Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Vinayapiṭaka >> Pācittiyapāḷi
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vinayapiṭaka Далее >>
Смотреть Закладка

Pācittiyapāḷi

Смотреть Закладка

5. Pācittiyakaṇḍaṃ

Смотреть Закладка

1. Musāvādavaggo

Смотреть Закладка

1. Musāvādasikkhāpadaṃ

Смотреть Закладка

Ime kho panāyasmanto dvenavuti pācittiyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena hatthako sakyaputto vādakkhitto hoti. So titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, saṅketaṃ katvā visaṃvādeti. Titthiyā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma hatthako sakyaputto amhehi saddhiṃ sallapanto avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṅketaṃ katvā visaṃvādessatī"ti!

Смотреть Закладка

Assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū yena hatthako sakyaputto tenupasaṅkamiṃsu; upasaṅkamitvā hatthakaṃ sakyaputtaṃ etadavocuṃ – "saccaṃ kira tvaṃ, āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṅketaṃ katvā visaṃvādesī"ti? "Ete kho, āvuso, titthiyā nāma yena kenaci jetabbā; neva tesaṃ jayo dātabbo"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṅketaṃ katvā visaṃvādessatī"ti!

Смотреть Закладка

Atha kho te bhikkhū hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi – "saccaṃ kira tvaṃ, hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṅketaṃ katvā visaṃvādesī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissasi, paṭijānitvā avajānissasi, aññenaññaṃ paṭicarissasi, sampajānamusā bhāsissasi, saṅketaṃ katvā visaṃvādessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

2. "Sampajānamusāvāde pācittiya"nti.

Смотреть Закладка

3. Sampajānamusāvādo nāma visaṃvādanapurekkhārassa vācā, girā, byappatho, vacībhedo, vācasikā viññatti, aṭṭha anariyavohārā – adiṭṭhaṃ diṭṭhaṃ meti, assutaṃ sutaṃ meti, amutaṃ mutaṃ meti, aviññātaṃ viññātaṃ meti, diṭṭhaṃ adiṭṭhaṃ meti, sutaṃ assutaṃ meti, mutaṃ amutaṃ meti, viññātaṃ aviññātaṃ meti.

Смотреть Закладка

Adiṭṭhaṃ nāma na cakkhunā diṭṭhaṃ. Assutaṃ nāma na sotena sutaṃ. Amutaṃ nāma na ghānena ghāyitaṃ, na jivhāya sāyitaṃ, na kāyena phuṭṭhaṃ. Aviññātaṃ nāma na manasā viññātaṃ. Diṭṭhaṃ nāma cakkhunā diṭṭhaṃ. Sutaṃ nāma sotena sutaṃ. Mutaṃ nāma ghānena ghāyitaṃ, jivhāya sāyitaṃ, kāyena phuṭṭhaṃ. Viññātaṃ nāma manasā viññātaṃ.

Смотреть Закладка

4. Tīhākārehi "adiṭṭhaṃ diṭṭhaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

Смотреть Закладка

Catūhākārehi "adiṭṭhaṃ diṭṭhaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ.

Смотреть Закладка

Pañcahākārehi "adiṭṭhaṃ diṭṭhaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Смотреть Закладка

Chahākārehi "adiṭṭhaṃ diṭṭhaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Смотреть Закладка

Sattahākārehi "adiṭṭhaṃ diṭṭhaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa" – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Смотреть Закладка

5. Tīhākārehi "assutaṃ sutaṃ me"ti - pe - amutaṃ mutaṃ meti - pe - aviññātaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti.

Смотреть Закладка

Catūhākārehi - pe - pañcahākārehi - pe - chahākārehi - pe - sattahākārehi "aviññātaṃ viññātaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Смотреть Закладка

6. Tīhākārehi "adiṭṭhaṃ diṭṭhañca me sutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi "adiṭṭhaṃ diṭṭhañca me mutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi "adiṭṭhaṃ diṭṭhañca me viññātañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi adiṭṭhaṃ "diṭṭhañca me sutañca mutañcā"ti - pe - tīhākārehi adiṭṭhaṃ "diṭṭhañca me sutañca viññātañcā"ti - pe - tīhākārehi adiṭṭhaṃ "diṭṭhañca me sutañca mutañca viññātañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Tīhākārehi assutaṃ "sutañca me mutañcā"ti - pe - tīhākārehi assutaṃ "sutañca me viññātañcā"ti - pe - tīhākārehi assutaṃ "sutañca me diṭṭhañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi assutaṃ "sutañca me mutañca viññātañcā"ti - pe - tīhākārehi assutaṃ "sutañca me mutañca diṭṭhañcā"ti - pe - tīhākārehi assutaṃ "sutañca me mutañca viññātañca diṭṭhañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Tīhākārehi amutaṃ "mutañca me viññātañcā"ti - pe - tīhākārehi amutaṃ "mutañca me diṭṭhañcā"ti - pe - tīhākārehi amutaṃ "mutañca me sutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi amutaṃ "mutañca me viññātañca diṭṭhañcā"ti - pe - tīhākārehi amutaṃ "mutañca me viññātañca sutañcā"ti - pe - tīhākārehi amutaṃ "mutañca me viññātañca diṭṭhañca sutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Tīhākārehi aviññātaṃ "viññātañca me diṭṭhañcā"ti - pe - tīhākārehi aviññātaṃ "viññātañca me sutañcā"ti - pe - tīhākārehi aviññātaṃ "viññātañca me mutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi aviññātaṃ "viññātañca me diṭṭhañca sutañcā"ti - pe - tīhākārehi aviññātaṃ "viññātañca me diṭṭhañca mutañcā"ti - pe - tīhākārehi aviññātaṃ "viññātañca me diṭṭhañca sutañca mutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

7. Tīhākārehi diṭṭhaṃ "adiṭṭhaṃ me"ti - pe - sutaṃ "assutaṃ me"ti - pe - mutaṃ "amutaṃ me"ti - pe - viññātaṃ "aviññātaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

8. Tīhākārehi diṭṭhaṃ "sutaṃ me"ti - pe - tīhākārehi diṭṭhaṃ "mutaṃ me"ti - pe - tīhākārehi diṭṭhaṃ "viññātaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi diṭṭhaṃ "sutañca me mutañcā"ti - pe - tīhākārehi diṭṭhaṃ "sutañca me viññātañcā"ti - pe - tīhākārehi diṭṭhaṃ "sutañca me mutañca viññātañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Tīhākārehi sutaṃ "mutaṃ me"ti - pe - tīhākārehi sutaṃ "viññātaṃ me"ti - pe - tīhākārehi sutaṃ "diṭṭhaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi sutaṃ "mutañca me viññātañcā"ti - pe - tīhākārehi sutaṃ "mutañca me diṭṭhañcā"ti - pe - tīhākārehi sutaṃ "mutañca me viññātañca diṭṭhañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Tīhākārehi mutaṃ "viññātaṃ me"ti - pe - tīhākārehi mutaṃ "diṭṭhaṃ me"ti - pe - tīhākārehi mutaṃ "sutaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi mutaṃ "viññātañca me diṭṭhañcā"ti - pe - tīhākārehi mutaṃ "viññātañca me sutañcā"ti - pe - tīhākārehi mutaṃ "viññātañca me diṭṭhañca sutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Tīhākārehi viññātaṃ "diṭṭhaṃ me"ti - pe - tīhākārehi viññātaṃ "sutaṃ me"ti - pe - tīhākārehi viññātaṃ "mutaṃ me"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe - tīhākārehi viññātaṃ "diṭṭhañca me sutañcā"ti - pe - tīhākārehi viññātaṃ "diṭṭhañca me mutañcā"ti - pe - tīhākārehi viññātaṃ "diṭṭhañca me sutañca mutañcā"ti sampajānamusā bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

9. Tīhākārehi diṭṭhe vematiko diṭṭhaṃ nokappeti, diṭṭhaṃ nassarati, diṭṭhaṃ pamuṭṭho hoti - pe - sute vematiko sutaṃ nokappeti, sutaṃ nassarati, sutaṃ pamuṭṭho hoti - pe - mute vematiko mutaṃ nokappeti, mutaṃ nassarati, mutaṃ pamuṭṭho hoti - pe - viññāte vematiko viññātaṃ nokappeti, viññātaṃ nassarati, viññātaṃ pamuṭṭho hoti… viññātañca me diṭṭhañcāti - pe - viññātaṃ pamuṭṭho hoti viññātañca me sutañcāti - pe - viññātaṃ pamuṭṭho hoti; viññātañca me mutañcāti - pe - viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca sutañcāti - pe - viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca mutañcāti - pe - viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

10. Catūhākārehi - pe - pañcahākārehi - pe - chahākārehi - pe - sattahākārehi - pe - viññātaṃ pamuṭṭho hoti, viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa – pubbevassa hoti "musā bhaṇissa"nti, bhaṇantassa hoti "musā bhaṇāmī"ti, bhaṇitassa hoti "musā mayā bhaṇita"nti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Смотреть Закладка

11. Anāpatti davā bhaṇati, ravā bhaṇati [davāya bhaṇati, ravāya bhaṇati (syā.)]. "Davā bhaṇati nāma sahasā bhaṇati. Ravā bhaṇati nāma 'aññaṃ bhaṇissāmī'ti aññaṃ bhaṇati". Ummattakassa, ādikammikassāti.

Смотреть Закладка

Musāvādasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Omasavādasikkhāpadaṃ

Смотреть Закладка

12. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā [bhaṇḍentā (itipi)] pesale bhikkhū omasanti – jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi; hīnenapi akkosena khuṃsenti vambhenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissanti – jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi; hīnenapi akkosena khuṃsessanti vambhessantī"ti!

Смотреть Закладка

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - saccaṃ kira tumhe, bhikkhave, pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasatha – jātiyāpi - pe - hīnenapi akkosena khuṃsetha vambhethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissatha – jātiyāpi - pe - hīnenapi akkosena khuṃsessatha vambhessatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi –

Смотреть Закладка

13. "Bhūtapubbaṃ, bhikkhave, takkasilāyaṃ [takkasīlāyaṃ (ka.)] aññatarassa brāhmaṇassa nandivisālo nāma balībaddo [balivaddo (sī.), balibaddo (syā.)] ahosi. Atha kho, bhikkhave, nandivisālo balībaddo taṃ brāhmaṇaṃ etadavoca – "gaccha tvaṃ, brāhmaṇa, seṭṭhinā saddhiṃ sahassena abbhutaṃ karohi – mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī"ti. Atha kho, bhikkhave, so brāhmaṇo seṭṭhinā saddhiṃ sahassena abbhutaṃ akāsi – mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. Atha kho, bhikkhave, so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balībaddaṃ yuñjitvā etadavoca – "gaccha, kūṭa [añcha kūṭa (sī. syā.)], vahassu, kūṭā'ti. Atha kho, bhikkhave, nandivisālo balībaddo tattheva aṭṭhāsi. Atha kho, bhikkhave, so brāhmaṇo sahassena parājito pajjhāyi. Atha kho, bhikkhave, nandivisālo balībaddo taṃ brāhmaṇaṃ etadavoca – "kissa tvaṃ, brāhmaṇa, pajjhāyasī"ti? 'Tathā hi panāhaṃ, bho, tayā sahassena parājito"ti. 'Kissa pana maṃ tvaṃ, brāhmaṇa, akūṭaṃ kūṭavādena pāpesi? Gaccha tvaṃ, brāhmaṇa, seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ karohi – "mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī"ti. "Mā ca maṃ akūṭaṃ kūṭavādena pāpesī"ti. Atha kho, bhikkhave, so brāhmaṇo seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi – "mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī"ti. Atha kho, bhikkhave, so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balībaddaṃ yuñjitvā etadavoca – "accha, bhadra, vahassu, bhadrā"ti. Atha kho, bhikkhave, nandivisālo balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.

Смотреть Закладка

[jā. 1.1.28 nandivisālajātakepi, tattha pana manuññasaddo dissati] "Manāpameva bhāseyya, nā, manāpaṃ kudācanaṃ;

Смотреть Закладка

Manāpaṃ bhāsamānassa, garuṃ bhāraṃ udabbahi;

Смотреть Закладка

Dhanañca naṃ alābhesi, tena ca, ttamano ahūti.

Смотреть Закладка

"Tadāpi me, bhikkhave, amanāpā khuṃsanā vambhanā. Kimaṅgaṃ pana etarahi manāpā bhavissati khuṃsanā vambhanā? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe -. "Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

14. "Omasavāde pācittiya"nti.

Смотреть Закладка

15. Omasavādo nāma dasahi ākārehi omasati – jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi, akkosenapi.

Смотреть Закладка

Jāti nāma dve jātiyo – hīnā ca jāti ukkaṭṭhā ca jāti. Hīnā nāma jāti – caṇḍālajāti, venajāti, nesādajāti, rathakārajāti, pukkusajāti. Esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti – khattiyajāti, brāhmaṇajāti. Esā ukkaṭṭhā nāma jāti.

Смотреть Закладка

Nāmaṃ nāma dve nāmāni – hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ. Hīnaṃ nāma nāmaṃ – avakaṇṇakaṃ, javakaṇṇakaṃ, dhaniṭṭhakaṃ, saviṭṭhakaṃ, kulavaḍḍhakaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ – buddhappaṭisaṃyuttaṃ, dhammappaṭisaṃyuttaṃ, saṅghappaṭisaṃyuttaṃ, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.

Смотреть Закладка

Gottaṃ nāma dve gottāni – hīnañca gottaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ – kosiyagottaṃ, bhāradvājagottaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ – gotamagottaṃ, moggallānagottaṃ, kaccānagottaṃ, vāsiṭṭhagottaṃ, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.

Смотреть Закладка

Kammaṃ nāma dve kammāni – hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ – koṭṭhakakammaṃ, pupphachaḍḍakakammaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ – kasi, vaṇijjā, gorakkhā, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ. Etaṃ ukkaṭṭhaṃ nāma kammaṃ.

Смотреть Закладка

Sippaṃ nāma dve sippāni – hīnañca sippaṃ ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ – naḷakārasippaṃ, kumbhakārasippaṃ, pesakārasippaṃ, cammakārasippaṃ, nahāpitasippaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ. Etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ – muddā, gaṇanā, lekhā, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.

Смотреть Закладка

Sabbepi ābādhā hīnā, apica madhumeho ābādho ukkaṭṭho.

Смотреть Закладка

Liṅgaṃ nāma dve liṅgāni – hīnañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ – atidīghaṃ, atirassaṃ, atikaṇhaṃ, accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ – nātidīghaṃ, nātirassaṃ, nātikaṇhaṃ, nāccodātaṃ. Etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.

Смотреть Закладка

Sabbepi kilesā hīnā.

Смотреть Закладка

Sabbāpi āpattiyo hīnā. Apica, sotāpattisamāpatti ukkaṭṭhā.

Смотреть Закладка

Akkoso nāma dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso – oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭacikāya vā, eso hīno nāma akkoso. Ukkaṭṭhonāma akkoso – paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

Смотреть Закладка

16. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – "caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī"ti bhaṇati [vadetīti uddeso. bhaṇatīti vitthāro (vajirabuddhi)], āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – "caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – "khattiyosi, brāhmaṇosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – "khattiyosi, brāhmaṇosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

17. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ – "avakaṇṇakosi, javakaṇṇakosi, dhaniṭṭhakosi, saviṭṭhakosi, kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ – "avakaṇṇakosi, javakaṇṇakosi, dhaniṭṭhakosi, saviṭṭhakosi, kulavaḍḍhakosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ – "buddharakkhitosi, dhammarakkhitosi, saṅgharakkhitosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukaṭṭhaṃ vadeti, buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ – "buddharakkhitosi, dhammarakkhitosi, saṅgharakkhitosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

18. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ – "kosiyosi, bhāradvājosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, gotamaṃ moggallānaṃ kaccānaṃ vāsiṭṭhaṃ – "kosiyosi, bhāradvājosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ – "gotamosi, moggallānosi, kaccānosi, vāsiṭṭhosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, gotamaṃ moggallānaṃ kaccānaṃ vāsiṭṭhaṃ – "gotamosi, moggallānosi, kaccānosi, vāsiṭṭhosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

19. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍakaṃ – "koṭṭhakosi, pupphachaḍḍakosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, kassakaṃ vāṇijaṃ gorakkhaṃ – "koṭṭhakosi, pupphachaḍḍakosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍakaṃ – "kassakosi, vāṇijosi, gorakkhosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, kassakaṃ vāṇijaṃ gorakkhaṃ – "kassakosi, vāṇijosi, gorakkhosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

20. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ – "naḷakārosi, kumbhakārosi, pesakārosi, cammakārosi, nahāpitosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ lekhakaṃ – "naḷakārosi, kumbhakārosi, pesakārosi, cammakārosi, nahāpitosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ – "muddikosi, gaṇakosi, lekhakosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ lekhakaṃ – "muddikosi, gaṇakosi, lekhakosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

21. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ – "kuṭṭhikosi, gaṇḍikosi, kilāsikosi, sosikosi, apamārikosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, madhumehikaṃ – "kuṭṭhikosi, gaṇḍikosi, kilāsikosi, sosikosi, apamārikosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ – "madhumehikosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, madhumehikaṃ – "madhumehikosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

22. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ – "atidīghosi, atirassosi, atikaṇhosi, accodātosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ – "atidīghosi, atirassosi, atikaṇhosi, accodātosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ – "nātidīghosi, nātirassosi, nātikaṇhosi, nāccodātosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ – "nātidīghosi, nātirassosi, nātikaṇhosi, nāccodātosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

23. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ – "rāgapariyuṭṭhitosi, dosapariyuṭṭhitosi, mohapariyuṭṭhitosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ – "rāgapariyuṭṭhitosi, dosapariyuṭṭhitosi, mohapariyuṭṭhitosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ – "vītarāgosi, vītadososi, vītamohosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ – "vītarāgosi, vītadososi, vītamohosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

24. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, pārājikaṃ ajjhāpannaṃ saṅghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ – "pārājikaṃ ajjhāpannosi, saṅghādisesaṃ ajjhāpannosi, thullaccayaṃ ajjhāpannosi, pācittiyaṃ ajjhāpannosi, pāṭidesanīyaṃ ajjhāpannosi, dukkaṭaṃ ajjhāpannosi, dubbhāsitaṃ ajjhāpannosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, sotāpannaṃ – "pārājikaṃ ajjhāpannosi - pe - dubbhāsitaṃ ajjhāpannosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, pārājikaṃ ajjhāpannaṃ - pe - dubbhāsitaṃ ajjhāpannaṃ – "sotāpannosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, sotāpannaṃ – "sotāpannosī"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

25. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ – "oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi, natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāvi bahussutaṃ dhammakathikaṃ – "oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ – "paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – "paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

26. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "santi idhekacce khattiyā, brāhmaṇā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

27. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakā"ti bhaṇati - pe -. "Santi idhekacce buddharakkhitā dhammarakkhitā saṅgharakkhitā"ti bhaṇati - pe -. "Santi idhekacce kosiyā bhāradvājā"ti bhaṇati - pe -. "Santi idhekacce gotamā moggallānā kaccānā vāsiṭṭhā"ti bhaṇati - pe -. "Santi idhekacce koṭṭhakā pupphachaḍḍakā"ti bhaṇati - pe -. "Santi idhekacce kassakā vāṇijā gorakkhā"ti bhaṇati - pe -. "Santi idhekacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitā"ti bhaṇati - pe -. "Santi idhekacce muddikā gaṇakā lekhakā"ti bhaṇati - pe -. "Santi idhekacce kuṭṭhikā gaṇḍikā kilāsikā sosikā apamārikā"ti bhaṇati - pe -. "Santi idhekacce madhumehikā"ti bhaṇati - pe -. "Santi idhekacce atidīghā atirassā atikaṇhā accodātā"ti bhaṇati - pe -. "Santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātā"ti bhaṇati - pe -. "Santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā"ti bhaṇati - pe -. "Santi idhekacce vītarāgā vītadosā vītamohā"ti bhaṇati - pe -. "Santi idhekacce pārājikaṃ ajjhāpannā - pe - dubbhāsitaṃ ajjhāpannā"ti bhaṇati - pe -. "Santi idhekacce sotāpannā"ti bhaṇati - pe -. "Santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nerayikā, natthi tesaṃ sugati, duggatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

28. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "santi idhekacce paṇḍitā byattā, medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

29. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "ye nūna caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa - pe -.

