Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 25 Наставление в Удумбарике >> Upakkileso
<< Назад ДН 25 Наставление в Удумбарике Далее >>
Отображение колонок




Upakkileso Палийский оригинал

пали Комментарии
58."Yathā kathaṃ pana, bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī"ti?
"Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo.
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti.
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati [madamāpajjati (syā.)].
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
59."Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo.
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti.
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati.
Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
60."Puna caparaṃ, nigrodha, tapassī bhojanesu vodāsaṃ āpajjati – 'idaṃ me khamati, idaṃ me nakkhamatī'ti.
So yañca [yaṃ hi (sī. pī.)] khvassa nakkhamati, taṃ sāpekkho pajahati.
Yaṃ panassa khamati, taṃ gadhito [gathito (sī. pī.)] mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu – 'sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā'ti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
61."Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā [apasāretā (ka.)] hoti – 'kiṃ panāyaṃ sambahulājīvo [bahulājīvo (sī. pī.)] sabbaṃ saṃbhakkheti.
Seyyathidaṃ – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā'ti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ.
Disvā tassa evaṃ hoti – 'imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti.
Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī'ti, iti so issāmacchariyaṃ kulesu uppādetā hoti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
62."Puna caparaṃ, nigrodha, tapassī āpāthakanisādī hoti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī attānaṃ adassayamāno kulesu carati – 'idampi me tapasmiṃ idampi me tapasmi'nti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī kiñcideva paṭicchannaṃ sevati.
So 'khamati te ida'nti puṭṭho samāno akkhamamānaṃ āha – 'khamatī'ti.
Khamamānaṃ āha – 'nakkhamatī'ti.
Iti so sampajānamusā bhāsitā hoti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ nānujānāti - pe - ayampi kho, nigrodha, tapassino upakkileso hoti.
63."Puna caparaṃ, nigrodha, tapassī kodhano hoti upanāhī.
Yampi, nigrodha, tapassī kodhano hoti upanāhī.
Ayampi kho, nigrodha, tapassino upakkileso hoti.
"Puna caparaṃ, nigrodha, tapassī makkhī hoti paḷāsī [palāsī (sī. syā. pī.)] - pe - issukī hoti maccharī… saṭho hoti māyāvī… thaddho hoti atimānī… pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato… micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato… sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī.
Yampi, nigrodha, tapassī sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. {…} - выделенного фрагмента нет на Пали, хотя, по логике повторов того текста, что идёт выше, фрагмент должен быть.
Все комментарии (1)
Ayampi kho, nigrodha, tapassino upakkileso hoti.
"Taṃ kiṃ maññasi, nigrodha, yadime tapojigucchā [tapojigucchāya (?)] upakkilesā vā anupakkilesā vā"ti?
"Addhā kho ime, bhante, tapojigucchā [tapojigucchāya (?)] upakkilesā [upakkilesā hoti (ka.)], no anupakkilesā.
Ṭhānaṃ kho panetaṃ, bhante, vijjati yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa; ko pana vādo aññataraññatarenā"ti.
<< Назад ДН 25 Наставление в Удумбарике Далее >>