Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> признание Випасси
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




признание Випасси Палийский оригинал

пали Комментарии
37."Atha kho, bhikkhave, bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā [acchādetvā (syā.)] sabbakāmehi santappesi.
Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi.
Aññā khīraṃ pāyenti, aññā nhāpenti, aññā dhārenti, aññā aṅkena pariharanti.
Jātassa kho pana, bhikkhave, vipassissa kumārassa setacchattaṃ dhārayittha divā ceva rattiñca – 'mā naṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā bādhayitthā'ti.
Jāto kho pana, bhikkhave, vipassī kumāro bahuno janassa piyo ahosi manāpo.
Seyyathāpi, bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bahuno janassa piyaṃ manāpaṃ; evameva kho, bhikkhave, vipassī kumāro bahuno janassa piyo ahosi manāpo.
Svāssudaṃ aṅkeneva aṅkaṃ parihariyati.
38."Jāto kho pana, bhikkhave, vipassī kumāro mañjussaro ca [kumāro brahmassaro mañjussaro ca (sī. ka.)] ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca.
Seyyathāpi, bhikkhave, himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemaniyassarā ca; evameva kho, bhikkhave, vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca.
39."Jātassa kho pana, bhikkhave, vipassissa kumārassa kammavipākajaṃ dibbacakkhu pāturahosi yena sudaṃ [yena dūraṃ (syā.)] samantā yojanaṃ passati divā ceva rattiñca.
40."Jāto kho pana, bhikkhave, vipassī kumāro animisanto pekkhati seyyathāpi devā tāvatiṃsā.
'Animisanto kumāro pekkhatī'ti kho, bhikkhave [animisanto pekkhati, jātassa kho pana bhikkhave (ka.)], vipassissa kumārassa 'vipassī vipassī' tveva samaññā udapādi.
41."Atha kho, bhikkhave, bandhumā rājā atthakaraṇe [aṭṭa karaṇe (syā.)] nisinno vipassiṃ kumāraṃ aṅke nisīdāpetvā atthe anusāsati.
Tatra sudaṃ, bhikkhave, vipassī kumāro pituaṅke nisinno viceyya viceyya atthe panāyati ñāyena [aṭṭe panāyati ñāṇena (syā.)].
Viceyya viceyya kumāro atthe panāyati ñāyenāti kho, bhikkhave, vipassissa kumārassa bhiyyosomattāya 'vipassī vipassī' tveva samaññā udapādi.
42."Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaṃ vassikaṃ ekaṃ hemantikaṃ ekaṃ gimhikaṃ; pañca kāmaguṇāni upaṭṭhāpesi.
Tatra sudaṃ, bhikkhave, vipassī kumāro vassike pāsāde cattāro māse [vassike pāsāde vassike] nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṃ orohatī"ti.
Paṭhamabhāṇavāro.
<< Назад ДН 14 Большое наставление о наследии Далее >>