Смотреть Закладка

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

30. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

31. Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, - pe - hīnena ukkaṭṭhaṃ vadeti - pe - ukkaṭṭhena hīnaṃ vadeti - pe - ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – "paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "ye nūna caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā"ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, "na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

32. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – "caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – "caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā ukkaṭṭhena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ – "khattiyosi, brāhmaṇosī"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ – "khattiyosi, brāhmaṇosī"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti - pe - hīnena ukkaṭṭhaṃ vadeti - pe - ukkaṭṭhena hīnaṃ vadeti - pe - ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – "paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

33. Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, "santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugati yeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, "ye nūna caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, "na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā"ti bhaṇati. Āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

34. Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti - pe - hīnena ukkaṭṭhaṃ vadeti - pe - ukkaṭṭhena hīnaṃ vadeti - pe - ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ – "paṇḍitosi, byattosi, medhāvīsi, bahussutosi dhammakathikosi, natthi tuyhaṃ duggati; sugati yeva tuyhaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, "santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugati yeva tesaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, "ye nūna caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, "na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā"ti bhaṇati - pe -. "Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugati yeva amhākaṃ pāṭikaṅkhā"ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Смотреть Закладка

35. Anāpatti atthapurekkhārassa, dhammapurekkhārassa, anusāsanipurekkhārassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Смотреть Закладка

Omasavādasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Pesuññasikkhāpadaṃ

Смотреть Закладка

36. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharanti; imassa sutvā amussa akkhāyanti, imassa bhedāya; amussa sutvā imassa akkhāyanti, amussa bhedāya. Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissanti, imassa sutvā amussa akkhāyissanti, imassa bhedāya; amussa sutvā imassa akkhāyissanti, amussa bhedāya! Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī"ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharatha, imassa sutvā amussa akkhāyatha, imassa bhedāya, amussa sutvā imassa akkhāyatha, amussa bhedāya? Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattantī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃharissatha! Imassa sutvā amussa akkhāyissatha, imassa bhedāya! Amussa sutvā imassa akkhāyissatha, amussa bhedāya! Tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya. Pasannānaṃ vā bhiyyobhāvāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

37. "Bhikkhupesuññe pācittiya"nti.

Смотреть Закладка

38. Pesuññaṃ nāma dvīhākārehi pesuññaṃ hoti – piyakamyassa vā bhedādhippāyassa vā. Dasahākārehi pesuññaṃ upasaṃharati – jātitopi, nāmatopi, gottatopi, kammatopi, sippatopi, ābādhatopi, liṅgatopi, kilesatopi, āpattitopi, akkosatopi.

Смотреть Закладка

Jāti nāma dve jātiyo – hīnā ca jāti ukkaṭṭhā ca jāti. Hīnā nāma jāti – caṇḍālajāti venajāti nesādajāti rathakārajāti pukkusajāti. Esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti – khattiyajāti brāhmaṇajāti. Esā ukkaṭṭhā nāma jāti - pe -.

Смотреть Закладка

Akkoso nāma dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso – oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati; duggati yeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā kāṭakoṭacikāya vā. Eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso – paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi; natthi tuyhaṃ duggati; sugati yeva tuyhaṃ pāṭikaṅkhāti. Eso ukkaṭṭho nāma akkoso.

Смотреть Закладка

39. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'caṇḍālo veno nesādo rathakāro pukkuso'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'khattiyo brāhmaṇo'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'avakaṇṇako javakaṇṇako dhaniṭṭhako saviṭṭhako kulavaḍḍhako'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'buddharakkhito dhammarakkhito saṅgharakkhito'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'kosiyo bhāradvājo'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'gotamo moggallāno kaccāno vāsiṭṭho'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'koṭṭhako pupphachaḍḍako'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'kassako vāṇijo gorakkho'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'naḷakāro kumbhakāro pesakāro cammakāro nahāpito'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'muddiko gaṇako lekhako'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

40. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'kuṭṭhiko gaṇḍiko kilāsiko sosiko apamāriko'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'madhumehiko'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'atidīgho atirasso atikaṇho accodāto'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'nātidīgho nātirasso nātikaṇho nāccodāto'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'rāgapariyuṭṭhito dosapariyuṭṭhito mohapariyuṭṭhito'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'vītarāgo vītadoso vītamoho'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'pārājikaṃ ajjhāpanno, saṅghādisesaṃ ajjhāpanno, thullaccayaṃ ajjhāpanno, pācittiyaṃ ajjhāpanno, pāṭidesanīyaṃ ajjhāpanno, dukkaṭaṃ ajjhāpanno, dubbhāsitaṃ ajjhāpanno'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'sotāpanno'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'oṭṭho meṇḍo goṇo gadrabho tiracchānagato nerayiko, natthi tassa sugati, duggatiyeva tassa pāṭikaṅkhā'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo taṃ 'paṇḍito byatto medhāvī bahussuto dhammakathiko, natthi tassa duggati, sugati yeva tassa pāṭikaṅkhā'ti bhaṇatī"ti. Āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

41. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'santi idhekacce caṇḍālā venā nesādā rathakārā, pukkusā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī"ti. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'santi idhekacce khattiyā brāhmaṇā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī'ti. Āpatti vācāya, vācāya dukkaṭassa - pe -.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugati yeva tesaṃ pāṭikaṅkhā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī"ti. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'ye nūna caṇḍālā venā nesādā rathakārā pukkusā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī"ti. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī"ti. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī"ti. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati – "itthannāmo 'na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugati yeva amhākaṃ pāṭikaṅkhā'ti bhaṇati, na so aññaṃ bhaṇati, taññeva bhaṇatī"ti. Āpatti vācāya, vācāya dukkaṭassa.

Смотреть Закладка

42. Upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati; āpatti vācāya, vācāya pācittiyassa.

Смотреть Закладка

Upasampanno upasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Смотреть Закладка

Upasampanno anupasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Смотреть Закладка

Upasampanno anupasampannassa sutvā anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Смотреть Закладка

43. Anāpatti napiyakamyassa, nabhedādhippāyassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pesuññasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Padasodhammasikkhāpadaṃ

Смотреть Закладка

44. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācenti. Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācessanti! Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantī"ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tumhe, bhikkhave, upāsake padaso dhammaṃ vācetha; upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharantī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, upāsake padaso dhammaṃ vācessatha! Upāsakā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

45. "Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya pācittiya"nti.

Смотреть Закладка

46. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

Смотреть Закладка

Padasonāma padaṃ, anupadaṃ, anvakkharaṃ, anubyañjanaṃ.

Смотреть Закладка

Padaṃ nāma ekato paṭṭhapetvā ekato osāpenti. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpenti. Anvakkharaṃ nāma "rūpaṃ anicca"nti vuccamāno, "ru"nti opāteti. Anubyañjanaṃ nāma "rūpaṃ anicca"nti vuccamāno, "vedanā aniccā"ti saddaṃ nicchāreti.

Смотреть Закладка

Yañca padaṃ, yañca anupadaṃ, yañca anvakkharaṃ, yañca anubyañjanaṃ – sabbametaṃ padaso [padaso dhammo (itipi)] nāma.

Смотреть Закладка

Dhammo nāma buddhabhāsito, sāvakabhāsito, isibhāsito, devatābhāsito, atthūpasañhito, dhammūpasañhito.

Смотреть Закладка

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya vāceti, akkharakkharāya āpatti pācittiyassa.

Смотреть Закладка

47. Anupasampanne anupasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa. Anupasampanne vematiko padaso dhammaṃ vāceti, āpatti pācittiyassa. Anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassa.

Смотреть Закладка

Upasampanne anupasampannasaññī, āpatti dukkaṭassa. Upasampanne vematiko, āpatti dukkaṭassa. Upasampanne upasampannasaññī, anāpatti.

Смотреть Закладка

48. Anāpatti ekato uddisāpento, ekato sajjhāyaṃ karonto, yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opāteti, osārentaṃ opāteti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Padasodhammasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Sahaseyyasikkhāpadaṃ

Смотреть Закладка

49. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena upāsakā ārāmaṃ āgacchanti dhammassavanāya. Dhamme bhāsite therā bhikkhū yathāvihāraṃ gacchanti. Navakā bhikkhū tattheva upaṭṭhānasālāyaṃ upāsakehi saddhiṃ muṭṭhassatī, asampajānā, naggā, vikūjamānā, kākacchamānā seyyaṃ kappenti. Upāsakā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhadantā muṭṭhassatī asampajānā naggā vikūjamānā kākacchamānā seyyaṃ kappessantī"ti! Assosuṃ kho bhikkhū tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū anupasampannena sahaseyyaṃ kappessantī"ti! Atha kho te bhikkhū te navake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira, bhikkhave, bhikkhū anupasampannena sahaseyyaṃ kappentī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā anupasampannena sahaseyyaṃ kappessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu anupasampannena sahaseyyaṃ kappeyya pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

50. Atha kho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kosambī tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati badarikārāme. Bhikkhū āyasmantaṃ rāhulaṃ etadavocuṃ – "bhagavatā, āvuso rāhula, sikkhāpadaṃ paññattaṃ – 'na anupasampannena sahaseyyā kappetabbā'ti. Seyyaṃ, āvuso rāhula, jānāhī"ti. Atha kho āyasmā rāhulo seyyaṃ alabhamāno vaccakuṭiyā seyyaṃ kappesi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya yena vaccakuṭi tenupasaṅkami; upasaṅkamitvā ukkāsi. Āyasmāpi rāhulo ukkāsi. "Ko etthā"ti? "Ahaṃ, bhagavā, rāhulo"ti. "Kissa tvaṃ, rāhula, idha nisinnosī"ti? Atha kho āyasmā rāhulo bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, anupasampannena dirattatirattaṃ sahaseyyaṃ kappetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

51. "Yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiya"nti.

Смотреть Закладка

52. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma.

Смотреть Закладка

Uttaridirattatirattanti atirekadirattatirattaṃ.

Смотреть Закладка

Sahāti ekato.

Смотреть Закладка

Seyyā nāma sabbacchannā, sabbaparicchannā, yebhuyyenacchannā, yebhuyyena paricchannā.

Смотреть Закладка

Seyyaṃ kappeyyāti catutthe divase atthaṅgate sūriye, anupasampanne nipanne, bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne, anupasampanno nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Смотреть Закладка

53. Anupasampanne anupasampannasaññī uttaridirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa. Anupasampanne vematiko uttaridirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa. Anupasampanne upasampannasaññī uttaridirattatirattaṃ sahaseyyaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. Upasampanne anupasampannasaññī, āpatti dukkaṭassa. Upasampanne vematiko, āpatti dukkaṭassa. Upasampanne upasampannasaññī, anāpatti.

Смотреть Закладка

54. Anāpatti dvetisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, sabbacchanne, sabbaaparicchanne, sabbaparicchanne sabbaacchanne [vasati, sabbaacchanne sabbaaparicchanne, (sī.)], yebhuyyena acchanne, yebhuyyena aparicchanne, anupasampanne nipanne bhikkhu nisīdati, bhikkhu nipanne anupasampanno nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sahaseyyasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Dutiyasahaseyyasikkhāpadaṃ

Смотреть Закладка

55. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho kosalesu janapade [ettha ambaṭṭhasuttādiṭīkā oloketabbā] sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi. Tena kho pana samayena tasmiṃ gāme aññatarissā itthiyā āvasathāgāraṃ paññattaṃ hoti. Atha kho āyasmā anuruddho yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca – "sace te, bhagini, agaru, vaseyyāma ekarattaṃ āvasathāgāre"ti. "Vaseyyātha, bhante"ti. Aññepi addhikā yena sā itthī tenupasaṅkamiṃsu; upasaṅkamitvā taṃ itthiṃ etadavocuṃ – "sace te, ayye, agaru vaseyyāma ekarattaṃ āvasathāgāre"ti. "Eso kho ayyo samaṇo paṭhamaṃ upagato; sace so anujānāti, vaseyyāthā"ti. Atha kho te addhikā yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ – "sace te, bhante, agaru, vaseyyāma ekarattaṃ āvasathāgāre"ti. "Vaseyyātha, āvuso"ti. Atha kho sā itthī āyasmante anuruddhe saha dassanena paṭibaddhacittā ahosi. Atha kho sā itthī yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca – "ayyo, bhante, imehi manussehi ākiṇṇo na phāsu viharissati. Sādhāhaṃ, bhante, ayyassa mañcakaṃ abbhantaraṃ paññapeyya"nti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho sā itthī āyasmato anuruddhassa mañcakaṃ abbhantaraṃ paññapetvā alaṅkatappaṭiyattā gandhagandhinī yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavoca – "ayyo, bhante, abhirūpo dassanīyo pāsādiko, ahaṃ camhi abhirūpā dassanīyā pāsādikā. Sādhāhaṃ, bhante, ayyassa pajāpati bhaveyya"nti. Evaṃ vutte āyasmā anuruddho tuṇhī ahosi. Dutiyampi kho - pe - tatiyampi kho sā itthī āyasmantaṃ anuruddhaṃ etadavoca – "ayyo, bhante, abhirūpo dassanīyo pāsādiko, ahañcamhi abhirūpā dassanīyā pāsādikā. Sādhu, bhante, ayyo mañceva paṭicchatu [sampaṭicchatu (syā.)] sabbañca sāpateyya"nti. Tatiyampi kho āyasmā anuruddho tuṇhī ahosi. Atha kho sā itthī sāṭakaṃ nikkhipitvā āyasmato anuruddhassa purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti. Atha kho āyasmā anuruddho indriyāni okkhipitvā taṃ itthiṃ neva olokesi napi ālapi. Atha kho sā itthī – "acchariyaṃ vata bho, abbhutaṃ vata bho! Bahū me manussā satenapi sahassenapi pahiṇanti. Ayaṃ pana samaṇo – mayā sāmaṃ yāciyamāno – na icchati mañceva paṭicchituṃ sabbañca sāpateyya"nti sāṭakaṃ nivāsetvā āyasmato anuruddhassa pādesu sirasā nipatitvā āyasmantaṃ anuruddhaṃ etadavoca – "accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ. Tassā me, bhante, ayyo accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā"ti. "Taggha tvaṃ, bhagini, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi. Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiñca saṃvaraṃ āpajjatī"ti.

Смотреть Закладка

Atha kho sā itthī tassā rattiyā accayena āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā anuruddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho sā itthī – āyasmatā anuruddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā – āyasmantaṃ anuruddhaṃ etadavoca – "abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ ayyena anuruddhena anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsikaṃ maṃ ayyo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.

Смотреть Закладка

Atha kho āyasmā anuruddho sāvatthiyaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā anuruddho mātugāmena sahaseyyaṃ kappessatī"ti! Atha kho te bhikkhū āyasmantaṃ anuruddhaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tvaṃ, anuruddha, mātugāmena sahaseyyaṃ kappesī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, anuruddha, mātugāmena sahaseyyaṃ kappessasi! Netaṃ, anuruddha, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

56. "Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya pācittiya"nti.

Смотреть Закладка

57. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Mātugāmo nāma manussitthī, na yakkhī [yakkhinī (ka.)], na petī, na tiracchānagatā; antamaso tadahujātāpi dārikā, pageva mahattarī.

Смотреть Закладка

Sahāti ekato.

Смотреть Закладка

Seyyā nāma sabbacchannā, sabbaparicchannā, yebhuyyenacchannā, yebhuyyena paricchannā.

Смотреть Закладка

Seyyaṃ kappeyyāti atthaṅgate sūriye, mātugāme nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne mātugāmo nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Смотреть Закладка

58. Mātugāme mātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko sahaseyyaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī sahaseyyaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Upaḍḍhacchanne upaḍḍhaparicchanne, āpatti dukkaṭassa. Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatitthiyā vā sahaseyyaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Смотреть Закладка

59. Anāpatti sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne [anāpatti sabbaacchanne sabbaaparicchanne, (sī.)], yebhuyyena acchanne, yebhuyyena aparicchanne, mātugāme nipanne bhikkhu nisīdati, bhikkhu nipanne mātugāmo nisīdati, ubho vā nisīdanti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dutiyasahaseyyasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Dhammadesanāsikkhāpadaṃ

Смотреть Закладка

60. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena aññataraṃ kulaṃ tenupasaṅkami. Tena kho pana samayena gharaṇī nivesanadvāre nisinnā hoti, gharasuṇhā āvasathadvāre nisinnā hoti. Atha kho āyasmā udāyī yena gharaṇī tenupasaṅkami; upasaṅkamitvā gharaṇiyā upakaṇṇake dhammaṃ desesi. Atha kho gharasuṇhāya etadahosi – "ki nu kho so samaṇo sassuyā jāro udāhu obhāsatī"ti?

Смотреть Закладка

Atha kho āyasmā udāyī gharaṇiyā upakaṇṇake dhammaṃ desetvā yena gharasuṇhā tenupasaṅkami; upasaṅkamitvā gharasuṇhāya upakaṇṇake dhammaṃ desesi. Atha kho gharaṇiyā etadahosi – "kiṃ nu kho so samaṇo gharasuṇhāya jāro udāhu obhāsatī"ti ? Atha kho āyasmā udāyī gharasuṇhāya upakaṇṇake dhammaṃ desetvā pakkāmi. Atha kho gharaṇī gharasuṇhaṃ etadavoca – "he je, kiṃ te eso samaṇo avocā"ti? "Dhammaṃ me, ayye, desesi". "Ayyāya pana kiṃ avocā"ti? "Mayhampi dhammaṃ desesī"ti. Tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyo udāyī mātugāmassa upakaṇṇake dhammaṃ desessati! Nanu nāma vissaṭṭhena vivaṭena dhammo desetabbo"ti?

Смотреть Закладка

Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā udāyī mātugāmassa dhammaṃ desessatī"ti! Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tvaṃ, udāyi, mātugāmassa dhammaṃ desesī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, mātugāmassa dhammaṃ desessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

61. Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuṃ – "iṅghāyyā dhammaṃ desethā"ti. "Na, bhaginī, kappati mātugāmassa dhammaṃ desetu"nti. "Iṅghāyyā chappañcavācāhi dhammaṃ desetha, sakkā ettakenapi dhammo aññātu"nti. "Na, bhaginī, kappati mātugāmassa dhammaṃ desetu"nti. Kukkuccāyantā na desesuṃ. Upāsikā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā amhehi yāciyamānā dhammaṃ na desessantī"ti! Assosuṃ kho bhikkhū tāsaṃ upāsikānaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, mātugāmassa chappañcavācāhi dhammaṃ desetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhū mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

62. Tena kho pana samayena chabbaggiyā bhikkhū – "bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi dhammaṃ desetu"nti te aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessantī"ti!

Смотреть Закладка

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tumhe, bhikkhave, aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

63. "Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya, aññatra viññunā purisaviggahena, pācittiya"nti.

Смотреть Закладка

64. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Mātugāmo nāma manussitthī; na yakkhī na petī na tiracchānagatā; viññū, paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Смотреть Закладка

Uttarichappañcavācāhīti atirekachappañcavācāhi.

Смотреть Закладка

Dhammo nāma buddhabhāsito, sāvakabhāsito, isibhāsito, devatābhāsito, atthūpasañhito, dhammūpasañhito.

Смотреть Закладка

Deseyyāti padena deseti, pade pade āpatti pācittiyassa. Akkharāya deseti, akkharakkharāya āpatti pācittiyassa.

Смотреть Закладка

Aññatra viññunā purisaviggahenāti ṭhapetvā viññuṃ purisaviggahaṃ. Viññū nāma purisaviggaho, paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Смотреть Закладка

65. Mātugāme mātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa. Mātugāme vematiko uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa. Mātugāme amātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti pācittiyassa.

Смотреть Закладка

Yakkhiyā vā petiyā vā paṇḍakassa vā tiracchānagatamanussaviggahitthiyā vā uttarichappañcavācāhi dhammaṃ deseti, aññatra viññunā purisaviggahena, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Смотреть Закладка

66. Anāpatti viññunā purisaviggahena, chappañcavācāhi dhammaṃ deseti, ūnakachappañcavācāhi dhammaṃ deseti, uṭṭhahitvā puna nisīditvā deseti, mātugāmo uṭṭhahitvā puna nisīdati tasmiṃ deseti, aññassa mātugāmassa deseti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ mātugāmo suṇāti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dhammadesanāsikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Bhūtārocanasikkhāpadaṃ

Смотреть Закладка

67. [pārā. 193] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti – dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi – "etarahi kho vajjī dubbhikkhā – dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā"ti? Ekacce evamāhaṃsu – "handa mayaṃ, āvuso, gihīnaṃ kammantaṃ adhiṭṭhema. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti. Ekacce evamāhaṃsu – "alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena? Handa mayaṃ, āvuso, gihīnaṃ dūteyyaṃ harāma. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti. Ekacce evamāhaṃsu – "alaṃ, āvuso; kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena! Kiṃ gihīnaṃ dūteyyaṃ haṭena! Handa mayaṃ, āvuso, gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma – 'asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiññoti. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā"ti. Eso yeva kho, āvuso, seyyo, yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito"ti.

Смотреть Закладка

Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu – "asuko bhikkhu paṭhamassa jhānassa lābhī - pe - asuko bhikkhu chaḷabhiñño"ti. Atha kho te manussā – "lābhā vata no, suladdhaṃ vata no, yesaṃ no evarūpā bhikkhū vassaṃ upagatā, na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā, yathayime bhikkhū sīlavanto kalyāṇadhammā"ti. Te na tādisāni bhojanāni attanā bhuñjanti, mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti yādisāni bhikkhūnaṃ denti. Na tādisāni khādanīyāni sāyanīyāni pānāni attanā khādanti sāyanti pivanti [attanā pivanti (syā. ka.)] mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

Смотреть Закладка

68. Āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – "kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti? "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā"ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Atthasañhitaṃ tathāgatā pucchanti, no anatthasañhitaṃ. Anatthasañhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti.

Смотреть Закладка

Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – "yathā kathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā"ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Kacci pana vo, bhikkhave, bhūta"nti? "Bhūtaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, bhikkhave, udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

69. "Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya bhūtasmiṃ, pācittiya"nti.

