Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 21 Вопросы Сакки
Собрание длинных наставлений (Дигха Никая) Далее >>
Отображение колонок




ДН 21 Вопросы Сакки Палийский оригинал

пали Комментарии
344.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ.
Tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.
Atha kho sakkassa devānamindassa etadahosi – "kahaṃ nu kho bhagavā etarahi viharati arahaṃ sammāsambuddho"ti?
Addasā kho sakko devānamindo bhagavantaṃ magadhesu viharantaṃ pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ.
Disvāna deve tāvatiṃse āmantesi – "ayaṃ, mārisā, bhagavā magadhesu viharati, pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ.
Yadi pana, mārisā, mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha"nti?
"Evaṃ bhaddantavā"ti kho devā tāvatiṃsā sakkassa devānamindassa paccassosuṃ.
345.Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ [gandhabbaputtaṃ (syā.)] āmantesi – "ayaṃ, tāta pañcasikha, bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ.
Yadi pana, tāta pañcasikha, mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha"nti?
"Evaṃ bhaddantavā"ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ ādāya sakkassa devānamindassa anucariyaṃ upāgami.
346.Atha kho sakko devānamindo devehi tāvatiṃsehi parivuto pañcasikhena gandhabbadevaputtena purakkhato seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva devesu tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate paccuṭṭhāsi.
Tena kho pana samayena vediyako pabbato atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo yathā taṃ devānaṃ devānubhāvena.
Apissudaṃ parito gāmesu manussā evamāhaṃsu – "ādittassu nāmajja vediyako pabbato jhāyatisu [jhāyatassu (syā.), pajjhāyitassu (sī. pī.)] nāmajja vediyako pabbato jalatisu [jalatassu (syā.), jalitassu (sī. pī.)] nāmajja vediyako pabbato kiṃsu nāmajja vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo"ti saṃviggā lomahaṭṭhajātā ahesuṃ.
347.Atha kho sakko devānamindo pañcasikhaṃ gandhabbadevaputtaṃ āmantesi – "durupasaṅkamā kho, tāta pañcasikha, tathāgatā mādisena, jhāyī jhānaratā, tadantaraṃ [tadanantaraṃ (sī. syā. pī. ka.)] paṭisallīnā.
Yadi pana tvaṃ, tāta pañcasikha, bhagavantaṃ paṭhamaṃ pasādeyyāsi, tayā, tāta, paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyāma arahantaṃ sammāsambuddha"nti.
"Evaṃ bhaddantavā"ti kho pañcasikho gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṃ ādāya yena indasālaguhā tenupasaṅkami; upasaṅkamitvā "ettāvatā me bhagavā neva atidūre bhavissati nāccāsanne, saddañca me sossatī"ti ekamantaṃ aṭṭhāsi.
Собрание длинных наставлений (Дигха Никая) Далее >>