosi nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī vihāsi.
So tassa kammassa kaṭattā upacitattā ussannattā vipulattā - pe - so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati.
Āyatapaṇhi ca hoti, dīghaṅguli ca brahmujugatto ca.
"So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī - pe - rājā samāno kiṃ labhati?
Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṃ pāleti, na sakkā hoti antarā jīvitā voropetuṃ kenaci manussabhūtena paccatthikena paccāmittena.
Rājā samāno idaṃ labhati… buddho samāno kiṃ labhati?
Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṃ pāleti, na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
207.Tatthetaṃ vuccati –
"Māraṇavadhabhayattano [maraṇavadhabhayattano (sī. pī. ka.), maraṇavadhabhayamattano (syā.)] viditvā,
Paṭivirato paraṃ māraṇāyahosi;
Tena sucaritena saggamagamā [tena so sucaritena saggamagamāsi (syā.)],
Sukataphalavipākamanubhosi.
"Caviya punaridhāgato samāno,
Paṭilabhati idha tīṇi lakkhaṇāni;
Bhavati vipuladīghapāsaṇhiko,
Brahmāva suju subho sujātagatto.
"Subhujo susu susaṇṭhito sujāto,
Mudutalunaṅguliyassa honti;
Dīghā tībhi purisavaraggalakkhaṇehi,
Cirayapanāya [cirayāpanāya (syā.)] kumāramādisanti.
"Bhavati yadi gihī ciraṃ yapeti,
Cirataraṃ pabbajati yadi tato hi;
Yāpayati ca vasiddhibhāvanāya,
Iti dīghāyukatāya taṃ nimitta"nti.
<< Назад ДН 30 Наставление о признаках Далее >>