Смотреть Закладка

70. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā, avaseso anupasampanno nāma.

Смотреть Закладка

[pārā. 198] Uttarimanussadhammo nāma jhānaṃ, vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhirati.

Смотреть Закладка

[pārā. 199] Jhānanti paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

Смотреть Закладка

[pārā. 199] Vimokkhoti suññato vimokkho, animitto vimokkho, appaṇihito vimokkho.

Смотреть Закладка

[pārā. 199] Samādhīti suññato samādhi, animitto samādhi, appaṇihito samādhi.

Смотреть Закладка

[pārā. 199] Samāpattīti suññatā samāpatti, animittā samāpatti, appaṇihitā samāpatti.

Смотреть Закладка

[pārā. 199] Ñāṇadassananti tisso vijjā.

Смотреть Закладка

[pārā. 199] Maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

Смотреть Закладка

[pārā. 199] Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa [arahattaphalassa (syā.)] sacchikiriyā.

Смотреть Закладка

[pārā. 199] Kilesappahānanti rāgassa pahānaṃ, dosassa pahānaṃ, mohassa pahānaṃ.

Смотреть Закладка

[pārā. 199] Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.

Смотреть Закладка

[pārā. 199] Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati.

Смотреть Закладка

71. Āroceyyāti anupasampannassa – "paṭhamaṃ jhānaṃ samāpajji"nti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamaṃ jhānaṃ samāpajjāmī"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamaṃ jhānaṃ samāpanno"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamassa jhānassa lābhimhī"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamassa jhānassa vasimhī"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamaṃ jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; catutthassa jhānassa lābhimhi, vasimhi; catutthaṃ jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno; appaṇihitassa samādhissa lābhimhi, vasimhi; appaṇihito samādhi sacchikato mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno; appaṇihitāya samāpattiyā lābhimhi, vasimhi; appaṇihitā samāpatti sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "tisso vijjā samāpajjiṃ, samāpajjāmi, samāpanno; tissannaṃ vijjānaṃ lābhimhi, vasimhi; tisso vijjā sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno; catunnaṃ iddhipādānaṃ lābhimhi, vasimhi; cattāro iddhipādā sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "pañcindriyāni… pañca balāni samāpajjiṃ, samāpajjāmi, samāpanno; pañcannaṃ balānaṃ lābhimhi, vasimhi; pañca balāni sacchikatāni mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "satta bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno; sattannaṃ bojjhaṅgānaṃ lābhimhi, vasimhi; satta bojjhaṅgā sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno; ariyassa aṭṭhaṅgikassa maggassa lābhimhi, vasimhi; ariyo aṭṭhaṅgiko maggo sacchikato mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajjiṃ, samāpajjāmi, samāpanno; arahattassa lābhimhi, vasimhi; arahattaṃ [arahattaphalaṃ (syā.)] sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "rāgo me catto… doso me catto… moho me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "rāgā me cittaṃ vinīvaraṇaṃ… dosā me citta vinīvaraṇaṃ… mohā me cittaṃ vinīvaraṇa"nti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "suññāgāre paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; suññāgāre catutthassa jhānassa lābhimhi, vasimhi; suññāgāre catutthaṃ jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

72. Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhimhi, vasimhi; paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ tatiyañca jhānaṃ… paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa catutthassa ca jhānassa lābhimhi, vasimhi; paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ suññatañca vimokkhaṃ… animittañca vimokkhaṃ… appaṇihitañca vimokkhaṃ… suññatañca samādhiṃ… animittañca samādhiṃ… appaṇihitañca samādhiṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhimhi, vasimhi; paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ suññatañca samāpattiṃ… animittañca samāpattiṃ… appaṇihitañca samāpattiṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhimhi, vasimhi; paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne - pe - cattāro ca sammappadhāne… cattāro ca iddhipāde samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ, pañca ca indriyāni… pañca ca balāni samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhimhi, vasimhi; paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhimhi, vasimhi; paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca… arahattañca [arahattaphalañca (syā.)] samāpajjiṃ, samāpajjāmi, samāpanno; paṭhamassa ca jhānassa arahattassa [arahattaphalassa (syā.)] ca lābhimhi, vasimhi; paṭhamañca jhānaṃ arahattañca sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno… rāgo ca me catto… doso ca me catto… moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno… rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇa"nti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

73. Āroceyyāti anupasampannassa – "dutiyañca jhānaṃ tatiyañca jhānaṃ… dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi, vasimhi; dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "dutiyañca jhānaṃ suññatañca vimokkhaṃ - pe - mohā ca me cittaṃ vinīvaraṇa"nti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhimhi, vasimhi; dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Mūlaṃ saṃkhittaṃ.

Смотреть Закладка

Āroceyyāti anupasampannassa – "mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamañca jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno; mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamassa ca jhānassa lābhimhi, vasimhi; mohā ca me cittaṃ vinīvaraṇaṃ, paṭhamañca jhānaṃ sacchikataṃ mayā"ti bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Āroceyyāti anupasampannassa – "mohā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇa"nti bhaṇantassa āpatti pācittiyassa - pe -.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca [arahattaphalañca (syā.)] samāpajjiṃ - pe - rāgo ca me catto, doso ca me catto, moho ca me catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito samukkheṭito, rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇa"nti bhaṇantassa āpatti pācittiyassa.

Смотреть Закладка

74. Āroceyyāti anupasampannassa – "paṭhamaṃ jhānaṃ samāpajji"nti vattukāmo "dutiyaṃ jhānaṃ samāpajji"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamaṃ jhānaṃ samāpajji"nti vattukāmo "tatiyaṃ jhānaṃ - pe - catutthaṃ jhānaṃ, suññataṃ vimokkhaṃ, animittaṃ vimokkhaṃ, appaṇihitaṃ vimokkhaṃ, suññataṃ samādhiṃ, animittaṃ samādhiṃ, appaṇihitaṃ samādhiṃ, suññataṃ samāpattiṃ, animittaṃ samāpattiṃ, appaṇihitaṃ samāpattiṃ, tisso vijjā, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ [arahattaphalaṃ (syā.)] samāpajjiṃ - pe - rāgo me catto, doso me catto, moho me catto, vanto, mutto, pahīno; paṭinissaṭṭho, ukkheṭito, samukkheṭito; rāgā me cittaṃ vinīvaraṇaṃ, dosā me cittaṃ vinīvaraṇaṃ, mohā me cittaṃ vinīvaraṇa"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "dutiyaṃ jhānaṃ samāpajji"nti vattukāmo - pe - "mohā me cittaṃ vinīvaraṇa"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa - pe -.

Смотреть Закладка

Āroceyyāti anupasampannassa – "dutiyaṃ jhānaṃ samāpajji"nti vattukāmo – "paṭhamaṃ jhānaṃ samāpajji"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa - pe -.

Смотреть Закладка

Mūlaṃ saṃkhittaṃ.

Смотреть Закладка

Āroceyyāti anupasampannassa – "mohā me cittaṃ vinīvaraṇa"nti vattukāmo – "paṭhamaṃ jhānaṃ samāpajji"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa - pe -.

Смотреть Закладка

Āroceyyāti anupasampannassa – "mohā me cittaṃ vinīvaraṇa"nti vattukāmo – "dosā me cittaṃ vinīvaraṇa"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa - pe -.

Смотреть Закладка

Āroceyyāti anupasampannassa – "paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ - pe - dosā ca me cittaṃ vinīvaraṇa"nti vattukāmo – "mohā me cittaṃ vinīvaraṇa"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ - pe - mohā ca me cittaṃ vinīvaraṇa"nti vattukāmo – "paṭhamaṃ jhānaṃ samāpajji"nti bhaṇantassa paṭivijānantassa āpatti pācittiyassa, na paṭivijānantassa āpatti dukkaṭassa - pe -.

Смотреть Закладка

75. Āroceyyāti anupasampannassa – "yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu paṭhamassa jhānassa lābhī, vasī; tena bhikkhunā paṭhamaṃ jhānaṃ sacchikata"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ - pe - tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu catutthassa jhānassa lābhī, vasī; tena bhikkhunā catutthaṃ jhānaṃ sacchikata"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yo te vihāre vasi so bhikkhu suññataṃ vimokkhaṃ - pe - animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ samāpajji, samāpajjati, samāpanno; so bhikkhu appaṇihitassa samādhissa lābhī, vasī; tena bhikkhunā appaṇihito samādhi sacchikato"ti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yo te vihāre vasi so bhikkhu suññataṃ samāpattiṃ - pe - animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ samāpajji, samāpajjati, samāpanno; appaṇihitāya samāpattiyā lābhī, vasī; tena bhikkhunā appaṇihitā samāpatti sacchikatā"ti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yo te vihāre vasi so bhikkhu tisso vijjā - pe - cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaṃ [arahattaphalaṃ (syā.)] samāpajji - pe - samāpajjati, samāpanno - pe - tassa bhikkhuno rāgo catto, doso catto, moho catto, vanto, mutto, pahīno, paṭinissaṭṭho, ukkheṭito, samukkheṭito; tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ, dosā cittaṃ vinīvaraṇaṃ, mohā cittaṃ vinīvaraṇa"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ - pe - dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānappaccayabhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

76. Āroceyyāti anupasampannassa – "yena te vihāro paribhutto - pe - yena te cīvaraṃ paribhuttaṃ, yena te piṇḍapāto paribhutto, yena te senāsanaṃ paribhuttaṃ, yena te gilānappaccayabhesajjaparikkhāro paribhutto so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

Āroceyyāti anupasampannassa – "yaṃ tvaṃ āgamma vihāraṃ adāsi - pe - cīvaraṃ adāsi, piṇḍapātaṃ adāsi, senāsanaṃ adāsi, gilānappaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji, samāpajjati, samāpanno; so bhikkhu suññāgāre catutthassa jhānassa lābhī, vasī; tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikata"nti bhaṇantassa āpatti dukkaṭassa.

Смотреть Закладка

77. Anāpatti upasampannassa, bhūtaṃ āroceti, ādikammikassāti.

Смотреть Закладка

Bhūtārocanasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Duṭṭhullārocanasikkhāpadaṃ

Смотреть Закладка

78. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto chabbaggiyehi bhikkhūhi saddhiṃ bhaṇḍanakato hoti. So sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti. So parivasanto bhattagge āsanapariyante nisīdi. Chabbaggiyā bhikkhū te upāsake etadavocuṃ – "eso, āvuso, āyasmā upanando sakyaputto tumhākaṃ sambhāvito kulūpako; yeneva hatthena saddhādeyyaṃ bhuñjati teneva hatthena upakkamitvā asuciṃ mocesi. So sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto āsanapariyante nisinno"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessantī"ti - pe - "saccaṃ kira tumhe, bhikkhave, bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

79. [bhikkhusammatiyā (syā.)] "Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya, aññatra bhikkhusammutiyā nti.

Смотреть Закладка

80. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Duṭṭhullānāma āpatti – cattāri ca pārājikāni, terasa ca saṅghādisesā.

Смотреть Закладка

Anupasampanno nāma bhikkhuñca bhikkhuniñca ṭhapetvā avaseso anupasampanno nāma.

Смотреть Закладка

Āroceyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

Смотреть Закладка

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Смотреть Закладка

Atthi bhikkhusammuti āpattipariyantā, na kulapariyantā. Atthi bhikkhusammuti kulapariyantā, na āpattipariyantā, atthi bhikkhusammuti āpattipariyantā ca kulapariyantā ca, atthi bhikkhusammuti neva āpattipariyantā na kulapariyantā.

Смотреть Закладка

Āpattipariyantā nāma āpattiyo pariggahitāyo honti – "ettakāhi āpattīhi ārocetabbo"ti.

Смотреть Закладка

Kulapariyantā nāma kulāni pariggahitāni honti – "ettakesu kulesu ārocetabbo"ti. Āpattipariyantā ca kulapariyantā ca nāma āpattiyo ca pariggahitāyo honti, kulāni ca pariggahitāni honti – "ettakāhi āpattīhi ettakesu kulesu ārocetabbo"ti. Neva āpattipariyantā na kulapariyantā nāma āpattiyo ca apariggahitāyo honti, kulāni ca apariggahitāni honti – "ettakāhi āpattīhi ettakesu kulesu ārocetabbo"ti.

Смотреть Закладка

81. Āpattipariyante yā āpattiyo pariggahitāyo honti, tā āpattiyo ṭhapetvā aññāhi āpattīhi āroceti, āpatti pācittiyassa.

Смотреть Закладка

Kulapariyante yāni kulāni pariggahitāni honti, tāni kulāni ṭhapetvā aññesu kulesu āroceti, āpatti pācittiyassa.

Смотреть Закладка

Āpattipariyante ca kulapariyante ca yā āpattiyo pariggahitāyo honti, tā āpattiyo ṭhapetvā yāni kulāni pariggahitāni honti, tāni kulāni ṭhapetvā aññāhi āpattīhi aññesu kulesu āroceti, āpatti pācittiyassa.

Смотреть Закладка

Neva āpattipariyante na kulapariyante, anāpatti.

Смотреть Закладка

82. Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Смотреть Закладка

Duṭṭhullāya āpattiyā vematiko anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Смотреть Закладка

Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī anupasampannassa āroceti, aññatra bhikkhusammutiyā, āpatti pācittiyassa.

Смотреть Закладка

Aduṭṭhullaṃ āpattiṃ āroceti, āpatti dukkaṭassa.

Смотреть Закладка

Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ āroceti, āpatti dukkaṭassa.

Смотреть Закладка

Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa.

Смотреть Закладка

Aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa.

Смотреть Закладка

Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa.

Смотреть Закладка

83. Anāpatti vatthuṃ āroceti no āpattiṃ, āpattiṃ āroceti no vatthuṃ, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Duṭṭhullārocanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Pathavīkhaṇanasikkhāpadaṃ

Смотреть Закладка

84. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā [āḷavikā (syā.)] bhikkhū navakammaṃ karontā pathaviṃ khaṇantipi khaṇāpentipi. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā pathaviṃ khaṇissantipi khaṇāpessantipi! Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āḷavakā bhikkhū pathaviṃ khaṇissantipi khaṇāpessantipī"ti - pe - "saccaṃ kira tumhe, bhikkhave, pathaviṃ khaṇathapi khaṇāpethapī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, pathaviṃ khaṇissathapi khaṇāpessathapi! Jīvasaññino hi, moghapurisā, manussā pathaviyā. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

85. "Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiya"nti.

Смотреть Закладка

86. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Pathavī nāma dve pathaviyo – jātā ca pathavī ajātā ca pathavī.

Смотреть Закладка

Jātānāma pathavī – suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālikā, yebhuyyenapaṃsukā, yebhuyyenamattikā. Adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātā pathavī.

Смотреть Закладка

Ajātā nāma pathavī – suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaṃsukā appamattikā, yebhuyyenapāsāṇā, yebhuyyenasakkharā, yebhuyyenakaṭhalā, yebhuyyenamarumbā, yebhuyyenavālikā. Daḍḍhāpi vuccati ajātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho, ayampi vuccati ajātā pathavī.

Смотреть Закладка

Khaṇeyyāti sayaṃ khaṇati, āpatti pācittiyassa.

Смотреть Закладка

Khaṇāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi khaṇati, āpatti pācittiyassa.

Смотреть Закладка

87. Pathaviyā pathavisaññī khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, āpatti pācittiyassa.

Смотреть Закладка

Pathaviyā vematiko khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, āpatti dukkaṭassa.

Смотреть Закладка

Pathaviyā apathavisaññī khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, anāpatti.

Смотреть Закладка

Apathaviyā pathavisaññī, āpatti dukkaṭassa. Apathaviyā vematiko, āpatti dukkaṭassa. Apathaviyā apathavisaññī, anāpatti.

Смотреть Закладка

88. Anāpatti – "imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohī"ti bhaṇati, asañcicca, asatiyā, ajānantassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Musāvādavaggo paṭhamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Musā omasapesuññaṃ, padaseyyāya ve duve;

Смотреть Закладка

Aññatra viññunā bhūtā, duṭṭhullāpatti khaṇanāti.

Смотреть Закладка

2. Bhūtagāmavaggo

Смотреть Закладка

1. Bhūtagāmasikkhāpadaṃ

Смотреть Закладка

89. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca – "mā, bhante, attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindī"ti. So bhikkhu anādiyanto chindi yeva, tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi – "yaṃnnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya"nti. Atha kho tassā devatāya etadahosi – "na kho metaṃ patirūpaṃ yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ. Yannūnāhaṃ bhagavato etamatthaṃ āroceyya"nti. Atha kho sā devatā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi. "Sādhu sādhu devate! Sādhu kho tvaṃ, devate, taṃ bhikkhuṃ jīvitā na voropesi. Sacajja tvaṃ, devate, taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñca tvaṃ, devate, apuññaṃ pasaveyyāsi. Gaccha tvaṃ, devate, amukasmiṃ okāse rukkho vivitto tasmiṃ upagacchā"ti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi chedāpessantipi ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhessantī"ti!

Смотреть Закладка

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āḷavakā bhikkhū rukkhaṃ chindissantipi chedāpessantipī"ti - pe - "saccaṃ kira tumhe, bhikkhave, rukkhaṃ chindathāpi chedāpethāpī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, rukkhaṃ chindissathāpi, chedāpessathāpi! Jīvasaññino hi, moghapurisā, manussā rukkhasmiṃ, netaṃ moghapurisā appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

90. "Bhūtagāmapātabyatāya pācittiya"nti.

Смотреть Закладка

91. Bhūtagāmonāma pañca bījajātāni – mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījameva [bījabījañceva (itipi)] pañcamaṃ.

Смотреть Закладка

Mūlabījaṃnāma – haliddi, siṅgiveraṃ, vacā, vacattaṃ, ativisā, kaṭukarohiṇī, usīraṃ, bhaddamūttakaṃ, yāni vā panaññānipi atthi mūle jāyanti, mūle sañjāyanti, etaṃ mūlabījaṃ nāma.

Смотреть Закладка

Khandhabījaṃ nāma – assattho, nigrodho, pilakkho, udumbaro, kacchako, kapitthano, yāni vā panaññānipi atthi khandhe jāyanti, khandhe sañjāyanti, etaṃ khandhabījaṃ nāma.

Смотреть Закладка

Phaḷubījaṃ nāma – ucchu, veḷu, naḷo, yāni vā panaññānipi atthi pabbe jāyanti, pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma.

Смотреть Закладка

Aggabījaṃ nāma – ajjukaṃ, phaṇijjakaṃ, hiriveraṃ, yāni vā panaññānipi atthi agge jāyanti, agge sañjāyanti, etaṃ aggabījaṃ nāma.

Смотреть Закладка

Bījabījaṃ nāma – pubbaṇṇaṃ, aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti, bīje sañjāyanti, etaṃ bījabījaṃ nāma.

Смотреть Закладка

92. Bīje bījasaññī chindati vā chedāpeti vā, bhindati vā bhedāpeti vā, pacati vā pacāpeti vā, āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā, bhindati vā bhedāpeti vā, pacati vā pacāpeti vā, āpatti dukkaṭassa. Bīje abījasaññī chindati vā chedāpeti vā, bhindati vā bhedāpeti vā, pacati vā pacāpeti vā, anāpatti. Abīje bījasaññī āpatti dukkaṭassa. Abīje vematiko, āpatti dukkaṭassa. Abīje abījasaññī, anāpatti.

Смотреть Закладка

93. Anāpatti – "imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohī"ti bhaṇati, asañcicca, assatiyā, ajānantassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Bhūtagāmasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Aññavādakasikkhāpadaṃ

Смотреть Закладка

94. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācaritvā saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarati – "ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti? Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā channo saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarissati – ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti - pe - saccaṃ kira tvaṃ, channa, saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarasi – ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarissasi – ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathāti! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, saṅgho channassa bhikkhuno aññavādakaṃ ropetu. Evañca pana, bhikkhave, ropetabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

95. "Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarati. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno aññavādakaṃ ropeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicarati. Saṅgho channassa bhikkhuno aññavādakaṃ ropeti. Yassāyasmato khamati channassa bhikkhuno aññavādakassa ropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Ropitaṃ saṅghena channassa bhikkhuno aññavādakaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Aññavādake pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

96. Tena kho pana samayena āyasmā channo saṅghamajjhe āpattiyā anuyuñjīyamāno "aññenaññaṃ paṭicaranto – "āpattiṃ āpajjissāmī"ti tuṇhībhūto saṅghaṃ viheseti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā channo saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ vihesessatī"ti - pe - saccaṃ kira tvaṃ, channa, saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ vihesesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ vihesessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, saṅgho channassa bhikkhuno vihesakaṃ ropetu. Evañca pana, bhikkhave, ropetabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

97. "Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ viheseti. Yadi saṅghassa pattakallaṃ, saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjīyamāno tuṇhībhūto saṅghaṃ viheseti. Saṅgho channassa bhikkhuno vihesakaṃ ropeti. Yassāyasmāto khamati channassa bhikkhuno vihesakassa ropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Ropitaṃ saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

98. "Aññavādake vihesake pācittiya"nti.

Смотреть Закладка

99. Aññavādakonāma saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati – "ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti. Eso aññavādako nāma.

