Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 1. (35) Saḷāyatanasaṃyuttaṃ >> 18. Samuddavaggo (228-237) >> 7. Udāyīsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 18. Samuddavaggo (228-237) Далее >>
Смотреть Закладка

7. Udāyīsuttaṃ Таблица

Смотреть T Закладка

234. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca udāyī kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā udāyī sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca –

Смотреть T Закладка

"Yatheva nu kho, āvuso ānanda, ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito – 'itipāyaṃ kāyo anattā'ti, sakkā evameva viññāṇaṃ pidaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ – 'itipidaṃ viññāṇaṃ anattā"'ti?

Смотреть T Закладка

"Yatheva kho, āvuso udāyī, ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito – 'itipāyaṃ kāyo anattā'ti, sakkā evameva viññāṇaṃ pidaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ – 'itipidaṃ viññāṇaṃ anattā"'ti.

Смотреть T Закладка

"Cakkhuñca, āvuso, paṭicca rūpe ca uppajjati cakkhuviññāṇa"nti? "Evamāvuso"ti. "Yo cāvuso, hetu, yo ca paccayo cakkhuviññāṇassa uppādāya, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya. Api nu kho cakkhuviññāṇaṃ paññāyethā"ti? "No hetaṃ, āvuso". "Imināpi kho etaṃ, āvuso, pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ – 'itipidaṃ viññāṇaṃ anattā"'ti - pe -.

Смотреть T Закладка

"Jivhañcāvuso, paṭicca rase ca uppajjati jivhāviññāṇa"nti? "Evamāvuso"ti. "Yo cāvuso, hetu yo ca paccayo jivhāviññāṇassa uppādāya, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya, api nu kho jivhāviññāṇaṃ paññāyethā"ti? "No hetaṃ, āvuso". "Imināpi kho etaṃ, āvuso, pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ – 'itipidaṃ viññāṇaṃ anattā"'ti - pe -.

Смотреть T Закладка

"Manañcāvuso, paṭicca dhamme ca uppajjati manoviññāṇa"nti? "Evamāvuso"ti. "Yo cāvuso, hetu, yo ca paccayo manoviññāṇassa uppādāya, so ca hetu, so ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya, api nu kho manoviññāṇaṃ paññāyethā"ti? "No hetaṃ, āvuso". "Imināpi kho etaṃ, āvuso, pariyāyena bhagavatā akkhātaṃ vivaṭaṃ pakāsitaṃ – 'itipidaṃ viññāṇaṃ anattā"'ti.

Смотреть T Закладка

"Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ [akukkuṭakajātaṃ (syā. kaṃ.), akukkajaṭajātaṃ (ka.)]. Tamenaṃ mūle chindeyya ; mūle chetvā agge chindeyya; agge chetvā pattavaṭṭiṃ vinibbhujeyya [vinibbhujjeyya (pī.), vinibbhajjeyya (syā. kaṃ.)]. So tattha pheggumpi nādhigaccheyya, kuto sāraṃ! Evameva kho, āvuso, bhikkhu chasu phassāyatanesu nevattānaṃ na attaniyaṃ samanupassati. So evaṃ asamanupassanto [evaṃ samanupassanto (syā. kaṃ. ka.)] na kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti. Sattamaṃ.

Метки: шесть сфер чувств  безличность  ниббана 
<< Назад 18. Samuddavaggo (228-237) Далее >>