Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание длинных наставлений (Дигха Никая) >> ДН 14 Большое наставление о наследии >> Правила для бодхисатт
<< Назад ДН 14 Большое наставление о наследии Далее >>
Отображение колонок




Правила для бодхисатт Палийский оригинал

пали Комментарии
17."Atha kho, bhikkhave, vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkami.
Ayamettha dhammatā.
18."Dhammatā, esā, bhikkhave, yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamati.
Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ.
Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yattha pime candimasūriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ.
Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti – 'aññepi kira, bho, santi sattā idhūpapannā'ti.
Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati.
Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ.
Ayamettha dhammatā.
19."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, cattāro naṃ devaputtā catuddisaṃ [cātuddisaṃ (syā.)] rakkhāya upagacchanti – 'mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī'ti.
Ayamettha dhammatā.
20."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesumicchācārā, viratā musāvādā, viratā surāmerayamajjappamādaṭṭhānā.
Ayamettha dhammatā.
21."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittena.
Ayamettha dhammatā.
22."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ.
Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāreti.
Ayamettha dhammatā.
23."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati.
Sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno.
Tatrāssa [tatrassa (syā.)] suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā.
Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya – 'ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno.
Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā'ti.
Evameva kho, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati, sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgiṃ ahīnindriyaṃ.
Ayamettha dhammatā.
24."Dhammatā esā, bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaṅkaroti tusitaṃ kāyaṃ upapajjati.
Ayamettha dhammatā.
25."Dhammatā esā, bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati.
Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyati.
Ayamettha dhammatā.
26."Dhammatā esā, bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati.
Ṭhitāva bodhisattaṃ bodhisattamātā vijāyati.
Ayamettha dhammatā.
27."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā.
Ayamettha dhammatā.
28."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṃ hoti, cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – 'attamanā, devi, hohi; mahesakkho te putto uppanno'ti.
Ayamettha dhammatā.
29."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena [uddena (syā.), udarena (katthaci)] amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho [visuddho (syā.)] visado.
Seyyathāpi, bhikkhave, maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti, nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti.
Taṃ kissa hetu?
Ubhinnaṃ suddhattā.
Evameva kho, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito, udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.
Ayamettha dhammatā.
30."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṃ karonti mātu ca.
Ayamettha dhammatā.
31."Dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho [uttarenābhimukho (syā.) uttarenamukho (ka.)] sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā anuviloketi, āsabhiṃ vācaṃ bhāsati 'aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo'ti.
Ayamettha dhammatā.
32."Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkammeva devānaṃ devānubhāvaṃ.
Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yattha pime candimasūriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ.
Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti – 'aññepi kira, bho, santi sattā idhūpapannā'ti.
Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ.
Ayamettha dhammatā.
<< Назад ДН 14 Большое наставление о наследии Далее >>