Смотреть Закладка

Vihesako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti. Eso vihesako nāma.

Смотреть Закладка

100. Āropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati – "ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti, āpatti dukkaṭassa. Āropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti, āpatti dukkaṭassa. Ropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati – "ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā"ti, āpatti pācittiyassa. Ropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjīyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti, āpatti pācittiyassa.

Смотреть Закладка

101. Dhammakamme dhammakammasaññī aññavādake vihesake, āpatti pācittiyassa. Dhammakamme vematiko aññavādake vihesake, āpatti pācittiyassa. Dhammakamme adhammakammasaññī aññavādake vihesake, āpatti pācittiyassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

Смотреть Закладка

102. Anāpatti ajānanto pucchati, gilāno vā na katheti; "saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī"ti na katheti; "saṅghabhedo vā saṅgharāji vā bhavissatī"ti na katheti; "adhammena vā vaggena vā nakammārahassa vā kammaṃ karissatī"ti na katheti; ummattakassa, ādikammikassāti.

Смотреть Закладка

Aññavādakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Ujjhāpanakasikkhāpadaṃ

Смотреть Закладка

103. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṅghassa senāsanañca paññapeti bhattāni ca uddisati. Tena kho pana samayena mettiyabhūmajakā [mettiyabhūmmajakā (sī. syā.)] bhikkhū navakā ceva honti appapuññā ca. Yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Te āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpenti – "chandāya dabbo mallaputto senāsanaṃ paññapeti, chandāya ca bhattāni uddisatī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpessantī"ti - pe - "saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ bhikkhū ujjhāpethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ bhikkhū ujjhāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Ujjhāpanake pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

104. Tena kho pana samayena mettiyabhūmajakā bhikkhū – "bhagavatā ujjhāpanakaṃ paṭikkhitta"nti, "ettāvatā bhikkhū sossantī"ti [vihesissantīti (itipi)] bhikkhūnaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khiyyanti – "chandāya dabbo mallaputto senāsanaṃ paññapeti, chandāya ca bhattāni uddisatī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ khiyyissantī"ti - pe - "saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ khiyyathā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ khiyyissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

105. "Ujjhāpanake khiyyanake pācittiya"nti.

Смотреть Закладка

106. Ujjhāpanakaṃ nāma upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ ujjhāpeti vā khiyyati vā, āpatti pācittiyassa. Dhammakamme dhammakammasaññī ujjhāpanake khiyyanake āpatti pācittiyassa. Dhammakamme vematiko ujjhāpanake khiyyanake āpatti pācittiyassa. Dhammakamme adhammakammasaññī ujjhāpanake khiyyanake āpatti pācittiyassa.

Смотреть Закладка

Anupasampannaṃ ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa. Upasampannaṃ saṅghena asammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa. Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Смотреть Закладка

107. Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ ujjhāpeti vā khiyyati vā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Ujjhāpanakasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Paṭhamasenāsanasikkhāpadaṃ

Смотреть Закладка

108. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū hemantike kāle ajjhokāse senāsanaṃ paññapetvā kāyaṃ otāpentā kāle ārocite taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu. Senāsanaṃ ovaṭṭhaṃ hoti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathaṃ hi nāma bhikkhū ajjhokāse senāsanaṃ paññapetvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ ovaṭṭha"nti! Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - saccaṃ kira, bhikkhave, bhikkhū ajjhokāse - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

109. "Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

110. Tena kho pana samayena bhikkhū ajjhokāse vasitvā kālasseva senāsanaṃ abhiharanti. Addasā kho bhagavā te bhikkhū kālasseva senāsanaṃ abhiharante. Disvāna etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, aṭṭha māse avassikasaṅkete [vasituṃ avassikasaṃkete (itipi)] maṇḍape vā rukkhamūle vā yattha kākā vā kulalā vā na ūhadanti tattha senāsanaṃ nikkhipitu"nti.

Смотреть Закладка

111. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ.

Смотреть Закладка

Mañconāma cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Смотреть Закладка

Pīṭhaṃnāma cattāri pīṭhāni – masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.

Смотреть Закладка

Bhisi nāma pañca bhisiyo – uṇṇabhisi, coḷabhiti, vākabhisi, tiṇabhisi, paṇṇabhisi.

Смотреть Закладка

Kocchaṃ nāma – vākamayaṃ vā usīramayaṃ vā muñjamayaṃ vā pabbajamayaṃ [babbajamayaṃ (sī.)] vā anto saṃveṭhetvā baddhaṃ hoti.

Смотреть Закладка

Santharitvāti sayaṃ santharitvā.

Смотреть Закладка

Santharāpetvāti aññaṃ santharāpetvā. Anupasampannaṃ santharāpeti, tassa palibodho. Upasampannaṃ santharāpeti, santhārakassa [santhatassa (itipi)] palibodho.

Смотреть Закладка

Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya.

Смотреть Закладка

Na uddharāpeyyāti na aññaṃ uddharāpeyya.

Смотреть Закладка

Anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā majjhimassa purisassa leḍḍupātaṃ atikkamantassa āpatti pācittiyassa.

Смотреть Закладка

112. Saṅghike saṅghikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṅghike vematiko - pe - saṅghike puggalikasaññī ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.

Смотреть Закладка

Cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakhaṇḍaṃ vā pādapuñchaniṃ vā phalakapīṭhaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa. Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike, āpatti dukkaṭassa. Attano puggalike anāpatti.

Смотреть Закладка

113. Anāpatti uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, otāpento gacchati, kenaci palibuddhaṃ hoti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paṭhamasenāsanasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Dutiyasenāsanasikkhāpadaṃ

Смотреть Закладка

114. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū sahāyakā honti. Te vasantāpi ekatova vasanti, pakkamantāpi ekatova pakkamanti. Te aññatarasmiṃ saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu. Senāsanaṃ upacikāhi khāyitaṃ hoti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyita"nti! Atha kho te bhikkhū sattarasavaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira, bhikkhave, sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu, senāsanaṃ upacikāhi khāyita"nti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyitaṃ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

115. "Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiya"nti.

Смотреть Закладка

116. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Смотреть Закладка

Seyyaṃ nāma bhisi, cimilikā uttarattharaṇaṃ, bhūmattharaṇaṃ, taṭṭikā, cammakhaṇḍo, nisīdanaṃ, paccattharaṇaṃ, tiṇasanthāro, paṇṇasanthāro.

Смотреть Закладка

Santharitvāti sayaṃ santharitvā.

Смотреть Закладка

Santharāpetvāti aññaṃ santharāpetvā.

Смотреть Закладка

Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya.

Смотреть Закладка

Na uddharāpeyyāti na aññaṃ uddharāpeyya.

Смотреть Закладка

Anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa. Saṅghike saṅghikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṅghike vematiko seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṅghike puggalikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.

Смотреть Закладка

117. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa. Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārassūpacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa.

Смотреть Закладка

Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Смотреть Закладка

118. Anāpatti uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, kenaci palibuddhaṃ hoti, sāpekkho gantvā tattha ṭhito āpucchati, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dutiyasenāsanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Anupakhajjasikkhāpadaṃ

Смотреть Закладка

119. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū varaseyyāyo palibundhenti, therā bhikkhū vuṭṭhāpenti [ettha te iti kammapadaṃ ūnaṃ viya dissati]. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "kena nu kho mayaṃ upāyena idheva vassaṃ vaseyyāmā"ti? Atha kho chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappenti – yassa sambādho bhavissati so pakkamissatīti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappessantī"ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tumhe, bhikkhave, there bhikkhū anupakhajja seyyaṃ kappethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, there bhikkhū anupakhajja seyyaṃ kappessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

120. "Yo pana bhikkhu saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya – yassa sambādho bhavissati so pakkamissatī'ti, etadeva paccayaṃ karitvā anaññaṃ, pācittiya"nti.

Смотреть Закладка

121. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ 2.0251 atthe adhippeto bhikkhūti.

Смотреть Закладка

Saṅghikonāma vihāro saṅghassa dinno hoti pariccatto.

Смотреть Закладка

Jānātināma vuḍḍhoti jānāti, gilānoti jānāti, saṅghena dinnoti jānāti.

Смотреть Закладка

Anupakhajjāti anupavisitvā.

Смотреть Закладка

Seyyaṃ kappeyyāti mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Смотреть Закладка

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti anupakhajja seyyaṃ kappetuṃ.

Смотреть Закладка

122. Saṅghike saṅghikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. Saṅghike vematiko anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. Saṅghike puggalikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassa. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinippajjati vā, āpatti dukkaṭassa. Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Смотреть Закладка

123. Anāpatti gilāno pavisati, sītena vā uṇhena vā pīḷito pavisati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Anupakhajjasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Nikkaḍḍhanasikkhāpadaṃ

Смотреть Закладка

124. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti – "idha mayaṃ vassaṃ vasissāmā"ti. Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte. Disvāna evamāhaṃsu – "ime, āvuso, sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti. Handa ne vuṭṭhāpessāmā"ti! Ekacce evamāhaṃsu – "āgamethāvuso, yāva paṭisaṅkharonti; paṭisaṅkhate vuṭṭhāpessāmā"ti.

Смотреть Закладка

Atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ – "uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī"ti. "Nanu, āvuso, paṭikacceva [paṭigacceva (sī.)] ācikkhitabbaṃ, mayañcaññaṃ paṭisaṅkhareyyāmā"ti. "Nanu, āvuso, saṅghiko vihāro"ti? "Āmāvuso, saṅghiko vihāro"ti. "Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī"ti. "Mahallako, āvuso, vihāro. Tumhepi vasatha, mayampi vasissāmā"ti. "Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī"ti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. Te nikkaḍḍhīyamānā rodanti. Bhikkhū evamāhaṃsu – "kissa tumhe, āvuso, rodathā"ti? "Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantī"ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tumhe, bhikkhave, kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhathā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissatha? Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

125. "Yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiya"nti.

Смотреть Закладка

126. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunti aññaṃ bhikkhuṃ.

Смотреть Закладка

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Смотреть Закладка

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Смотреть Закладка

Nikkaḍḍheyyāti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

Nikkaḍḍhāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa [dukkaṭassa (katthaci)]. Sakiṃ āṇatto bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

127. Saṅghike saṅghikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Saṅghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Saṅghike puggalikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa.

Смотреть Закладка

Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannaṃ vihārā vā vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa.

Смотреть Закладка

Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Смотреть Закладка

128. Anāpatti alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, bhaṇḍanakārakaṃ kalahakārakaṃ vivādakārakaṃ bhassakārakaṃ saṅghe adhikaraṇakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, antevāsikaṃ vā saddhivihārikaṃ vā na sammā vattantaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Nikkaḍḍhanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Vehāsakuṭisikkhāpadaṃ

Смотреть Закладка

129. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū saṅghike vihāre uparivehāsakuṭiyā viharanti?. Eko heṭṭhā viharati [viharanti, eko heṭṭhā (?)], eko upari. Uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi. Mañcapādo nippatitvā [patitvā (syā.)] heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ – "kissa tvaṃ, āvuso, vissaramakāsī"ti? Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatī"ti! Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tvaṃ, bhikkhu, saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdasī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

130. "Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃvā abhinisīdeyya vā abhinipajjeyya vā, pācittiya"nti.

Смотреть Закладка

131. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto.

Смотреть Закладка

Vehāsakuṭi nāma majjhimassa purisassa asīsaghaṭṭā.

Смотреть Закладка

Āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hoti. Āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hoti.

Смотреть Закладка

Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa.

Смотреть Закладка

Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

Смотреть Закладка

132. Saṅghike saṅghikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Saṅghike vematiko - pe - saṅghike puggalikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Смотреть Закладка

Puggalike saṅghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike, āpatti dukkaṭassa. Attano puggalike, anāpatti.

Смотреть Закладка

133. Anāpatti – avehāsakuṭiyā sīsaghaṭṭāya heṭṭhā aparibhogaṃ hoti, padarasañcitaṃ hoti, paṭāṇi dinnā hoti, tasmiṃ ṭhito gaṇhati vā laggeti vā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Vehāsakuṭisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Mahallakavihārasikkhāpadaṃ

Смотреть Закладка

134. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmatto āyasmato channassa vihāraṃ kārāpeti. Atha kho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpeti, punappunaṃ lepāpeti. Atibhārito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saṃkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dūsesi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā amhākaṃ yavakhettaṃ dūsessantī"ti! Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati, punappunaṃ lepāpessati, atibhārito vihāro paripatī"ti! Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tvaṃ, channa, katapariyositaṃ vihāraṃ punappunaṃ chādāpesi, punappunaṃ lepāpesi, atibhārito vihāro paripatī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi, punappunaṃ lepāpessasi, atibhārito vihāro paripati! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

135. "Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāvadvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāya appaharite ṭhitena adhiṭṭhātabbaṃ. Tato ce uttariṃ appaharitepi ṭhito adhiṭṭhaheyya pācittiya"nti.

Смотреть Закладка

136. Mahallako nāma vihāro sassāmiko vuccati.

Смотреть Закладка

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Смотреть Закладка

Kārayamānenāti karonto vā kārāpento vā.

Смотреть Закладка

Yāva dvārakosāti piṭṭhasaṅghāṭassa [pīṭhasaṃghāṭassa (itipi), piṭṭhisaṅghāṭassa (syā.)] samantā hatthapāsā.

Смотреть Закладка

Aggaḷaṭṭhapanāyāti dvāraṭṭhapanāya.

Смотреть Закладка

Ālokasandhiparikammāyāti vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ.

Смотреть Закладка

Dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti – haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ. Sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassa. Maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.

Смотреть Закладка

137. Tato ce uttari appaharitepi ṭhito adhiṭṭhaheyyāti iṭṭhakāya 2.0262 chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.

Смотреть Закладка

Atirekadvattipariyāye atirekasaññī adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye vematiko adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññī adhiṭṭhāti, āpatti pācittiyassa.

Смотреть Закладка

Ūnakadvattipariyāye atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipariyāye vematiko, āpatti dukkaṭassa. Ūnakadvattipariyāye ūnakasaññī, anāpatti.

Смотреть Закладка

138. Anāpatti dvattipariyāye, ūnakadvattipariyāye, leṇe, guhāya, tiṇakuṭikāya, aññassatthāya, attano dhanena, vāsāgāraṃ ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Mahallakavihārasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Sappāṇakasikkhāpadaṃ

Смотреть Закладка

139. Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcantipi siñcāpentipi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āḷavakā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcissantipi siñcāpessantipī"ti! Atha kho te bhikkhū āḷavake bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ - pe - "saccaṃ kira tumhe, bhikkhave, jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcathapi siñcāpethapī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñcissathapi siñcāpessathapi! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

140. "Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiya"nti.

Смотреть Закладка

141. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma [jānaṃ nāma (syā.)] sāmaṃ vā jānāti aññe vā tassa ārocenti.

Смотреть Закладка

Siñceyyāti sayaṃ siñcati, āpatti pācittiyassa.

Смотреть Закладка

Siñcāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa [āpatti dukkaṭassa (katthaci)]. Sakiṃ āṇatto bahukampi siñcati, āpatti pācittiyassa.

Смотреть Закладка

142. Sappāṇake sappāṇakasaññī tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, āpatti pācittiyassa. Sappāṇake vematiko tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, āpatti dukkaṭassa. Sappāṇake appāṇakasaññī tiṇaṃ vā mattikaṃ vā siñcati vā siñcāpeti vā, anāpatti. Appāṇake sappāṇakasaññī, āpatti dukkaṭassa. Appāṇake vematiko, āpatti dukkaṭassa. Appāṇake appāṇakasaññī, anāpatti.

Смотреть Закладка

143. Anāpatti asañcicca, assatiyā, ajānantassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sappāṇakasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Bhūtagāmavaggo dutiyo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Bhūtaṃ aññāya ujjhāyaṃ, pakkamantena te duve;

Смотреть Закладка

Pubbe nikkaḍḍhanāhacca, dvāraṃ sappāṇakena cāti.

Смотреть Закладка

3. Ovādavaggo

Смотреть Закладка

1. Ovādasikkhāpadaṃ

Смотреть Закладка

144. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "etarahi kho, āvuso, therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Handāvuso, mayampi bhikkhuniyo ovadāmā"ti. Atha kho chabbaggiyā bhikkhū bhikkhuniyo upasaṅkamitvā etadavocuṃ – "amhepi, bhaginiyo, upasaṅkamatha; mayampi ovadissāmā"ti.

Смотреть Закладка

Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā chabbaggiye bhikkhū abhivādetvā ekamantaṃ nisīdiṃsu. Atha kho chabbaggiyā bhikkhū bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ – "gacchatha, bhaginiyo"ti. Atha kho tā bhikkhuniyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca – "kacci, bhikkhuniyo, ovādo iddho ahosī"ti? "Kuto, bhante, ovādo iddho bhavissati! Ayyā chabbaggiyā parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesu"nti. Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Смотреть Закладка

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – "saccaṃ kira tumhe, bhikkhave, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, bhikkhunovādakaṃ sammannituṃ. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

145. "Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammanneyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhikkhunovādakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhikkhunovādakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Sammato saṅghena itthannāmo bhikkhu bhikkhunovādako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

146. "Yo pana bhikkhu asammato bhikkhuniyo ovadeyya pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

147. Tena kho pana samayena therā bhikkhū sammatā bhikkhuniyo ovadantā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "etarahi kho, āvuso, therā bhikkhū sammatā bhikkhuniyo ovadantā tatheva lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Handāvuso, mayampi nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo ovadāmā"ti. Atha kho chabbaggiyā bhikkhū nissīmaṃ gantvā aññamaññaṃ bhikkhunovādakaṃ sammannitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – "mayampi, bhaginiyo, sammatā. Amhepi upasaṅkamatha. Mayampi ovadissāmā"ti.

Смотреть Закладка

Atha kho tā bhikkhuniyo yena chabbaggiyā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā chabbaggiye bhikkhū abhivādetvā ekamantaṃ nisīdiṃsu. Atha kho chabbaggiyā bhikkhū bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesuṃ – "gacchatha bhaginiyo"ti. Atha kho tā bhikkhuniyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca – "kacci, bhikkhuniyo, ovādo iddho ahosī"ti? "Kuto, bhante, ovādo iddho bhavissati! Ayyā chabbaggiyā parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojesu"nti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo dhammiyā kathāya sandassesi - pe - atha kho tā bhikkhuniyo bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – "saccaṃ kira tumhe, bhikkhave, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhunīnaṃ parittaññeva dhammiṃ kathaṃ katvā divasaṃ tiracchānakathāya vītināmetvā uyyojessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannituṃ. Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasā anupekkhitā diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; kalyāṇavāco hoti kalyāṇavākkaraṇo; yebhuyyena bhikkhunīnaṃ piyo hoti manāpo; paṭibalo hoti bhikkhuniyo ovadituṃ; na kho panetaṃ [pana taṃ (?)] bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti; vīsativasso vā hoti atirekavīsativasso vā – anujānāmi, bhikkhave, imehi aṭṭhahaṅgehi samannāgataṃ bhikkhuṃ bhikkhunovādakaṃ sammannitu"nti.

Смотреть Закладка

148. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Asammato nāma ñatticatutthena kammena asammato.

Смотреть Закладка

Bhikkhuniyo nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Ovadeyyāti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa. Aññena dhammena ovadati, āpatti dukkaṭassa. Ekatoupasampannaṃ ovadati, āpatti dukkaṭassa.

Смотреть Закладка

149. Tena sammatena bhikkhunā pariveṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā dutiyaṃ gahetvā nisīditabbaṃ. Bhikkhunīhi tattha gantvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīditabbaṃ. Tena bhikkhunā pucchitabbā – "samaggāttha, bhaginiyo"ti? Sace "samaggāmhāyyā"ti bhaṇanti, "vattanti, bhaginiyo, aṭṭha garudhammā"ti? Sace "vattantāyyā"ti bhaṇanti, "eso, bhaginiyo, ovādo"ti niyyādetabbo [niyyātetabbo (itipi)]. Sace "na vattantāyyā"ti bhaṇanti, osāretabbā. "Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ; ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ; ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā [paccāsiṃsitabbā (itipi)] uposathapucchakañca ovādupasaṅkamanañca, ayampi dhammo - pe - vassaṃ vuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā; ayampi dhammo - pe - garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ; ayampi dhammo - pe - dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā; ayampi dhammo - pe - na bhikkhuniyā kena ci pariyāyena bhikkhu akkositabbo paribhāsitabbo; ayampi dhammo - pe - ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho; ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo"ti.

Смотреть Закладка

Sace "samaggāmhāyyā"ti bhaṇantaṃ aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa. Sace "vaggāmhāyyā"ti bhaṇantaṃ aṭṭha garudhamme bhaṇati, āpatti dukkaṭassa. Ovādaṃ aniyyādetvā aññaṃ dhammaṃ bhaṇati, āpatti dukkaṭassa.

Смотреть Закладка

150. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunīsaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti pācittiyassa. Adhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati - pe - vematiko ovadati - pe - samaggasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati - pe - vematiko ovadati - pe - samaggasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

151. Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vematiko ovadati - pe - samaggasaññī ovadati, āpatti dukkaṭassa.

Смотреть Закладка

Dhammakamme vematiko vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati - pe - vematiko ovadati - pe - samaggasaññī ovadati, āpatti dukkaṭassa.

