| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Parisuddhapapaṭikappattakathā Палийский оригинал
| пали | Комментарии |
| 64."Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. | |
| Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. | |
| Evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti na paraṃ vambheti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na majjati na mucchati na pamādamāpajjati - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| 65."Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| 66."Puna caparaṃ, nigrodha, tapassī bhojanesu na vodāsaṃ āpajjati – 'idaṃ me khamati, idaṃ me nakkhamatī'ti. | |
| So yañca khvassa nakkhamati, taṃ anapekkho pajahati. | |
| Yaṃ panassa khamati, taṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī na tapaṃ samādiyati lābhasakkārasilokanikantihetu – 'sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā'ti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| 67."Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasādetā hoti – 'kiṃ panāyaṃ sambahulājīvo sabbaṃ saṃbhakkheti. | |
| Seyyathidaṃ – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā'ti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garu kariyamānaṃ māniyamānaṃ pūjiyamānaṃ. | |
| Disvā tassa na evaṃ hoti – 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. | |
| Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī'ti, iti so issāmacchariyaṃ kulesu nuppādetā hoti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| 68."Puna caparaṃ, nigrodha, tapassī na āpāthakanisādī hoti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī na attānaṃ adassayamāno kulesu carati – 'idampi me tapasmiṃ, idampi me tapasmi'nti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī na kañcideva paṭicchannaṃ sevati, so – 'khamati te ida'nti puṭṭho samāno akkhamamānaṃ āha – 'nakkhamatī'ti. | |
| Khamamānaṃ āha – 'khamatī'ti. | |
| Iti so sampajānamusā na bhāsitā hoti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ anujānāti - pe - evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| 69."Puna caparaṃ, nigrodha, tapassī akkodhano hoti anupanāhī. | |
| Yampi, nigrodha, tapassī akkodhano hoti anupanāhī evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Puna caparaṃ, nigrodha, tapassī amakkhī hoti apaḷāsī - pe - anissukī hoti amaccharī… asaṭho hoti amāyāvī… atthaddho hoti anatimānī… na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato… na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato… na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. | |
| Yampi, nigrodha, tapassī na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. |
{…} - выделенного фрагмента нет на Пали, хотя, по логике повторов того текста, что идёт выше, фрагмент должен быть. Все комментарии (1) |
| Evaṃ so tasmiṃ ṭhāne parisuddho hoti. | |
| "Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā"ti? | |
| "Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā"ti. | |
| "Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho papaṭikappattā [pappaṭikapattā (ka.)] hotī"ti. |