Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Parisuddhatacappattakathā
<< Назад ДН 25 Наставление в Удумбарике Далее >>
Отображение колонок




Parisuddhatacappattakathā Палийский оригинал

пали Комментарии
70."Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca?
Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū"ti.
"Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti.
Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti?
Idha, nigrodha, tapassī na pāṇaṃ atipāteti [atipāpeti (ka. sī. pī. ka.)], na pāṇaṃ atipātayati, na pāṇamatipātayato samanuñño hoti.
Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti.
Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti.
Na bhāvitamāsīsati [na bhāvitamāsiṃ sati (sī. syā. pī.)], na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hoti.
Evaṃ kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti.
"Yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya.
So abhiharati no hīnāyāvattati.
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.
So pacchābhattaṃ piṇḍapātappaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti.
Byāpādappadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṃ parisodheti.
Thinamiddhaṃ [thīnamiddhaṃ (sī. syā. pī.)] pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti.
Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti.
Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
71."So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ.
Tathā tatiyaṃ.
Tathā catutthaṃ.
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā - pe - upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati.
Tathā dutiyaṃ.
Tathā tatiyaṃ.
Tathā catutthaṃ.
Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
"Taṃ kiṃ maññasi, nigrodha.
Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā"ti?
"Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā"ti.
"Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho tacappattā hotī"ti.
<< Назад ДН 25 Наставление в Удумбарике Далее >>