Смотреть Закладка

Dhammakamme dhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati - pe - vematiko ovadati - pe - samaggasaññī ovadati, āpatti dukkaṭassa.

Смотреть Закладка

Dhammakamme adhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati - pe - vematiko ovadati - pe - samaggasaññī ovadati, āpatti dukkaṭassa.

Смотреть Закладка

Dhammakamme vematiko samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati - pe - vematiko ovadati - pe - samaggasaññī ovadati, āpatti dukkaṭassa.

Смотреть Закладка

Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ vematiko ovadati, āpatti dukkaṭassa. Dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, anāpatti.

Смотреть Закладка

152. Anāpatti uddesaṃ dento, paripucchaṃ dento, "osārehi ayyā"ti vuccamāno, osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Ovādasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Atthaṅgatasikkhāpadaṃ

Смотреть Закладка

153. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Tena kho pana samayena āyasmato cūḷapanthakassa pariyāyo hoti bhikkhuniyo ovadituṃ. Bhikkhuniyo evamāhaṃsu – "na dāni ajja ovādo iddho bhavissati, taññeva dāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatī"ti. Atha kho tā bhikkhuniyo yenāyasmā cūḷapanthako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ cūḷapanthakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā cūḷapanthako etadavoca – "samaggāttha, bhaginiyo"ti? "Samaggāmhāyyā"ti. "Vattanti, bhaginiyo, aṭṭha garudhammā"ti? "Vattantāyyā"ti. "Eso, bhaginiyo, ovādo"ti niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi –

Смотреть Закладка

[udā. 37] "Adhicetaso appamajjato, munino monapathesu sikkhato;

Смотреть Закладка

Sokā na bhavanti tādino, upasantassa sadā satīmato"ti.

Смотреть Закладка

Bhikkhuniyo evamāhaṃsu – "nanu avocumhā – na dāni ajja ovādo iddho bhavissati, taññeva dāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatī"ti! Assosi kho āyasmā cūḷapanthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā cūḷapanthako vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti dhūmāyatipi pajjalatipi antaradhāyatipi, tañceva [taññeva (itipi)] udānaṃ bhaṇati aññañca bahuṃ buddhavacanaṃ. Bhikkhuniyo evamāhaṃsu – "acchariyaṃ vata bho, abbhutaṃ vata bho, na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā ayyassa cūḷapanthakassā"ti. Atha kho āyasmā cūḷapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi – gacchatha bhaginiyoti.

Смотреть Закладка

Atha kho tā bhikkhuniyo nagaradvāre thakite bahinagare vasitvā kālasseva nagaraṃ pavisanti. Manussā ujjhāyanti khiyyanti vipācenti – "abrahmacāriniyo imā bhikkhuniyo; ārāme bhikkhūhi saddhiṃ vasitvā idāni nagaraṃ pavisantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadissatī"ti - pe - "saccaṃ kira tvaṃ, cūḷapanthaka, atthaṅgate sūriye bhikkhuniyo ovadasī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, cūḷapanthaka, atthaṅgate sūriye bhikkhuniyo ovadissasi! Netaṃ, cūḷapanthaka, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

154. "Sammatopi nti.

Смотреть Закладка

155. Sammato nāma ñatticatutthena kammena sammato.

Смотреть Закладка

Atthaṅgate sūriyeti oggate sūriye.

Смотреть Закладка

Bhikkhunīnāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Ovadeyyāti aṭṭhahi vā garudhammehi aññena vā dhammena ovadati, āpatti pācittiyassa.

Смотреть Закладка

156. Atthaṅgate atthaṅgatasaññī ovadati, āpatti pācittiyassa. Atthaṅgate vematiko ovadati, āpatti pācittiyassa. Atthaṅgate anatthaṅgatasaññī ovadati, āpatti pācittiyassa.

Смотреть Закладка

Ekatoupasampannāya ovadati, āpatti dukkaṭassa. Anatthaṅgate atthaṅgatasaññī, āpatti dukkaṭassa. Anatthaṅgate vematiko, āpatti dukkaṭassa. Anatthaṅgate anatthaṅgatasaññī, anāpatti.

Смотреть Закладка

157. Anāpatti uddesaṃ dento, paripucchaṃ dento, "osārehi ayyā"ti vuccamāno, osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya sāmaṇeriyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Atthaṅgatasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Bhikkhunupassayasikkhāpadaṃ

Смотреть Закладка

158. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ – "ethāyye, ovādaṃ gamissāmā"ti. "Yampi [yaṃ hi (ka.)] mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idheva āgantvā amhe ovadantī"ti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī"ti [chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti (sī.)] ! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī"ti - pe - "saccaṃ kira tumhe, bhikkhave, bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadathā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

159. Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhū yena mahāpajāpati gotamī tenupasaṅkamiṃsu; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavocuṃ – "kacci te, gotami, khamanīyaṃ kacci yāpanīya"nti? "Na me, ayyā, khamanīyaṃ na yāpanīyaṃ". "Iṅghayyā, dhammaṃ desethā"ti. "Na, bhagini, kappati bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo dhammaṃ desetu"nti kukkuccāyantā na desesuṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena mahāpajāpati gotamī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca – "kacci te, gotami, khamanīyaṃ kacci yāpanīya"nti ? "Pubbe me, bhante, therā bhikkhū āgantvā dhammaṃ desenti. Tena me phāsu hoti. Idāni pana – "bhagavatā paṭikkhitta"nti, kukkuccāyantā na desenti. Tena me na phāsu hotī"ti. Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, bhikkhunupassayaṃ upasaṅkamitvā gilānaṃ bhikkhuniṃ ovadituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

160. "Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṃ ti.

Смотреть Закладка

161. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunupassayonāma yattha bhikkhuniyo ekarattampi vasanti.

Смотреть Закладка

Upasaṅkamitvāti tattha gantvā.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Ovadeyyāti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa.

Смотреть Закладка

Aññatra samayāti ṭhapetvā samayaṃ.

Смотреть Закладка

Gilānā nāma bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.

Смотреть Закладка

162. Upasampannāya upasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya vematiko bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya anupasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa.

Смотреть Закладка

Aññena dhammena ovadati, āpatti dukkaṭassa. Ekatoupasampannāya ovadati, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.

Смотреть Закладка

163. Anāpatti samaye, uddesaṃ dento, paripucchaṃ dento, "osārehi ayyā"ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya sāmaṇeriyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Bhikkhunupassayasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Āmisasikkhāpadaṃ

Смотреть Закладка

164. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Chabbaggiyā bhikkhū evaṃ vadanti – "na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū evaṃ vakkhanti – 'na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī"'ti - pe - "saccaṃ kira tumhe, bhikkhave, evaṃ vadetha – 'na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī"'ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, evaṃ vakkhatha – na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantīti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

165. "Yo pana bhikkhu evaṃ vadeyya – 'āmisahetu therā bhikkhū bhikkhuniyo ovandatī'ti, pācittiya"nti.

Смотреть Закладка

166. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Āmisahetūti cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu.

Смотреть Закладка

Evaṃ vadeyyāti upasampannaṃ saṅghena sammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti – "cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatī"ti bhaṇati, āpatti pācittiyassa.

Смотреть Закладка

167. Dhammakamme dhammakammasaññī evaṃ vadeti, āpatti pācittiyassa. Dhammakamme vematiko evaṃ vadeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññī evaṃ vadeti, āpatti pācittiyassa.

Смотреть Закладка

Upasampannaṃ saṅghena asammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti – "cīvarahetu - pe - pūjanahetu ovadatī"ti bhaṇati, āpatti dukkaṭassa. Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti – "cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatī"ti bhaṇati, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

Смотреть Закладка

168. Anāpatti pakatiyā cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadantaṃ bhaṇati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Āmisasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Cīvaradānasikkhāpadaṃ

Смотреть Закладка

169. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ aññatarissā visikhāya piṇḍāya carati. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati. Atha kho so bhikkhu taṃ bhikkhuniṃ etadavoca – "gaccha, bhagini, amukasmiṃ okāse bhikkhā diyyatī"ti. Sāpi kho evamāha – "gacchāyya, amukasmiṃ okāse bhikkhā diyyatī"ti. Te abhiṇhadassanena sandiṭṭhā ahesuṃ. Tena kho pana samayena saṅghassa cīvaraṃ bhājīyati. Atha kho sā bhikkhunī ovādaṃ gantvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho taṃ bhikkhuniṃ so bhikkhu etadavoca – "ayaṃ me, bhagini, cīvarapaṭivīso [paṭiviṃso (sī.), paṭiviso (itipi)] ; sādiyissasī"ti? "Āmāyya, dubbalacīvarāmhī"ti.

Смотреть Закладка

Atha kho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. Sopi kho bhikkhu dubbalacīvaro hoti. Bhikkhū taṃ bhikkhuṃ etadavocuṃ – "karohi dāni te, āvuso, cīvara"nti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu bhikkhuniyā cīvaraṃ dassatī"ti - pe - "saccaṃ kira tvaṃ, bhikkhu, bhikkhuniyā cīvaraṃ adāsī"ti? "Saccaṃ, bhagavā"ti. "Ñātikā te, bhikkhu, aññātikā"ti? "Aññātikā, bhagavā"ti. "Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā cīvaraṃ dassasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

170. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakaṃ [pārivaṭṭakaṃ (itipi)] cīvaraṃ na denti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā amhākaṃ pārivattakaṃ cīvaraṃ na dassantī"ti! Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ dātuṃ. Bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā – anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ dātuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

171. "Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, aññatra pārivattakā, pācittiya"nti.

Смотреть Закладка

172. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Смотреть Закладка

Bhikkhunīnāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ [vikappanupagapacchimaṃ (sī.)].

Смотреть Закладка

Aññatra pārivattakāti ṭhapetvā pārivattakaṃ deti, āpatti pācittiyassa.

Смотреть Закладка

173. Aññātikāya aññātikasaññī cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa. Aññātikāya ñātikasaññī cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa.

Смотреть Закладка

Ekato upasampannāya cīvaraṃ deti, aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

Смотреть Закладка

174. Anāpatti ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhunī vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Cīvaradānasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Cīvarasibbanasikkhāpadaṃ

Смотреть Закладка

175. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī paṭṭo [paṭṭho (sī. syā.)] hoti cīvarakammaṃ kātuṃ. Aññatarā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – "sādhu me, bhante, ayyo cīvaraṃ sibbatū"ti. Atha kho āyasmā udāyī tassā bhikkhuniyā cīvaraṃ sibbitvā surattaṃ suparikammakataṃ katvā majjhe paṭibhānacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi. Atha kho sā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca – "kahaṃ taṃ, bhante, cīvara"nti? "Handa, bhagini, imaṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṅgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā bhikkhunisaṅghassa piṭṭhito piṭṭhito āgacchā"ti. Atha kho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṅgho ovādaṃ āgacchati tadā taṃ cīvaraṃ pārupitvā bhikkhunisaṅghassa piṭṭhito piṭṭhito āgacchati. Manussā ujjhāyanti khiyyanti vipācenti – "yāva chinnikā imā bhikkhuniyo dhuttikā ahirikāyo, yatra hi nāma cīvare paṭibhānacittaṃ vuṭṭhāpessantī"ti!

Смотреть Закладка

Bhikkhuniyo evamāhaṃsu – "kassidaṃ kamma"nti? "Ayyassa udāyissā"ti. "Yepi te chinnakā dhuttakā ahirikā tesampi evarūpaṃ na sobheyya, kiṃ pana ayyassa udāyissā"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ sibbissatī"ti - pe - saccaṃ kira tvaṃ, udāyi, bhikkhuniyā cīvaraṃ sibbasī"ti? "Saccaṃ, bhagavā"ti. "Ñātikā te, udāyi, aññātikā"ti? "Aññātikā, bhagavā"ti. "Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā cīvaraṃ sibbissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

176. "Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiya"nti.

Смотреть Закладка

177. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Смотреть Закладка

Sibbeyyāti sayaṃ sibbati ārāpathe ārāpathe āpatti pācittiyassa.

Смотреть Закладка

Sibbāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi sibbati, āpatti pācittiyassa.

Смотреть Закладка

178. Aññātikāya aññātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa. Aññātikāya ñātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa.

Смотреть Закладка

Ekatoupasampannāya cīvaraṃ sibbati vā sibbāpeti vā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

Смотреть Закладка

179. Anāpatti ñātikāya, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sibbati vā sibbāpeti vā, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Cīvarasibbanasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Saṃvidhānasikkhāpadaṃ

Смотреть Закладка

180. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanti. Manussā ujjhāyanti khiyyanti vipācenti – "yatheva mayaṃ sapajāpatikā āhiṇḍāma, evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya āhiṇḍantī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissantī"ti - pe - "saccaṃ kira tumhe, bhikkhave, bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjathā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha.

Смотреть Закладка

"Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

181. Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Atha kho tā bhikkhuniyo te bhikkhū etadavocuṃ – "mayampi ayyehi saddhiṃ gamissāmā"ti. "Na, bhaginī, kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. Tumhe vā paṭhamaṃ gacchatha mayaṃ vā gamissāmā"ti. "Ayyā, bhante, aggapurisā. Ayyāva paṭhamaṃ gacchantū"ti. Atha kho tāsaṃ bhikkhunīnaṃ pacchā gacchantīnaṃ antarāmagge corā acchindiṃsu ca dūsesuñca. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, satthagamanīye magge sāsaṅkasammate sappaṭibhaye bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

182. "Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

183. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

Saṃvidhāyāti – "gacchāma, bhagini, gacchāmāyya; gacchāmāyya, gacchāma, bhagini; ajja vā hiyyo vā pare vā gacchāmā"ti saṃvidahati, āpatti dukkaṭassa.

Смотреть Закладка

Antamaso gāmantarampīti kukkuṭasampāte gāme, gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe, addhayojane addhayojane āpatti pācittiyassa.

Смотреть Закладка

Aññatra samayāti ṭhapetvā samayaṃ.

Смотреть Закладка

Satthagamanīyo nāma maggo na sakkā hoti vinā satthena gantuṃ.

Смотреть Закладка

Sāsaṅkaṃ nāma tasmiṃ magge [yasmiṃ magge (?)] corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Смотреть Закладка

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti, sappaṭibhayaṃ gantvā appaṭibhayaṃ dassetvā uyyojetabbā – "gacchatha bhaginiyo"ti.

Смотреть Закладка

184. Saṃvidahite saṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa. Saṃvidahite vematiko ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa. Saṃvidahite, asaṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa.

Смотреть Закладка

Bhikkhu saṃvidahati bhikkhunī na saṃvidahati, āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. Asaṃvidahite vematiko, āpatti dukkaṭassa. Asaṃvidahite asaṃvidahitasaññī, anāpatti.

Смотреть Закладка

185. Anāpatti samaye, asaṃvidahitvā gacchati, bhikkhunī saṃvidahati, bhikkhu na saṃvidahati, visaṅketena gacchanti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Saṃvidhānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Nāvābhiruhanasikkhāpadaṃ

Смотреть Закладка

186. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ [ekanāvaṃ (syā.)] abhiruhanti. Manussā ujjhāyanti khiyyanti vipācenti – "yatheva mayaṃ sapajāpatikā nāvāya [ekanāvāya (syā.)] kīḷāma, evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya nāvāya kīḷantī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhissantī"ti - pe - "saccaṃ kira tumhe, bhikkhave, bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhathā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ[ekanāvaṃ (syā.)] abhiruheyya, uddhaṃgāminiṃ vā adhogāminiṃvā, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

187. Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge nadī taritabbā [uttaritabbā (syā.)] hoti. Atha kho tā bhikkhuniyo te bhikkhū etadavocuṃ – "mayampi ayyehi saddhiṃ uttarissāmā"ti. "Na, bhaginī, kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhituṃ; tumhe vā paṭhamaṃ uttaratha mayaṃ vā uttarissāmā"ti. "Ayyā, bhante, aggapurisā. Ayyāva paṭhamaṃ uttarantū"ti. Atha kho tāsaṃ bhikkhunīnaṃ pacchā uttarantīnaṃ corā acchindiṃsu ca dūsesuñca. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, tiriyaṃ taraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

188. "Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, pācittiya"nti.

Смотреть Закладка

189. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

Saṃvidhāyāti "abhiruhāma, bhagini, abhiruhāmāyya; abhiruhāmāyya, abhiruhāma, bhagini; ajja vā hiyyo vā pare vā abhiruhāmā"ti saṃvidahati āpatti dukkaṭassa.

Смотреть Закладка

Bhikkhuniyā abhiruḷhe bhikkhu abhiruhati, āpatti pācittiyassa. Bhikkhumhi abhiruḷhe bhikkhunī abhiruhati, āpatti pācittiyassa. Ubho vā abhiruhanti, āpatti pācittiyassa.

Смотреть Закладка

Uddhaṃgāmininti ujjavanikāya.

Смотреть Закладка

Adhogāmininti ojavanikāya.

Смотреть Закладка

Aññatra tiriyaṃ taraṇāyāti ṭhapetvā tiriyaṃ taraṇaṃ.

Смотреть Закладка

Kukkuṭasampāte gāme, gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe, aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.

Смотреть Закладка

190. Saṃvidahite saṃvidahitasaññī ekaṃ nāvaṃ abhiruhati uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa. Saṃvidahite vematiko ekaṃ nāvaṃ abhiruhati uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa. Saṃvidahite asaṃvidahitasaññī ekaṃ nāvaṃ abhiruhati uddhaṃgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa.

Смотреть Закладка

Bhikkhu saṃvidahati, bhikkhunī na saṃvidahati, āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. Asaṃvidahite vematiko, āpatti dukkaṭassa. Asaṃvidahite, asaṃvidahitasaññī, anāpatti.

Смотреть Закладка

191. Anāpatti tiriyaṃ taraṇāya, asaṃvidahitvā abhiruhanti, bhikkhunī saṃvidahati, bhikkhu na saṃvidahati, visaṅketena abhiruhanti, āpadāsu ummattakassa, ādikammissāti.

Смотреть Закладка

Nāvābhiruhanasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Paripācitasikkhāpadaṃ

Смотреть Закладка

192. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Tena ca gahapatinā therā bhikkhū nimantitā honti. Atha kho thullanandā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā taṃ gahapatiṃ etadavoca – "kimidaṃ, gahapati, pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyatta"nti? "Therā mayā, ayye, nimantitā"ti. "Ke pana te, gahapati, therā"ti? "Ayyo sāriputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhiko ayyo mahākappino ayyo mahācundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhulo"ti. "Kiṃ pana tvaṃ, gahapati, mahānāge tiṭṭhamāne ceṭake nimantesī"ti?

Смотреть Закладка

"Ke pana te, ayye, mahānāgā"ti? "Ayyo devadatto ayyo kokāliko ayyo kaṭamodakatissako [kaṭamorakatissako (sī.) katamorakatissako (syā.)] ayyo khaṇḍadeviyā putto ayyo samuddadatto"ti. Ayaṃ carahi thullanandāya bhikkhuniyā antarā kathā vippakatā, atha te therā bhikkhū pavisiṃsu. "Saccaṃ mahānāgā kho tayā, gahapati, nimantitā"ti. "Idāneva kho tvaṃ, ayye, ceṭake akāsi; idāni mahānāge"ti. Gharato ca nikkaḍḍhi, niccabhattañca pacchindi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma devadatto jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjissatī"ti - pe - "saccaṃ kira tvaṃ, devadatta, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjasī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

193. Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaṃ agamāsi. Manussā – "cirassampi bhadanto āgato"ti sakkaccaṃ bhattaṃ akaṃsu. Tassa kulassa kulūpikā bhikkhunī te manusse etadavoca – "dethayyassa, āvuso, bhatta"nti. Atha kho so bhikkhu – "bhagavatā paṭikkhittaṃ jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjitu"nti kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituṃ, chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, pubbe gihisamārambhe jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

194. "Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, aññatra pubbe gihisamārambhā, pācittiya"nti.

Смотреть Закладка

195. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānātināma sāmaṃ vā jānāti aññe vā tassa ārocenti sā vā āroceti.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ – "ayyo bhāṇako, ayyo bahussuto, ayyo suttantiko, ayyo vinayadharo, ayyo dhammakathiko, detha ayyassa, karotha ayyassā"ti esā paripāceti nāma.

Смотреть Закладка

Piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ.

Смотреть Закладка

Aññatra pubbe gihisamārambhāti ṭhapetvā gihisamārambhaṃ.

Смотреть Закладка

Gihisamārambho nāma ñātakā vā honti pavāritā vā pakatipaṭiyattaṃ vā.

Смотреть Закладка

Aññatra pubbe gihisamārambhā bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre, āpatti pācittiyassa.

Смотреть Закладка

196. Paripācite paripācitasaññī bhuñjati, aññatra pubbe gihisamārambhā, āpatti pācittiyassa. Paripācite vematiko bhuñjati, aññatra pubbe gihisamārambhā, āpatti dukkaṭassa. Paripācite aparipācitasaññī bhuñjati, aññatra pubbe gihisamārambhā, anāpatti. Ekatoupasampannāya paripācitaṃ bhuñjati, aññatra pubbe gihisamārambhā, āpatti dukkaṭassa. Aparipācite paripācitasaññī, āpatti dukkaṭassa. Aparipācitte vematiko, āpatti dukkaṭassa. Aparipācite aparipācitasaññī, anāpatti.

