Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 3. (14) Dhātusaṃyuttaṃ >> 4. Catutthavaggo (31-40) >> 10. Tatiyasamaṇabrāhmaṇasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Catutthavaggo (31-40)
Смотреть Закладка

10. Tatiyasamaṇabrāhmaṇasuttaṃ Таблица

Смотреть T Закладка

123. Sāvatthiyaṃ viharati - pe - "ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ nappajānanti, pathavīdhātusamudayaṃ nappajānanti, pathavīdhātunirodhaṃ nappajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ nappajānanti - pe - āpodhātuṃ nappajānanti… tejodhātuṃ nappajānanti… vāyodhātuṃ nappajānanti, vāyodhātusamudayaṃ nappajānanti, vāyodhātunirodhaṃ nappajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti".

Смотреть T Закладка

"Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṃ pajānanti, pathavīdhātusamudayaṃ pajānanti, pathavīdhātunirodhaṃ pajānanti, pathavīdhātunirodhagāminiṃ paṭipadaṃ pajānanti… ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā - pe - āpodhātuṃ pajānanti… tejodhātuṃ pajānanti… vāyodhātuṃ pajānanti, vāyodhātusamudayaṃ pajānanti, vāyodhātunirodhaṃ pajānanti, vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Dasamaṃ.

Смотреть Закладка

Catuttho vaggo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Catasso pubbe acariṃ, nocedañca dukkhena ca;

Смотреть Закладка

Abhinandañca uppādo, tayo samaṇabrāhmaṇāti.

Смотреть Закладка

Dhātusaṃyuttaṃ samattaṃ.

Метки: элемент 
<< Назад 4. Catutthavaggo (31-40)