Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 21 Вопросы Сакки >> Песнь Панчасикхи
<< Назад ДН 21 Вопросы Сакки Далее >>
Отображение колонок




Песнь Панчасикхи Палийский оригинал

пали Комментарии
348.Ekamantaṃ ṭhito kho pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ [veḷuvapaṇḍuvīṇaṃ ādāya (syā.)] assāvesi, imā ca gāthā abhāsi buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā –
"Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;
Yena jātāsi kalyāṇī, ānandajananī mama.
"Vātova sedataṃ kanto, pānīyaṃva pipāsato;
Aṅgīrasi piyāmesi, dhammo arahatāmiva.
"Āturasseva bhesajjaṃ, bhojanaṃva jighacchato;
Parinibbāpaya maṃ bhadde, jalantamiva vārinā.
"Sītodakaṃ pokkharaṇiṃ, yuttaṃ kiñjakkhareṇunā;
Nāgo ghammābhitattova, ogāhe te thanūdaraṃ.
"Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;
Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā.
"Tayi gedhitacittosmi, cittaṃ vipariṇāmitaṃ;
Paṭigantuṃ na sakkomi, vaṅkaghastova ambujo.
"Vāmūru saja maṃ bhadde, saja maṃ mandalocane;
Palissaja maṃ kalyāṇi, etaṃ me abhipatthitaṃ.
"Appako vata me santo, kāmo vellitakesiyā;
Anekabhāvo samuppādi, arahanteva dakkhiṇā.
"Yaṃ me atthi kataṃ puññaṃ, arahantesu tādisu;
Taṃ me sabbaṅgakalyāṇi, tayā saddhiṃ vipaccataṃ.
"Yaṃ me atthi kataṃ puññaṃ, asmiṃ pathavimaṇḍale;
Taṃ me sabbaṅgakalyāṇi, tayā saddhiṃ vipaccataṃ.
"Sakyaputtova jhānena, ekodi nipako sato;
Amataṃ muni jigīsāno [jigiṃsāno (sī. syā. pī.)], tamahaṃ sūriyavacchase.
"Yathāpi muni nandeyya, patvā sambodhimuttamaṃ;
Evaṃ nandeyyaṃ kalyāṇi, missībhāvaṃ gato tayā.
"Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;
Tāhaṃ bhadde vareyyāhe, evaṃ kāmo daḷho mama.
"Sālaṃva na ciraṃ phullaṃ, pitaraṃ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā"ti.
349.Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca – "saṃsandati kho te, pañcasikha, tantissaro gītassarena, gītassaro ca tantissarena; na ca pana [neva pana (syā.)] te pañcasikha, tantissaro gītassaraṃ ativattati, gītassaro ca tantissaraṃ.
Kadā saṃyūḷhā pana te, pañcasikha, imā gāthā buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā"ti?
"Ekamidaṃ, bhante, samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.
Tena kho panāhaṃ, bhante, samayena bhaddā nāma sūriyavacchasā timbaruno gandhabbarañño dhītā, tamabhikaṅkhāmi.
Sā kho pana, bhante, bhaginī parakāminī hoti; sikhaṇḍī nāma mātalissa saṅgāhakassa putto, tamabhikaṅkhati.
Yato kho ahaṃ, bhante, taṃ bhaginiṃ nālatthaṃ kenaci pariyāyena.
Athāhaṃ beluvapaṇḍuvīṇaṃ ādāya yena timbaruno gandhabbarañño nivesanaṃ tenupasaṅkamiṃ; upasaṅkamitvā beluvapaṇḍuvīṇaṃ assāvesiṃ, imā ca gāthā abhāsiṃ buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā –
"Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;
Yena jātāsi kalyāṇī, ānandajananī mama. - pe -
Sālaṃva na ciraṃ phullaṃ, pitaraṃ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā"ti.
"Evaṃ vutte, bhante, bhaddā sūriyavacchasā maṃ etadavoca – 'na kho me, mārisa, so bhagavā sammukhā diṭṭho api ca sutoyeva me so bhagavā devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ upanaccantiyā.
Yato kho tvaṃ, mārisa, taṃ bhagavantaṃ kittesi, hotu no ajja samāgamo'ti.
Soyeva no, bhante, tassā bhaginiyā saddhiṃ samāgamo ahosi.
Na ca dāni tato pacchā"ti.
<< Назад ДН 21 Вопросы Сакки Далее >>