Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 30 Наставление о признаках >> (1) Suppatiṭṭhitapādatālakkhaṇaṃ
<< Назад ДН 30 Наставление о признаках Далее >>
Отображение колонок



(1) Suppatiṭṭhitapādatālakkhaṇaṃ Палийский оригинал

пали Комментарии
201."Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno daḷhasamādāno ahosi kusalesu dhammesu, avatthitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.
So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
So tattha aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
Suppatiṭṭhitapādo hoti.
Samaṃ pādaṃ bhūmiyaṃ nikkhipati, samaṃ uddharati, samaṃ sabbāvantehi pādatalehi bhūmiṃ phusati.
202."So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Tassimāni satta ratanāni bhavanti; seyyathidaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ.
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ pathaviṃ sāgarapariyantaṃ akhilamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Rājā samāno kiṃ labhati?
Akkhambhiyo [avikkhambhiyo (sī. pī.)] hoti kenaci manussabhūtena paccatthikena paccāmittena.
Rājā samāno idaṃ labhati.
"Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado.
Buddho samāno kiṃ labhati?
Akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.
Buddho samāno idaṃ labhati".
Etamatthaṃ bhagavā avoca.
203.Tatthetaṃ vuccati –
"Sacce ca dhamme ca dame ca saṃyame,
Soceyyasīlālayuposathesu ca;
Dāne ahiṃsāya asāhase rato,
Daḷhaṃ samādāya samattamācari [samantamācari (syā. ka.)].
"So tena kammena divaṃ samakkami [apakkami (syā. ka.)],
Sukhañca khiḍḍāratiyo ca anvabhi [aṃnvabhi (ṭīkā)] ;
Tato cavitvā punarāgato idha,
Samehi pādehi phusī vasundharaṃ.
"Byākaṃsu veyyañjanikā samāgatā,
Samappatiṭṭhassa na hoti khambhanā;
Gihissa vā pabbajitassa vā puna [pana (syā.)],
Taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ.
"Akkhambhiyo hoti agāramāvasaṃ,
Parābhibhū sattubhi nappamaddano;
Manussabhūtenidha hoti kenaci,
Akkhambhiyo tassa phalena kammuno.
"Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo;
Aggo na so gacchati jātu khambhanaṃ,
Naruttamo esa hi tassa dhammatā"ti.
<< Назад ДН 30 Наставление о признаках Далее >>