Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Bodhisattaabhiniveso
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Bodhisattaabhiniveso Палийский оригинал

пали Комментарии
57."Atha kho, bhikkhave, vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'kicchaṃ vatāyaṃ loko āpanno, jāyati ca jīyati ca mīyati ca [jiyyati ca miyyati ca (ka.)] cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa, kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā'ti?
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa'nti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa'nti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati jāti hoti, kiṃpaccayā jātī'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'bhave kho sati jāti hoti, bhavapaccayā jātī'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati bhavo hoti, kiṃpaccayā bhavo'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'upādāne kho sati bhavo hoti, upādānapaccayā bhavo'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati upādānaṃ hoti, kiṃpaccayā upādāna'nti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādāna'nti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati taṇhā hoti, kiṃpaccayā taṇhā'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati vedanā hoti, kiṃpaccayā vedanā'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'phasse kho sati vedanā hoti, phassapaccayā vedanā'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati phasso hoti, kiṃpaccayā phasso'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati saḷāyatanaṃ hoti, kiṃpaccayā saḷāyatana'nti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatana'nti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati nāmarūpaṃ hoti, kiṃpaccayā nāmarūpa'nti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpa'nti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇa'nti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'nāmarūpe kho sati viññāṇaṃ hoti, nāmarūpapaccayā viññāṇa'nti.
58."Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā, nāparaṃ gacchati.
Ettāvatā jāyetha vā jiyyetha vā miyyetha vā cavetha vā upapajjetha vā, yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti'.
59."'Samudayo samudayo'ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
60."Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'bhave kho asati jāti na hoti, bhavanirodhā jātinirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatananirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho'ti.
"Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho'ti?
Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 'nāmarūpe kho asati viññāṇaṃ na hoti, nāmarūpanirodhā viññāṇanirodho'ti.
61."Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 'adhigato kho myāyaṃ maggo sambodhāya yadidaṃ – nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Уолш использует термин випассана, однако в пали его нет
Все комментарии (1)
Evametassa kevalassa dukkhakkhandhassa nirodho hoti'.
62."'Nirodho nirodho'ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
63."Atha kho, bhikkhave, vipassī bodhisatto aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī vihāsi – 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo'ti, tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṃ vimuccī"ti.
Dutiyabhāṇavāro.
Метки: основательное внимание 
<< Назад ДН 14 Большое наставление о наследии Далее >>