Смотреть Закладка

197. Anāpatti pubbe gihisamārambhe, sikkhamānā paripāceti, sāmaṇerī paripāceti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paripācitasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Rahonisajjasikkhāpadaṃ

Смотреть Закладка

198. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati, āyasmāpi udāyī tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessatī"ti - pe - saccaṃ kira tvaṃ, udāyi, bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

199. "Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya"nti.

Смотреть Закладка

200. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

Eko ekāyāti bhikkhu ceva hoti bhikkhunī ca.

Смотреть Закладка

[pāci. 286, 291; pārā. 445,454] Rahonāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Смотреть Закладка

Nisajjaṃkappeyyāti bhikkhuniyā nisinnāya bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa.

Смотреть Закладка

Bhikkhu nisinne bhikkhunī upanisinnā vā hoti upanipannā vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Смотреть Закладка

201. Raho rahosaññī eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa. Raho vematiko eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa. Raho arahosaññī eko ekāya nisajjaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Araho rahosaññī, āpatti dukkaṭassa. Araho vematiko, āpatti dukkaṭassa. Araho arahosaññī, anāpatti.

Смотреть Закладка

202. Anāpatti yo koci viññū dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññavihito nisīdati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Rahonisajjasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Ovādavaggo tatiyo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Asammataatthaṅgatū, passayāmisadānena;

Смотреть Закладка

Sibbati addhānaṃ nāvaṃ bhuñjeyya, eko ekāya te dasāti.

Смотреть Закладка

4. Bhojanavaggo

Смотреть Закладка

1. Āvasathapiṇḍasikkhāpadaṃ

Смотреть Закладка

203. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā avidūre aññatarassa pūgassa āvasathapiṇḍo paññatto hoti. Chabbaggiyā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ agamaṃsu. Manussā – "cirassampi bhadantā āgatā"ti te sakkaccaṃ parivisiṃsu. Atha kho chabbaggiyā bhikkhū dutiyampi divasaṃ - pe - tatiyampi divasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisitvā piṇḍaṃ alabhamānā āvasathaṃ gantvā bhuñjiṃsu. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "kiṃ mayaṃ karissāma ārāmaṃ gantvā! Hiyyopi idheva āgantabbaṃ bhavissatī"ti, tattheva anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjanti. Titthiyā apasakkanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissanti! Nayimesaññeva āvasathapiṇḍo paññatto; sabbesaññeva āvasathapiṇḍo paññatto"ti.

Смотреть Закладка

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – kathañhi nāma chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissantīti - pe - saccaṃ kira tumhe, bhikkhave, anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttariṃ bhuñjeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

204. Tena kho pana samayena āyasmā sāriputto kosalesu janapade sāvatthiṃ gacchanto yena aññataro āvasatho tenupasaṅkami. Manussā – "cirassampi thero āgato"ti sakkaccaṃ parivisiṃsu. Atha kho āyasmato sāriputtassa bhuttāvissa kharo ābādho uppajji, nāsakkhi tamhā āvasathā pakkamituṃ. Atha kho te manussā dutiyampi divasaṃ āyasmantaṃ sāriputtaṃ etadavocuṃ – "bhuñjatha, bhante"ti. Atha kho āyasmā sāriputto – "bhagavatā paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjitu"nti kukkuccāyanto na paṭiggahesi; chinnabhatto ahosi. Atha kho āyasmā sāriputto sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

205. "Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiya"nti.

Смотреть Закладка

206. Agilānonāma sakkoti tamhā āvasathā pakkamituṃ.

Смотреть Закладка

Gilāno nāma na sakkoti tamhā āvasathā pakkamituṃ.

Смотреть Закладка

Āvasathapiṇḍonāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ – sālāya vā maṇḍape vā rukkhamūle vā ajjhokāse vā anodissa yāvadattho paññatto hoti. Agilānena bhikkhunā sakiṃ bhuñjitabbo. Tato ce uttari 'bhuñjissāmī'ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

207. Agilāno agilānasaññī tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. Agilāno vematiko tatuttari āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa. Agilāno gilānasaññī tatuttariṃ āvasathapiṇḍaṃ bhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko āpatti dukkaṭassa. Gilāno gilānasaññī, anāpatti.

Смотреть Закладка

208. Anāpatti gilānassa, agilāno sakiṃ bhuñjati, gacchanto, vā āgacchanto vā bhuñjati, sāmikā nimantetvā bhojenti, odissa paññatto hoti, na yāvadattho paññatto hoti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Āvasathapiṇḍasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Gaṇabhojanasikkhāpadaṃ

Смотреть Закладка

209. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī"ti - pe - saccaṃ kira tvaṃ, devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, sapariso kulesu viññāpetvā viññāpetvā bhuñjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

210. Tena kho pana samayena manussā gilāne bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

211. Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā bhikkhū nimantenti – "bhojetvā cīvarena acchādessāmā"ti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Cīvaraṃ parittaṃ uppajjati. Bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

212. Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, cīvarakārasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

213. Tena kho pana samayena bhikkhū manussehi saddhiṃ addhānaṃ gacchanti. Atha kho te bhikkhū te manusse etadavocuṃ – "muhuttaṃ, āvuso, āgametha; piṇḍāya carissāmā"ti. Te evamāhaṃsu – "idheva, bhante, bhuñjathā"ti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, addhānagamanasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

214. Tena kho pana samayena bhikkhū manussehi saddhiṃ nāvāya gacchanti. Atha kho te bhikkhū te manusse etadavocuṃ – "muhuttaṃ, āvuso, tīraṃ upanetha; piṇḍāya carissāmā"ti. Te evamāhaṃsu – "idheva, bhante, bhuñjathā"ti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, nāvābhiruhanasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

215. Tena 0 kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū rājagahaṃ āgacchanti bhagavantaṃ dassanāya. Manussā nānāverajjake bhikkhū passitvā bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, mahāsamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Gaṇabhojane ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

216. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti. Atha kho so ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – "icchāmahaṃ, mahārāja, sabbapāsaṇḍikabhattaṃ kātu"nti. "Sace tvaṃ, bhante, buddhappamukhaṃ bhikkhusaṅghaṃ paṭhamaṃ bhojeyyāsi". "Evaṃ kareyyāmī"ti. Atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesi – "adhivāsentu me bhikkhū svātanāya bhatta"nti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā gaṇabhojana"nti. Atha kho so ājīvako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so ājīvako bhagavantaṃ etadavoca – "bhavampi gotamo pabbajito, ahampi pabbajito; arahati pabbajito pabbajitassa piṇḍaṃ paṭiggahetuṃ. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so ājīvako bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, samaṇabhattasamaye gaṇabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

217. Gaṇabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

218. Gaṇabhojanaṃnāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti. Etaṃ gaṇabhojanaṃ nāma.

Смотреть Закладка

Aññatra samayāti ṭhapetvā samayaṃ.

Смотреть Закладка

Gilānasamayonāma antamaso pādāpi phalitā [phālitā (syā. ka.)] honti. "Gilānasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā. "Cīvaradānasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

Cīvarakārasamayo nāma cīvare kayiramāne. "Cīvarakārasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

Addhānagamanasamayonāma "addhayojanaṃ gacchissāmī"ti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena bhuñjitabbaṃ.

Смотреть Закладка

Nāvābhiruhanasamayo nāma "nāvaṃ abhiruhissāmī"ti bhuñjitabbaṃ, āruḷhena bhuñjitabbaṃ, oruḷhena bhuñjitabbaṃ.

Смотреть Закладка

Mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, catutthe āgate na yāpenti. "Mahāsamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

Samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti. "Samaṇabhattasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

"Aññatra samayā bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

219. Gaṇabhojane gaṇabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa. Gaṇabhojane vematiko, aññatra samayā, bhuñjati, āpatti pācittiyassa. Gaṇabhojane nagaṇabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Nagaṇabhojane gaṇabhojanasaññī, āpatti dukkaṭassa. Nagaṇabhojane vematiko, āpatti dukkaṭassa. Nagaṇabhojane nagaṇabhojanasaññī, anāpatti.

Смотреть Закладка

220. Anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Gaṇabhojanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Paramparabhojanasikkhāpadaṃ

Смотреть Закладка

221. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi adhiṭṭhitā hoti. Atha kho aññatarassa daliddassa kammakārassa [kammakarassa (sī.)] etadahosi – "na kho idaṃ orakaṃ bhavissati yathayime manussā sakkaccaṃ bhattaṃ karonti; yaṃnūnāhampi bhattaṃ kareyya"nti. Atha kho so daliddo kammakāro yena kirapatiko tenupasaṅkami; upasaṅkamitvā taṃ kirapatikaṃ etadavoca – "icchāmahaṃ, ayyaputta, buddhappamukhassa bhikkhusaṅghassa bhattaṃ kātuṃ. Dehi me vetana"nti. Sopi kho kirapatiko saddho hoti pasanno. Atha kho so kirapatiko tassa daliddassa kammakārassa abbhātirekaṃ [atirekaṃ (syā.)] vetanaṃ adāsi. Atha kho so daliddo kammakāro yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so daliddo kammakāro bhagavantaṃ etadavoca – "adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho, āvuso, bhikkhusaṅgho. Jānāhī"ti. "Hotu [hotu me (ka.)] bhante, mahā bhikkhusaṅgho. Bahū me badarā paṭiyattā badaramissena peyyā paripūrissantī"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Смотреть Закладка

Atha kho so daliddo kammakāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Assosuṃ kho bhikkhū – "daliddena kira kammakārena svātanāya buddhappamukho bhikkhusaṅgho nimantito, badaramissena peyyā paripūrissantī"ti. Te kālasseva piṇḍāya caritvā bhuñjiṃsu. Assosuṃ kho manussā – "daliddena kira kammakārena buddhappamukho bhikkhusaṅgho nimantito"ti. Te daliddassa kammakārassa pahūtaṃ khādanīyaṃ bhojanīyaṃ abhihariṃsu. Atha kho so daliddo kammakāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – "kālo, bhante, niṭṭhitaṃ bhatta"nti.

Смотреть Закладка

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa daliddassa kammakārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho so daliddo kammakāro bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu – "thokaṃ, āvuso, dehi. Thokaṃ, āvuso, dehī"ti. "Mā kho tumhe, bhante, 'ayaṃ daliddo kammakāro'ti thokaṃ thokaṃ paṭiggaṇhittha. Pahūtaṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ.

Смотреть Закладка

Paṭiggaṇhatha, bhante, yāvadattha"nti. "Na kho mayaṃ, āvuso, etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma. Apica, mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā; tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmā"ti.

Смотреть Закладка

Atha kho so daliddo kammakāro ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā mayā nimantitā aññatra bhuñjissanti! Na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti? Assosuṃ kho bhikkhū tassa daliddassa kammakārassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū aññatra nimantitā aññatra bhuñjissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhū aññatra nimantitā aññatra bhuñjantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā aññatra nimantitā aññatra bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Paramparabhojanepācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

222. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Aññataro bhikkhu piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – "bhuñjāhi, āvuso"ti. "Alaṃ, āvuso, atthi me bhattapaccāsā"ti. Tassa bhikkhuno piṇḍapāto ussūre [ussūrena (ka.)] āharīyittha. So bhikkhu na cittarūpaṃ bhuñji. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Paramparabhojane,aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

223. Tena kho pana samayena manussā cīvaradānasamaye sacīvarabhattaṃ paṭiyādetvā [paṭiyādāpetvā (itipi)] bhikkhū nimantenti – "bhojetvā cīvarena acchādessāmā"ti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā paramparabhojana"nti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, cīvaradānasamaye paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Paramparabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

224. Tena kho pana samayena manussā cīvarakārake bhikkhū bhattena nimantenti. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā paramparabhojana"nti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, cīvarakārasamaye paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

225. "Paramparabhojane, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānasamayo, cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

226. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataraṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā bhagavato ca āyasmato ca ānandassa bhojanaṃ adaṃsu. Āyasmā ānando kukkuccāyanto na paṭiggaṇhāti. "Gaṇhāhi [patigaṇhāhi (sī.)], ānandā"ti. "Alaṃ, bhagavā, atthi me bhattapaccāsā"ti. "Tenahānanda, vikappetvā gaṇhāhī"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, vikappetvā [bhattapaccāsaṃ vikappetvā (syā.)] paramparabhojanaṃ bhuñjituṃ. Evañca pana, bhikkhave, vikappetabbaṃ – 'mayhaṃ bhattapaccāsaṃ itthannāmassa dammī"'ti.

Смотреть Закладка

227. Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāma.

Смотреть Закладка

Aññatra samayāti ṭhapetvā samayaṃ.

Смотреть Закладка

Gilānasamayo nāma na sakkoti ekāsane nisinno yāvadatthaṃ bhuñjituṃ. "Gilānasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā. "Cīvaradānasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

Cīvarakārasamayo nāma cīvare kayiramāne. "Cīvarakārasamayo"ti bhuñjitabbaṃ.

Смотреть Закладка

"Aññatra samayā bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

228. Paramparabhojane paramparabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa. Paramparabhojane vematiko, aññatra samayā, bhuñjati, āpatti pācittiyassa. Paramparabhojane naparamparabhojanasaññī, aññatra samayā, bhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Naparamparabhojane paramparabhojanasaññī, āpatti dukkaṭassa. Naparamparabhojane vematiko, āpatti dukkaṭassa. Naparamparabhojane naparamparabhojanasaññī, anāpatti.

Смотреть Закладка

229. Anāpatti samaye, vikappetvā bhuñjati, dve tayo nimantane ekato bhuñjati, nimantanapaṭipāṭiyā bhuñjati, sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati, sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati, nimantiyamāno bhikkhaṃ gahessāmīti bhaṇati, niccabhatte, salākabhatte, pakkhike, uposathike, pāṭipadike, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paramparabhojanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Kāṇamātusikkhāpadaṃ

Смотреть Закладка

230. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kāṇamātā upāsikā saddhā hoti pasannā. Kāṇā gāmake aññatarassa purisassa dinnā hoti. Atha kho kāṇā mātugharaṃ agamāsi kenacideva karaṇīyena. Atha kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi – "āgacchatu kāṇā, icchāmi kāṇāya āgata"nti. Atha kho kāṇamātā upāsikā "kismiṃ viya rittahatthaṃ gantu"nti pūvaṃ [pūpaṃ (ṇvādimoggallāne)] paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Dutiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi – "āgacchatu kāṇā, icchāmi kāṇāya āgata"nti. Dutiyampi kho kāṇamātā upāsikā "kismiṃ viya rittahattaṃ gantu"nti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Tatiyampi kho kāṇāya sāmiko kāṇāya santike dūtaṃ pāhesi – "āgacchatu kāṇā, icchāmi kāṇāya āgataṃ. Sace kāṇā nāgacchissati, ahaṃ aññaṃ pajāpatiṃ ānessāmī"ti. Tatiyampi kho kāṇamātā upāsikā kismiṃ viya rittahatthaṃ gantunti pūvaṃ paci. Pakke pūve aññataro piṇḍacāriko bhikkhu kāṇamātāya upāsikāya nivesanaṃ pāvisi. Atha kho kāṇamātā upāsikā tassa bhikkhuno pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassapi pūvaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Atha kho kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi.

Смотреть Закладка

Assosi kho kāṇā – "tena kira purisena aññā pajāpati ānītā"ti. Sā rodantī aṭṭhāsi. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāṇamātāya upāsikāya nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāṇamātā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāṇamātaraṃ upāsikaṃ bhagavā etadavoca – "kissāyaṃ kāṇā rodatī"ti? Atha kho kāṇamātā upāsikā bhagavato etamatthaṃ ārocesi. Atha kho bhagavā kāṇamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Смотреть Закладка

231. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro piṇḍacāriko bhikkhu taṃ satthaṃ piṇḍāya pāvisi. Aññataro upāsako tassa bhikkhuno sattuṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi sattuṃ dāpesi. So nikkhamitvā aññassa ācikkhi. Tassapi sattuṃ dāpesi. Yathāpaṭiyattaṃ pātheyyaṃ parikkhayaṃ agamāsi. Atha kho so upāsako te manusse etadavoca – "ajjaṇho, ayyā, āgametha, yathāpaṭiyattaṃ pātheyyaṃ ayyānaṃ dinnaṃ. Pātheyyaṃ paṭiyādessāmī"ti. "Nāyyo [nāyya (syā.)] sakkā āgametuṃ, payāto sattho"ti agamaṃsu. Atha kho tassa upāsakassa pātheyyaṃ paṭiyādetvā pacchā gacchantassa corā acchindiṃsu. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti! Ayaṃ imesaṃ datvā pacchā gacchanto corehi acchinno"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya - pe - vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

232. "Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā tato ce uttari paṭiggaṇheyya pācittiyaṃ. Dvattipattapūre ti.

Смотреть Закладка

233. Bhikkhuṃ paneva kulaṃ upagatanti kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Смотреть Закладка

Upagatanti tattha gataṃ.

Смотреть Закладка

Pūvaṃ nāma yaṃkiñci paheṇakatthāya paṭiyattaṃ.

Смотреть Закладка

Manthaṃ nāma yaṃkiñci pātheyyatthāya paṭiyattaṃ.

Смотреть Закладка

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Смотреть Закладка

Ākaṅkhamānenāti icchamānena.

Смотреть Закладка

Dvattipattapūrā paṭiggahetabbāti dvetayo pattapūrā paṭiggahetabbā.

Смотреть Закладка

Tatoce uttari paṭigaṇheyyāti tatuttari paṭiggaṇhāti, āpatti pācittiyassa.

Смотреть Закладка

Dvattipattapūre paṭiggahetvā tato nikkhamantena bhikkhuṃ passitvā ācikkhitabbaṃ – "amutra mayā dvattipattapūrā paṭiggahitā, mā kho tattha paṭiggaṇhī"ti. Sace passitvā na ācikkhati, āpatti dukkaṭassa. Sace ācikkhite paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

Tatonīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti paṭikkamanaṃ nīharitvā saṃvibhajitabbaṃ.

Смотреть Закладка

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

Смотреть Закладка

234. Atirekadvattipattapūre atirekasaññī paṭiggaṇhāti, āpatti pācittiyassa. Atirekadvattipattapūre vematiko paṭiggaṇhāti, āpatti pācittiyassa. Atirekadvattipattapūre ūnakasaññī paṭiggaṇhāti, āpatti pācittiyassa.

Смотреть Закладка

Ūnakadvattipattapūre atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipattapūre vematiko, āpatti dukkaṭassa. Ūnakadvattipattapūre ūnakasaññī, anāpatti.

Смотреть Закладка

235. Anāpatti dvattipattapūre paṭiggaṇhāti, ūnakadvattipattapūre paṭiggaṇhāti, na paheṇakatthāya na pātheyyatthāya paṭiyattaṃ denti, paheṇakatthāya vā pātheyyatthāya vā paṭiyattasesakaṃ denti, gamane paṭippassaddhe denti, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Смотреть Закладка

Kāṇamātusikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Paṭhamapavāraṇāsikkhāpadaṃ

Смотреть Закладка

236. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā bhojesi. Bhikkhū bhuttāvī pavāritā ñātikulāni gantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake [paṭivisake (yojanā)] etadavoca – "bhikkhū mayā ayyā santappitā. Etha, tumhepi santappessāmī"ti. Te evamāhaṃsu – "kiṃ tvaṃ, ayyo [ayya (syā.)], amhe santappessasi? Yepi tayā nimantitā tepi amhākaṃ gharāni āgantvā ekacce bhuñjiṃsu ekacce piṇḍapātaṃ ādāya agamaṃsū"ti!

Смотреть Закладка

Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti! Na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti! Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū bhuttāvī pavāritā aññatra bhuñjissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhū bhuttāvī pavāritā aññatra bhuñjantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā bhuttāvī pavāritā aññatra bhuñjissanti ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu bhuttāvī pavārito khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

237. Tena kho pana samayena bhikkhū gilānānaṃ bhikkhūnaṃ paṇīte piṇḍapāte nīharanti. Gilānā na cittarūpaṃ bhuñjanti. Tāni bhikkhū chaṭṭenti. Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi – "kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo kākoravasaddo"ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Bhuñjeyyuṃ panānanda, bhikkhū gilānātiritta"nti. "Na bhuñjeyyuṃ, bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi bhikkhave, gilānassa ca agilānassa ca atirittaṃ bhuñjituṃ. Evañca pana, bhikkhave, atirittaṃ kātabbaṃ – "alametaṃ sabba"nti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

238. "Yopana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya"nti.

Смотреть Закладка

239. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ antamaso kusaggenapi bhuttaṃ hoti.

Смотреть Закладка

Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati.

Смотреть Закладка

Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti, "alametaṃ sabbanti avuttaṃ hoti, na gilānātirittaṃ hoti" – etaṃ anatirittaṃ nāma.

Смотреть Закладка

Atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, "alametaṃ sabba"nti vuttaṃ hoti, gilānātirittaṃ hoti – etaṃ atirittaṃ nāma.

