Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 1. (35) Saḷāyatanasaṃyuttaṃ >> 15. Navapurāṇavaggo (146-155) >> 4. Anattanibbānasappāyasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 15. Navapurāṇavaggo (146-155) Далее >>
Смотреть Закладка

4. Anattanibbānasappāyasuttaṃ Таблица

Смотреть T Закладка

149. "Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi. Taṃ suṇātha - pe - katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā? Idha, bhikkhave, bhikkhu cakkhuṃ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṃ anattāti passati, cakkhusamphasso anattāti passati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati - pe - mano anattāti passati, dhammā anattāti passati, manoviññāṇaṃ anattāti passati, manosamphasso anattāti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati. Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā"ti. Catutthaṃ.

Метки: безличность  ниббана 
<< Назад 15. Navapurāṇavaggo (146-155) Далее >>