Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 19 Наставление о великом попечителе >> Собрание божеств
<< Назад ДН 19 Наставление о великом попечителе Далее >>
Отображение колонок




Собрание божеств Палийский оригинал

пали Комментарии
294."Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā; mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti; puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.
Yadā bhante, kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti, idaṃ nesaṃ hoti āsanasmiṃ; atha pacchā amhākaṃ āsanaṃ hoti.
"Ye te, bhante, devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ, te aññe deve atirocanti vaṇṇena ceva yasasā ca.
Tena sudaṃ, bhante, devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā; 'dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā'ti.
295."Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi –
'Modanti vata bho devā, tāvatiṃsā sahindakā;
Tathāgataṃ namassantā, dhammassa ca sudhammataṃ.
Nave deve ca passantā, vaṇṇavante yasassine;
Sugatasmiṃ brahmacariyaṃ, caritvāna idhāgate.
Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
Idaṃ disvāna nandanti, tāvatiṃsā sahindakā;
Tathāgataṃ namassantā, dhammassa ca sudhammata'nti.
"Tena sudaṃ, bhante, devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā; 'dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā"'ti.
<< Назад ДН 19 Наставление о великом попечителе Далее >>