Смотреть Закладка

Khādanīyaṃnāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

"Khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

240. Anatiritte anatirittasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Anatiritte vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Anatiritte atirittasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Atiritte anatirittasaññī, āpatti dukkaṭassa. Atiritte vematiko, āpatti dukkaṭassa. Atiritte atirittasaññī, anāpatti.

Смотреть Закладка

241. Anāpatti atirittaṃ kārāpetvā bhuñjati, "atirittaṃ kārāpetvā bhuñjissāmī"ti paṭiggaṇhāti, aññassatthāya haranto gacchati, gilānassa sesakaṃ bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paṭhamapavāraṇāsikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Dutiyapavāraṇāsikkhāpadaṃ

Смотреть Закладка

242. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū kosalesu janapade sāvatthiṃ addhānamaggappaṭipannā honti. Eko bhikkhu anācāraṃ ācarati. Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca – "māvuso, evarūpamakāsi, netaṃ kappatī"ti. So tasmiṃ upanandhi. Atha kho te bhikkhū sāvatthiṃ agamaṃsu. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghabhattaṃ hoti. Dutiyo bhikkhu bhuttāvī pavārito hoti. Upanaddho [upanandho (ka.)] bhikkhu ñātikulaṃ gantvā piṇḍapātaṃ ādāya yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca – "bhuñjāhi, āvuso"ti. "Alaṃ, āvuso, paripuṇṇomhī"ti. "Sundaro, āvuso, piṇḍapāto, bhuñjāhī"ti. Atha kho so bhikkhu tena bhikkhunā nippīḷiyamāno taṃ piṇḍapātaṃ bhuñji. Upanaddho bhikkhu taṃ bhikkhuṃ etadavoca – "tvampi [tvaṃ hi (syā.)] nāma, āvuso, maṃ vattabbaṃ maññasi yaṃ tvaṃ bhuttāvī pavārito anatirittaṃ bhojanaṃ bhuñjasī"ti. "Nanu, āvuso, ācikkhitabba"nti. "Nanu, āvuso, pucchitabba"nti.

Смотреть Закладка

Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressatī" ti - pe - saccaṃ kira tvaṃ, bhikkhu, bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāresīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanena abhihaṭṭhuṃ pavāressasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

243. "Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya – 'handa, bhikkhu, khāda vā bhuñja vā'ti, jānaṃ āsādanāpekkho, bhuttasmiṃ, pācittiya"nti.

Смотреть Закладка

244. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunti aññaṃ bhikkhuṃ.

Смотреть Закладка

Bhuttāvī nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ, antamaso kusaggenapi bhuttaṃ hoti.

Смотреть Закладка

Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati.

Смотреть Закладка

Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā vuṭṭhitena kataṃ hoti, "alametaṃ sabba"nti avuttaṃ hoti, na gilānātirittaṃ hoti – etaṃ anatirittaṃ nāma.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Смотреть Закладка

Jānātināma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Āsādanāpekkhoti "iminā imaṃ codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅku karissāmī"ti abhiharati, āpatti dukkaṭassa. Tassa vacanena "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.

Смотреть Закладка

245. Pavārite pavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, āpatti pācittiyassa. Pavārite vematiko anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, āpatti dukkaṭassa. Pavārite appavāritasaññī anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreti, anāpatti. Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya abhiharati, āpatti dukkaṭassa. Tassa vacanena "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Appavārite pavāritasaññī, āpatti dukkaṭassa. Appavārite vematiko, āpatti dukkaṭassa. Appavārite appavāritasaññī, anāpatti.

Смотреть Закладка

246. Anāpatti atirittaṃ kārāpetvā deti, "atirittaṃ kārāpetvā bhuñjāhī"ti deti, aññassatthāya haranto gacchāhīti deti, gilānassa sesakaṃ deti, "yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjā"ti deti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dutiyapavāraṇāsikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Vikālabhojanasikkhāpadaṃ

Смотреть Закладка

247. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Sattarasavaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. Manussā sattarasavaggiye bhikkhū passitvā nahāpetvā vilimpetvā bhojetvā khādanīyaṃ adaṃsu. Sattarasavaggiyā bhikkhū khādanīyaṃ ādāya ārāmaṃ gantvā chabbaggiye bhikkhū etadavocuṃ – "gaṇhāthāvuso, khādanīyaṃ khādathā"ti. "Kuto tumhehi, āvuso, khādanīyaṃ laddha"nti? Sattarasavaggiyā bhikkhū chabbaggiyānaṃ bhikkhūnaṃ etamatthaṃ ārocesuṃ. "Kiṃ pana tumhe, āvuso, vikāle bhojanaṃ bhuñjathā"ti? "Evamāvuso"ti. Chabbaggiyā bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantī"ti! Atha kho chabbaggiyā bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, vikāle bhojanaṃ bhuñjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, vikāle bhojanaṃ bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

248. Yopana bhikkhu vikāle khādanīyaṃvā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya"nti.

Смотреть Закладка

249. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

"Khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

250. Vikāle vikālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Vikāle vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Vikāle kālasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Kāle vikālasaññī, āpatti dukkaṭassa. Kāle vematiko, āpatti dukkaṭassa. Kāle kālasaññī, anāpatti.

Смотреть Закладка

251. Anāpatti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Vikālabhojanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Sannidhikārakasikkhāpadaṃ

Смотреть Закладка

252. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato ānandassa upajjhāyo āyasmā belaṭṭhasīso [belaṭṭhisīso (sī.) veḷaṭṭhasīso (syā.)] araññe viharati. So piṇḍāya caritvā sukkhakuraṃ ārāmaṃ haritvā sukkhāpetvā nikkhipati. Yadā āhārena attho hoti, tadā udakena temetvā temetvā bhuñjati, cirena gāmaṃ piṇḍāya pavisati. Bhikkhū āyasmantaṃ belaṭṭhasīsaṃ etadavocuṃ – "kissa tvaṃ, āvuso, cirena gāmaṃ piṇḍāya pavisasī"ti? Atha kho āyasmā belaṭṭhasīso bhikkhūnaṃ etamatthaṃ ārocesi. "Kiṃ pana tvaṃ, āvuso, sannidhikārakaṃ bhojanaṃ bhuñjasī"ti? "Evamāvuso"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñjissatī"ti - pe - saccaṃ kira tvaṃ, belaṭṭhasīsa, sannidhikārakaṃ bhojanaṃ bhuñjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, belaṭṭhasīsa, sannidhikārakaṃ bhojanaṃ bhuñjissasi! Netaṃ, belaṭṭhasīsa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

253. "Yopana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vākhādeyya vā bhuñjeyya vā, pācittiya"nti.

Смотреть Закладка

254. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajju khāditaṃ hoti.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

"Khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

255. Sannidhikārake sannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Sannidhikārake vematiko khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Asannidhikārake sannidhikārakasaññī, āpatti dukkaṭassa. Asannidhikārake vematiko, āpatti dukkaṭassa. Asannidhikārake asannidhikārakasaññī, anāpatti.

Смотреть Закладка

256. Anāpatti yāvakālikaṃ yāvakāle nidahitvā bhuñjati, yāmakālikaṃ yāme nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjati, yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sannidhikārakasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Paṇītabhojanasikkhāpadaṃ

Смотреть Закладка

257. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā paṇītabhojanāni attano atthāya viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī"ti!! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, paṇītabhojanāni attano atthāya viññāpetvā bhuñjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, paṇītabhojanāni attano atthāya viññāpetvā bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni attano atthāya viññāpetvābhuñjeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

258. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – "kaccāvuso khamanīyaṃ, kacci yāpanīya"nti? "Pubbe mayaṃ, āvuso, paṇītabhojanāni attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti; idāni pana "bhagavatā paṭikkhitta"nti kukkuccāyantā na viññāpema, tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā paṇītabhojanāni attano atthāya viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

259. "Yānikho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ maccho maṃsaṃ khīraṃ dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiya"nti.

Смотреть Закладка

260. Yāni kho pana tāni paṇītabhojanānīti sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā, yesaṃ maṃsaṃ kappati tesaṃ sappi.

Смотреть Закладка

Navanītaṃ nāma tesaññeva navanītaṃ.

Смотреть Закладка

Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ.

Смотреть Закладка

Madhunāma makkhikāmadhu.

Смотреть Закладка

Phāṇitaṃ nāma ucchumhā nibbattaṃ.

Смотреть Закладка

Maccho nāma udako [udakacaro (syā. ka.)] vuccati.

Смотреть Закладка

Maṃsaṃ nāma yesaṃ maṃsaṃ kappati, tesaṃ maṃsaṃ.

Смотреть Закладка

Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā, yesaṃ maṃsaṃ kappati, tesaṃ khīraṃ.

Смотреть Закладка

Dadhi nāma tesaññeva dadhi.

Смотреть Закладка

Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Evarūpāni paṇītabhojanānīti tathārūpāni paṇītabhojanāni.

Смотреть Закладка

Agilāno nāma yassa vinā paṇītabhojanāni phāsu hoti.

Смотреть Закладка

Gilāno nāma yassa vinā paṇītabhojanāni na phāsu hoti.

Смотреть Закладка

Agilāno attano atthāya viññāpeti, payoge [payoge payoge (ka.)] dukkaṭaṃ. Paṭilābhena "bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

261. Agilāno agilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Agilāno vematiko paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Agilāno gilānasaññī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko, āpatti dukkaṭassa. Gilāno gilānasaññī anāpatti.

Смотреть Закладка

262. Anāpatti gilānassa, gilāno hutvā viññāpetvā agilāno bhuñjati, gilānassa sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paṇītabhojanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Dantaponasikkhāpadaṃ

Смотреть Закладка

263. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko susāne viharati. So manussehi diyyamānaṃ na icchati paṭiggahetuṃ, susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjati [bhuñjati (syā.)]. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayaṃ bhikkhu amhākaṃ ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjissati! Theroyaṃ bhikkhu vaṭharo manussamaṃsaṃ maññe khādatī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āharissatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, adinnaṃ mukhadvāraṃ āhāraṃ āharasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, adinnaṃ mukhadvāraṃ āhāraṃ āharissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

264. Tena kho pana samayena bhikkhū udakadantapone [udakadantapoṇe (syā. ka.)] kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ - pe - "anujānāmi, bhikkhave, udakadantaponaṃ sāmaṃ gahetvā paribhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

265. "Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya, aññatra udakadantaponā, pācittiya"nti.

Смотреть Закладка

266. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Adinnaṃ nāma appaṭiggahitakaṃ vuccati.

Смотреть Закладка

Dinnaṃ nāma kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti, etaṃ dinnaṃ nāma.

Смотреть Закладка

Āhāro nāma udakadantaponaṃ ṭhapetvā yaṃkiñci ajjhoharaṇīyaṃ, eso āhāro nāma.

Смотреть Закладка

Aññatra udakadantaponāti ṭhapetvā udakadantaponaṃ.

Смотреть Закладка

"Khādissāmi bhuñjissāmī"ti gaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

267. Appaṭiggahitake appaṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa. Appaṭiggahitake vematiko adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa. Appaṭiggahitake paṭiggahitakasaññī adinnaṃ mukhadvāraṃ āhāraṃ āhāreti, aññatra udakadantaponā, āpatti pācittiyassa.

Смотреть Закладка

Paṭiggahitake appaṭiggahitakasaññī, āpatti dukkaṭassa. Paṭiggahitake vematiko, āpatti dukkaṭassa. Paṭiggahitake paṭiggahitakasaññī, anāpatti.

Смотреть Закладка

268. Anāpatti udakadantapone, cattāri mahāvikatāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dantaponasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Bhojanavaggo catuttho.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Piṇḍo gaṇaṃ paraṃ pūvaṃ, dve ca vuttā pavāraṇā;

Смотреть Закладка

Vikāle sannidhī khīraṃ, dantaponena te dasāti.

Смотреть Закладка

5. Acelakavaggo

Смотреть Закладка

1. Acelakasikkhāpadaṃ

Смотреть Закладка

269. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena saṅghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, vighāsādānaṃ pūvaṃ dehī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ – "jāro te eso samaṇo"ti. "Na me so samaṇo jāro, ekaṃ maññamāno dve pūve adāsī"ti. Dutiyampi kho - pe - tatiyampi kho āyasmā ānando ekekaṃ pūvaṃ dento tassāyeva paribbājikāya ekaṃ maññamāno dve pūve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ – "jāro te eso samaṇo"ti. "Na me so samaṇo jāro, ekaṃ maññamāno dve pūve adāsī"ti. "Jāro na jāro"ti bhaṇḍiṃsu. Aññataropi ājīvako parivesanaṃ agamāsi. Aññataro bhikkhu pahūtena sappinā odanaṃ madditvā tassa ājīvakassa mahantaṃ piṇḍaṃ adāsi. Atha kho so ājīvako taṃ piṇḍaṃ ādāya agamāsi. Aññataro ājīvako taṃ ājīvakaṃ etadavoca – "kuto tayā, āvuso, piṇḍo laddho"ti? "Tassāvuso, samaṇassa gotamassa muṇḍagahapatikassa parivesanāya laddho"ti.

Смотреть Закладка

Assosuṃ kho upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ. Atha kho te upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etadavocuṃ – "ime, bhante, titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa. Sādhu, bhante, ayyā titthiyānaṃ sahatthā na dadeyyu"nti. Atha kho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya - pe - saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

270. "Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā nti.

Смотреть Закладка

271. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Acelako nāma yo koci paribbājakasamāpanno naggo.

Смотреть Закладка

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Смотреть Закладка

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃnāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

Dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa.

Смотреть Закладка

272. Titthiye titthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa. Titthiye vematiko sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa. Titthiye atitthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa.

Смотреть Закладка

Udakadantaponaṃ deti, āpatti dukkaṭassa. Atitthiye titthiyasaññī, āpatti dukkaṭassa. Atitthiye vematiko, āpatti dukkaṭassa. Atitthiye atitthiyasaññī, anāpatti.

Смотреть Закладка

273. Anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Acelakasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Uyyojanasikkhāpadaṃ

Смотреть Закладка

274. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca – "ehāvuso, gāmaṃ piṇḍāya pavisissāmā"ti. Tassa adāpetvā uyyojesi – "gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī"ti. Atha kho so bhikkhu upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, paṭikkamanepi bhattavissaggaṃ na sambhāvesi, chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā upanando sakyaputto bhikkhuṃ – 'ehāvuso, gāmaṃ piṇḍāya pavisissāmā'ti tassa adāpetvā uyyojessatī"ti - pe - saccaṃ kira tvaṃ, upananda, bhikkhuṃ – "ehāvuso, gāmaṃ piṇḍāya pavisissāmā"ti tassa adāpetvā uyyojesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, bhikkhuṃ – "ehāvuso, gāmaṃ piṇḍāya pavisissāmā"ti tassa adāpetvā uyyojessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

275. "Yo pana bhikkhu bhikkhuṃ – "ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā'ti tassa dāpetvā vā adāpetvā vā uyyojeyya – 'gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī'ti, etadeva paccayaṃ karitvā anaññaṃ, pācittiya"nti.

Смотреть Закладка

276. Yo panāti yo, yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunti aññaṃ bhikkhuṃ.

Смотреть Закладка

Ehāvuso, gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi, gāmo ceva nigamo ca.

Смотреть Закладка

Tassa dāpetvāti yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā dāpetvā.

Смотреть Закладка

Adāpetvāti na kiñci dāpetvā.

Смотреть Закладка

Uyyojeyyāti mātugāmena saddhiṃ hasitukāmo kīḷitukāmo raho nisīditukāmo anācāraṃ ācaritukāmo evaṃ vadeti – "gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī"ti uyyojeti, āpatti dukkaṭassa. Dassanūpacāraṃ vā savanūpacāraṃ vā vijahantassa āpatti dukkaṭassa. Vijahite, āpatti pācittiyassa.

Смотреть Закладка

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti uyyojetuṃ.

Смотреть Закладка

277. Upasampanne upasampannasaññī uyyojeti, āpatti pācittiyassa. Upasampanne vematiko uyyojeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī uyyojeti, āpatti pācittiyassa.

Смотреть Закладка

Kalisāsanaṃ āropeti, āpatti dukkaṭassa. Anupasampannaṃ uyyojeti, āpatti dukkaṭassa. Kalisāsanaṃ āropeti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

278. Anāpatti "ubho ekato na yāpessāmā"ti uyyojeti, "mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatī"ti uyyojeti, "mātugāmaṃ passitvā anabhiratiṃ uppādessatī"ti uyyojeti, "gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā bhojanīyaṃ vā nīharā"ti uyyojeti, na anācāraṃ ācaritukāmo, sati karaṇīye uyyojeti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Uyyojanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Sabhojanasikkhāpadaṃ

Смотреть Закладка

279. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ sayanighare [sayanīghare (syā.)] nisajjaṃ kappesi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca – "dadehāyyassa bhikkha"nti. Atha kho sā itthī āyasmato upanandassa sakyaputtassa bhikkhaṃ adāsi. Atha kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – "gacchatha, bhante, yato ayyassa bhikkhā dinnā"ti. Atha kho sā itthī sallakkhetvā – "pariyuṭṭhito ayaṃ puriso"ti, āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – "nisīdatha, bhante, mā agamitthā"ti. Dutiyampi kho so puriso - pe - tatiyampi kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – "gacchatha, bhante, yato ayyassa bhikkhā dinnā"ti. Tatiyampi kho sā itthī āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca – "nisīdatha, bhante, mā agamitthā"ti.

Смотреть Закладка

Atha kho so puriso nikkhamitvā bhikkhū ujjhāpesi – "ayaṃ, bhante, ayyo upanando mayhaṃ pajāpatiyā saddhiṃ sayanighare nisinno. So mayā uyyojīyamāno na icchati gantuṃ. Bahukiccā mayaṃ bahukaraṇīyā"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappessatī"ti - pe - saccaṃ kira tvaṃ, upananda, sabhojane kule anupakhajja nisajjaṃ kappesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, sabhojane kule anupakhajja nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

280. "Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiya"nti.

Смотреть Закладка

281. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Sabhojanaṃ nāma kulaṃ itthī ceva hoti puriso ca, itthī ca puriso ca ubho anikkhantā honti, ubho avītarāgā.

Смотреть Закладка

Anupakhajjāti anupavisitvā.

Смотреть Закладка

Nisajjaṃ kappeyyāti mahallake ghare piṭṭhasaṅghāṭassa [piṭṭhisaṅghāṭassa (syā.)] hatthapāsaṃ vijahitvā nisīdati, āpatti pācittiyassa. Khuddake ghare piṭṭhivaṃsaṃ atikkamitvā nisīdati, āpatti pācittiyassa.

Смотреть Закладка

282. Sayanighare sayanigharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa. Sayanighare vematiko sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa. Sayanighare nasayanigharasaññī sabhojane kule anupakhajja nisajjaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Nasayanighare sayanigharasaññī, āpatti dukkaṭassa. Nasayanighare vematiko, āpatti dukkaṭassa. Nasayanighare nasayanigharasaññī, anāpatti.

Смотреть Закладка

283. Anāpatti mahallake ghare piṭṭhasaṅghāṭassa hatthapāsaṃ avijahitvā nisīdati, khuddake ghare piṭṭhivaṃsaṃ anatikkamitvā nisīdati, bhikkhu dutiyo hoti, ubho nikkhantā honti, ubho vītarāgā, nasayanighare, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sabhojanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Rahopaṭicchannasikkhāpadaṃ

Смотреть Закладка

284. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi. Atha kho so puriso ujjhāyati khiyyati vipāceti – "kathañhi nāma ayyo upanando mayhaṃ pajāpatiyā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatī"ti! Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – kathañhi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessatīti - pe - saccaṃ kira tvaṃ, upananda, mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

285. "Yopana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya"nti.

Смотреть Закладка

286. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, antamaso tadahujātāpi dārikā, pageva mahattarī.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

[pāci. 200,291; pārā. 445,454] Raho nāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Смотреть Закладка

[pārā. 445] Paṭicchannaṃ nāma āsanaṃ kuṭṭena [kuḍḍena (sī. syā.)] vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā [koṭṭhaḷiyā (sī. syā.) kotthaḷikāya (ka.)] vā, yena kenaci paṭicchannaṃ hoti.

Смотреть Закладка

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Смотреть Закладка

287. Mātugāme mātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatāya vā manussaviggahitthiyā vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Смотреть Закладка

288. Anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññavihito nisīdati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Rahopaṭicchannasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Rahonisajjasikkhāpadaṃ

Смотреть Закладка

289. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sahāyakassa gharaṃ gantvā tassa pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappesi. Atha kho so puriso ujjhāyati khiyyati vipāceti – "kathañhi nāma ayyo upanando mayhaṃ pajāpatiyā saddhiṃ eko ekāya raho nisajjaṃ kappessatī"ti! Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī"ti - pe - saccaṃ kira tvaṃ, upananda, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi! Netaṃ, moghapurisa, appasannānaṃ vā pāsādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

290. "Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya"nti.

Смотреть Закладка

291. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

Ekoekāyāti bhikkhu ceva hoti mātugāmo ca.

Смотреть Закладка

[pāci. 200,286; pārā. 445,454] Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Смотреть Закладка

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā, āpatti pācittiyassa.

Смотреть Закладка

292. Mātugāme mātugāmasaññī eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme vematiko eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa. Mātugāme amātugāmasaññī eko ekāya raho nisajjaṃ kappeti, āpatti pācittiyassa.

