Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 8. Aṭṭhakādinipātapāḷi >> 1. Mettāvaggo (1-10) >> 2. Paññāsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Mettāvaggo (1-10) Далее >>

Связанные тексты
Смотреть Закладка

2. Paññāsuttaṃ Таблица

Смотреть T Закладка

2. "Aṭṭhime, bhikkhave, hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. Katame aṭṭha? Idha, bhikkhave, bhikkhu satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Ayaṃ, bhikkhave, paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"So taṃ satthāraṃ upanissāya viharanto aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemaṃ gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – 'idaṃ, bhante, kathaṃ; imassa ko attho'ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ, bhikkhave, dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"So taṃ dhammaṃ sutvā dvayena vūpakāsena sampādeti – kāyavūpakāsena ca cittavūpakāsena ca. Ayaṃ, bhikkhave, tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaṃ, bhikkhave, catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā sabyañjanā (ka. sī.)] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ, bhikkhave, pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ, bhikkhave, chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"Saṅghagato kho pana anānākathiko hoti atiracchānakathiko. Sāmaṃ vā dhammaṃ bhāsati paraṃ vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Ayaṃ, bhikkhave, sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"Pañcasu kho pana upādānakkhandhesu udayabbayānupassī viharati – 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā - pe - iti saṅkhārā - pe - iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo'ti. Ayaṃ, bhikkhave, aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Смотреть T Закладка

"Tamenaṃ sabrahmacārī evaṃ sambhāventi – 'ayaṃ kho āyasmā satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya [piyatāya garutāya (syā.)] bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Taṃ kho panāyamāyasmā satthāraṃ upanissāya viharanto aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati – idaṃ, bhante, kathaṃ; imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Taṃ kho panāyamāyasmā dhammaṃ sutvā dvayena vūpakāsena sampādeti – kāyavūpakāsena ca cittavūpakāsena ca. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Sīlavā kho panāyamāyasmā pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Bahussuto kho panāyamāyasmā sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Āraddhavīriyo kho panāyamāyasmā viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Saṅghagato kho panāyamāyasmā anānākathiko hoti atiracchānakathiko. Sāmaṃ vā dhammaṃ bhāsati paraṃ vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"'Pañcasu kho panāyamāyasmā upādānakkhandhesu udayabbayānupassī viharati – iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā - pe - iti saññā - pe - iti saṅkhārā - pe - iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī'ti! Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Смотреть T Закладка

"Ime kho, bhikkhave, aṭṭha hetū aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī"ti. Dutiyaṃ.

Метки: монашество  мудрость 
<< Назад 1. Mettāvaggo (1-10) Далее >>