Смотреть Закладка

Yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā [tiracchānagatāya vā manussaviggahitthiyā vā (ka.)] saddhiṃ eko ekāya raho nisajjaṃ kappeti, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Смотреть Закладка

293. Anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho aññavihito nisīdati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Rahonisajjasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Cārittasikkhāpadaṃ

Смотреть Закладка

294. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ āyasmantaṃ upanandaṃ sakyaputtaṃ bhattena nimantesi. Aññepi bhikkhū bhattena nimantesi. Tena kho pana samayena āyasmā upanando sakyaputto purebhattaṃ, kulāni payirupāsati. Atha kho te bhikkhū te manusse etadavocuṃ – "dethāvuso bhatta"nti. "Āgametha, bhante, yāvāyyo upanando āgacchatī"ti. Dutiyampi kho te bhikkhū - pe - tatiyampi kho te bhikkhū te manusse etadavocuṃ – "dethāvuso, bhattaṃ; pure kālo atikkamatī"ti. "Yampi mayaṃ, bhante, bhattaṃ karimhā ayyassa upanandassa kāraṇā. Āgametha, bhante, yāvāyyo upanando āgacchatī"ti.

Смотреть Закладка

Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Bhikkhū na cittarūpaṃ bhuñjiṃsu. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissatī"ti - pe - saccaṃ kira tvaṃ, upananda, nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ kulesu cārittaṃ āpajjeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

295. [mahāva. 277] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi – "ayyassa upanandassa dassetvā saṅghassa dātabba"nti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu – "kahaṃ, bhante, ayyo upanando"ti ? "Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho"ti. "Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba"nti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī"ti.

Смотреть Закладка

Atha kho āyasmā upanando sakyaputto – "bhagavatā paṭikkhittaṃ purebhattaṃ kulesu cārittaṃ āpajjitu"nti pacchābhattaṃ kulāni payirupāsitvā divā paṭikkami, khādanīyaṃ ussāriyittha. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā upanando sakyaputto pacchābhattaṃ kulesu cārittaṃ āpajjissatī"ti - pe - saccaṃ kira tvaṃ, upananda, pacchābhattaṃ kulesu cārittaṃ āpajjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, pacchābhattaṃ kulesu cārittaṃ āpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

296. Tena kho pana samayena bhikkhū cīvaradānasamaye kukkuccāyantā kulāni na payirupāsanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, cīvaradānasamaye kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvaradānasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

297. Tena kho pana samayena bhikkhū cīvarakammaṃ karonti, attho ca hoti sūciyāpi suttenapi satthakenapi. Bhikkhū kukkuccāyantā kulāni na payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, cīvarakārasamaye kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu nimantito sabhatto samāno purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya . Tatthāyaṃ samayo. Cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

298. Tena kho pana samayena bhikkhū gilānā honti, attho ca hoti bhesajjehi. Bhikkhū kukkuccāyantā kulāni na payirupāsanti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā kulāni payirupāsituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

299. "Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Cīvaradānasamayo, cīvarakārasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

300. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Nimantito nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito.

Смотреть Закладка

Sabhatto nāma yena nimantito tena sabhatto.

Смотреть Закладка

Santaṃ nāma bhikkhuṃ sakkā hoti āpucchā pavisituṃ.

Смотреть Закладка

Asantaṃ nāma bhikkhuṃ na sakkā hoti āpucchā pavisituṃ.

Смотреть Закладка

Purebhattaṃ nāma yena nimantito taṃ abhuttāvī.

Смотреть Закладка

Pacchābhattaṃ nāma yena nimantito taṃ antamaso kusaggenapi [aruṇuggamanepi (sī.)] bhuttaṃ hoti.

Смотреть Закладка

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Смотреть Закладка

Kulesucārittaṃ āpajjeyyāti aññassa gharūpacāraṃ okkamantassa āpatti dukkaṭassa. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

Aññatrasamayāti ṭhapetvā samayaṃ.

Смотреть Закладка

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā.

Смотреть Закладка

Cīvarakārasamayo nāma cīvare kayiramāne.

Смотреть Закладка

301. Nimantite nimantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa. Nimantite vematiko santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa. Nimantite animantitasaññī santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjati, aññatra samayā, āpatti pācittiyassa.

Смотреть Закладка

Animantite nimantitasaññī, āpatti dukkaṭassa. Animantite vematiko, āpatti dukkaṭassa. Animantite animantitasaññī, anāpatti.

Смотреть Закладка

302. Anāpatti samaye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, aññassa gharena maggo hoti, gharūpacārena maggo hoti, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, bhattiyagharaṃ gacchati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Cārittasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Mahānāmasikkhāpadaṃ

Смотреть Закладка

303. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – "icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ [catummāsaṃ (sī.) cātumāsaṃ (syā.)] bhesajjena pavāretu"nti. "Sādhu sādhu, mahānāma! Tena hi tvaṃ, mahānāma, saṅghaṃ catumāsaṃ bhesajjena pavārehī"ti. Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, catumāsaṃ bhesajjappaccayapavāraṇaṃ sāditunti.

Смотреть Закладка

304. Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃ bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Dutiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – "icchāmahaṃ, bhante, saṅghaṃ aparampi catumāsaṃ bhesajjena pavāretu"nti. "Sādhu sādhu, mahānāma! Tena hi tvaṃ, mahānāma, saṅghaṃ aparampi catumāsaṃ bhesajjena pavārehī"ti. Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, puna pavāraṇampi sāditunti.

Смотреть Закладка

305. Tena kho pana samayena bhikkhū mahānāmaṃ sakkaṃ parittaṃyeva bhesajjaṃ viññāpenti. Tatheva mahānāmassa sakkassa bhesajjaṃ ussannaṃ hoti. Tatiyampi kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – "icchāmahaṃ, bhante, saṅghaṃ yāvajīvaṃ bhesajjena pavāretu"nti. "Sādhu sādhu, mahānāma! Tena hi tvaṃ, mahānāma, saṅghaṃ yāvajīvaṃ bhesajjena pavārehī"ti. Bhikkhū kukkuccāyantā nādhivāsenti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, niccapavāraṇampi sāditunti.

Смотреть Закладка

Tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā honti duppārutā anākappasampannā. Mahānāmo sakko vattā hoti – "kissa tumhe, bhante, dunnivatthā duppārutā anākappasampannā? Nanu nāma pabbajitena sunivatthena bhavitabbaṃ supārutena ākappasampannenā"ti? Chabbaggiyā bhikkhū mahānāme sakke upanandhiṃsu. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "kena nu kho mayaṃ upāyena mahānāmaṃ sakkaṃ maṅku kareyyāmā"ti? Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "mahānāmena kho, āvuso, sakkena saṅgho bhesajjena pavārito. Handa mayaṃ, āvuso, mahānāmaṃ sakkaṃ sappiṃ viññāpemā"ti. Atha kho chabbaggiyā bhikkhū yena mahānāmo sakko tenupasaṅkamiṃsu; upasaṅkamitvā mahānāmaṃ sakkaṃ etadavocuṃ – "doṇena, āvuso, sappinā attho"ti. "Ajjaṇho, bhante, āgametha. Manussā vajaṃ gatā sappiṃ āharituṃ. Kālaṃ āharissathā"ti [kāle harissathāti (syā.)].

Смотреть Закладка

Dutiyampi kho - pe - tatiyampi kho chabbaggiyā bhikkhū mahānāmaṃ sakkaṃ etadavocuṃ – "doṇena, āvuso, sappinā attho"ti. "Ajjaṇho, bhante, āgametha. Manussā vajaṃ gatā sappiṃ āharituṃ. Kālaṃ āharissathā"ti. "Kiṃ pana tayā, āvuso, adātukāmena pavāritena, yaṃ tvaṃ pavāretvā na desī"ti! Atha kho mahānāmo sakko ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā – 'ajjaṇho, bhante, āgamethā'ti vuccamānā nāgamessantī"ti! Assosuṃ kho bhikkhū mahānāmassa sakkassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū mahānāmena sakkena – 'ajjaṇho, bhante, āgamethā'ti vuccamānā nāgamessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, mahānāmena sakkena – "ajjaṇho, bhante, āgamethā"ti vuccamānā nāgamethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, mahānāmena sakkena – "ajjaṇho, bhante āgamethā"ti vuccamānā nāgamessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

306. "Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbā, aññatra punapavāraṇāya, aññatra niccapavāraṇāya; tato ce uttari sādiyeyya, pācittiya"nti.

Смотреть Закладка

307. Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbāti gilānappaccayapavāraṇā sāditabbā.

Смотреть Закладка

Punapavāraṇāpi sāditabbāti yadā gilāno bhavissāmi tadā viññāpessāmīti.

Смотреть Закладка

Niccapavāraṇāpi sāditabbāti yadā gilāno bhavissāmi tadā viññāpessāmīti.

Смотреть Закладка

Tatoce uttari sādiyeyyāti atthi pavāraṇā bhesajjapariyantā na rattipariyantā, atthi pavāraṇā rattipariyantā na bhesajjapariyantā, atthi pavāraṇā bhesajjapariyantā ca rattipariyantā ca, atthi pavāraṇā neva bhesajjapariyantā na rattipariyantā.

Смотреть Закладка

Bhesajjapariyantā nāma bhesajjāni pariggahitāni honti – "ettakehi bhesajjehi pavāremī"ti. Rattipariyantā nāma rattiyo pariggahitāyo honti – "ettakāsu rattīsu pavāremī"ti. Bhesajjapariyantā ca rattipariyantā ca nāma bhesajjāni ca pariggahitāni honti rattiyo ca pariggahitāyo honti – "ettakehi bhesajjehi ettakāsu rattīsu pavāremī"ti. Neva bhesajjapariyantā na rattipariyantā nāma bhesajjāni ca apariggahitāni honti rattiyo ca apariggahitāyo honti.

Смотреть Закладка

308. Bhesajjapariyante – yehi bhesajjehi pavārito hoti tāni bhesajjāni ṭhapetvā aññāni bhesajjāni viññāpeti, āpatti pācittiyassa. Rattipariyante – yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāsu rattīsu viññāpeti, āpatti pācittiyassa. Bhesajjapariyante ca rattipariyante ca – yehi bhesajjehi pavārito hoti, tāni bhesajjāni ṭhapetvā yāsu rattīsu pavārito hoti, tā rattiyo ṭhapetvā aññāni bhesajjāni aññāsu rattīsu viññāpeti, āpatti pācittiyassa. Neva bhesajjapariyante na rattipariyante, anāpatti.

Смотреть Закладка

309. Na bhesajjena karaṇīyena [karaṇīye (sī. syā.)] bhesajjaṃ viññāpeti, āpatti pācittiyassa. Aññena bhesajjena karaṇīyena aññaṃ bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari tatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari vematiko bhesajjaṃ viññāpeti, āpatti pācittiyassa. Tatuttari natatuttarisaññī bhesajjaṃ viññāpeti, āpatti pācittiyassa.

Смотреть Закладка

Natatuttari tatuttarisaññī, āpatti dukkaṭassa. Natatuttari vematiko, āpatti dukkaṭassa. Natatuttari natatuttarisaññī, anāpatti.

Смотреть Закладка

310. Anāpatti yehi bhesajjehi pavārito hoti tāni bhesajjāni viññāpeti, yāsu rattīsu pavārito hoti tāsu rattīsu viññāpeti, "imehi tayā bhesajjehi pavāritāmha, amhākañca iminā ca iminā ca bhesajjena attho"ti ācikkhitvā viññāpeti, "yāsu tayā rattīsu pavāritāmha tāyo ca rattiyo vītivattā amhākañca bhesajjena attho"ti ācikkhitvā viññāpeti, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Смотреть Закладка

Mahānāmasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Uyyuttasenāsikkhāpadaṃ

Смотреть Закладка

311. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo senāya abbhuyyāto hoti. Chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu. Addasā kho rājā pasenadi kosalo chabbaggiye bhikkhū dūratova āgacchante. Disvāna pakkosāpetvā etadavoca – "kissa tumhe, bhante, āgatatthā"ti? "Mahārājānaṃ mayaṃ daṭṭhukāmā" [mahārāja mahārājānaṃ mayaṃ daṭṭhukāmā (ka.)] ti. "Kiṃ, bhante, maṃ diṭṭhena yuddhābhinandinaṃ [yuddhābhinandinā (ka.)] ; nanu bhagavā passitabbo"ti? Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā uyyuttaṃ senaṃ dassanāya āgacchissanti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya āgacchāmā"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya gacchissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, uyyuttaṃ senaṃ dassanāya gacchathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, uyyuttaṃ senaṃ dassanāya gacchissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

312. Tena kho pana samayena aññatarassa bhikkhuno mātulo senāya gilāno hoti. So tassa bhikkhuno santike dūtaṃ pāhesi – "ahañhi senāya gilāno. Āgacchatu bhadanto. Icchāmi bhadantassa āgata"nti. Atha kho tassa bhikkhuno etadahosi – "bhagavatā sikkhāpadaṃ paññattaṃ – 'na uyyuttaṃ senaṃ dassanāya gantabba'nti. Ayañca me mātulo senāya gilāno. Kathaṃ nu kho mayā paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, tathārūpappaccayā senāya gantuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

313. "Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya, aññatra tathārūpappaccayā, pācittiya"nti.

Смотреть Закладка

314. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Uyyuttā nāma senā gāmato nikkhamitvā niviṭṭhā vā hoti payātā vā.

Смотреть Закладка

Senā nāma hatthī assā rathā pattī. Dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā patti. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

Смотреть Закладка

Aññatra tathārūpappaccayāti ṭhapetvā tathārūpappaccayaṃ.

Смотреть Закладка

315. Uyyutte uyyuttasaññī dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa. Uyyutte vematiko dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa. Uyyutte anuyyuttasaññī dassanāya gacchati, aññatra tathārūpappaccayā, āpatti pācittiyassa.

Смотреть Закладка

Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa. Anuyyutte uyyuttasaññī, āpatti dukkaṭassa. Anuyyutte vematiko, āpatti dukkaṭassa. Anuyyutte anuyyuttasaññī, anāpatti.

Смотреть Закладка

316. Anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgacchati, paṭipathaṃ gacchanto passati, tathārūpappaccayā, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Uyyuttasenāsikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Senāvāsasikkhāpadaṃ

Смотреть Закладка

317. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sati karaṇīye senaṃ gantvā atirekatirattaṃ senāya vasanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā senāya vasissanti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya paṭivasāmā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū atirekatirattaṃ senāya vasissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, atirekatirattaṃ senāya vasathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, atirekatirattaṃ senāya vasissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

318. "Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttariṃ vaseyya, pācittiya"nti.

Смотреть Закладка

319. Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāyāti siyā paccayo siyā karaṇīyaṃ.

Смотреть Закладка

Dirattatirattaṃtena bhikkhunā senāya vasitabbanti dvetisso rattiyo vasitabbaṃ.

Смотреть Закладка

Tato ce uttari vaseyyāti catutthe divase atthaṅgate sūriye senāya vasati, āpatti pācittiyassa.

Смотреть Закладка

320. Atirekatiratte atirekasaññī senāya vasati, āpatti pācittiyassa. Atirekatiratte vematiko senāya vasati, āpatti pācittiyassa. Atirekatiratte ūnakasaññī senāya vasati, āpatti pācittiyassa.

Смотреть Закладка

Ūnakatiratte atirekasaññī, āpatti dukkaṭassa. Ūnakatiratte vematiko, āpatti dukkaṭassa. Ūnakatiratte ūnakasaññī, anāpatti.

Смотреть Закладка

321. Anāpatti dvetisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, gilāno vasati, gilānassa karaṇīyena vasati, senā vā paṭisenāya ruddhā hoti, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Senāvāsasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Uyyodhikasikkhāpadaṃ

Смотреть Закладка

322. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū dirattatirattaṃ senāya vasamānā uyyodhikampi balaggampi senābyūhampi anīkadassanampi gacchanti. Aññataropi chabbaggiyo bhikkhu uyyodhikaṃ gantvā kaṇḍena paṭividdho hoti. Manussā taṃ bhikkhuṃ uppaṇḍesuṃ – "kacci, bhante, suyuddhaṃ ahosi, kati te lakkhāni laddhānī"ti? So bhikkhu tehi manussehi uppaṇḍīyamāno maṅku ahosi. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā uyyodhikaṃ dassanāya āgacchissanti! Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā uyyodhikaṃ āgacchāmā"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū uyyodhikaṃ dassanāya gacchissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, uyyodhikaṃ dassanāya gacchathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, uyyodhikaṃ dassanāya gacchissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

323. "Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiya"nti.

Смотреть Закладка

324. Dirattatirattaṃ ce bhikkhu senāya vasamānoti dvetisso rattiyo vasamāno.

Смотреть Закладка

Uyyodhikaṃ nāma yattha sampahāro dissati.

Смотреть Закладка

Balaggaṃ nāma ettakā hatthī, ettakā assā, ettakā rathā, ettakā pattī.

Смотреть Закладка

Senābyūhaṃ nāma ito hatthī hontu, ito assā hontu, ito rathā hontu, ito pattikā hontu.

Смотреть Закладка

Anīkaṃ nāma hatthānīkaṃ, assānīkaṃ, rathānīkaṃ, pattānīkaṃ. Tayo hatthī pacchimaṃ hatthānīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchimaṃ rathānīkaṃ, cattāro purisā sarahatthā pattī pacchimaṃ pattānīkaṃ. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

Смотреть Закладка

Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti dukkaṭassa.

Смотреть Закладка

325. Anāpatti ārāme ṭhito passati, bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā sampahāro dissati, paṭipathaṃ gacchanto passati, sati karaṇīye gantvā passati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Uyyodhikasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Acelakavaggo pañcamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Pūvaṃ kathopanandassa, tayaṃpaṭṭhākameva ca;

Смотреть Закладка

Mahānāmo pasenadi, senāviddho ime dasāti [acelakaṃ uyyojañca, sabhojanaṃ duve raho; sabhattakañca bhesajjaṃ, uyyuttaṃ senuyyodhikaṃ].

Смотреть Закладка

6. Surāpānavaggo

Смотреть Закладка

1. Surāpānasikkhāpadaṃ Таблица

Смотреть T Закладка

326. Tena samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena bhaddavatikā tena pāyāsi. Addasaṃsu kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavocuṃ – "mā kho, bhante, bhagavā ambatitthaṃ agamāsi. Ambatitthe, bhante, jaṭilassa assame nāgo paṭivasati iddhimā āsiviso [āsīviso (sī. syā.)] ghoraviso. So bhagavantaṃ mā viheṭhesī"ti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho - pe - tatiyampi kho gopālakā pasupālakā kassakā pathāvino bhagavantaṃ etadavocuṃ – "mā kho, bhante, bhagavā ambatitthaṃ agamāsi. Ambatitthe, bhante, jaṭilassa assame nāgo paṭivasati iddhimā āsiviso ghoraviso. So bhagavantaṃ mā viheṭhesī"ti. Tatiyampi kho bhagavā tuṇhī ahosi.

Смотреть T Закладка

Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddavatikā tadavasari. Tatra sudaṃ bhagavā bhaddavatikāyaṃ viharati. Atha kho āyasmā sāgato yena ambatitthassa [ambatitthakassa (sī.), ambatitthaṃ (syā.)] jaṭilassa assamo tenupasaṅkami ; upasaṅkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññapetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho so nāgo āyasmantaṃ sāgataṃ paviṭṭhaṃ. Disvāna dummano [dukkhī dummano (sī. syā.)] padhūpāyi [padhūpāsi (syā. ka.)]. Āyasmāpi sāgato padhūpāyi [padhūpāsi (syā. ka.)]. Atha kho so nāgo makkhaṃ asahamāno pajjali. Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali. Atha kho āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādiyitvā yena bhaddavatikā tenupasaṅkami. Atha kho bhagavā bhaddavatikāyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi. Assosuṃ kho kosambikā upāsakā – "ayyo kira sāgato ambatitthikena nāgena saddhiṃ saṅgāmesī"ti.

Смотреть T Закладка

Atha kho bhagavā anupubbena cārikaṃ caramāno yena kosambī tadavasari. Atha kho kosambikā upāsakā bhagavato paccuggamanaṃ karitvā yenāyasmā sāgato tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ – "kiṃ, bhante, ayyānaṃ dullabhañca manāpañca, kiṃ paṭiyādemā"ti? Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ – "atthāvuso, kāpotikā nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca, taṃ paṭiyādethā"ti. Atha kho kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ sāgataṃ piṇḍāya paviṭṭhaṃ disvāna āyasmantaṃ sāgataṃ etadavocuṃ – "pivatu, bhante, ayyo sāgato kāpotikaṃ pasannaṃ, pivatu, bhante, ayyo sāgato kāpotikaṃ pasanna"nti. Atha kho āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre paripati.

Смотреть T Закладка

Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatantaṃ. Disvāna bhikkhū āmantesi – "gaṇhatha, bhikkhave, sāgata"nti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paṭissuṇitvā āyasmantaṃ sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ. Atha kho āyasmā sāgato parivattitvā yena bhagavā tena pāde karitvā seyyaṃ kappesi. Atha kho bhagavā bhikkhū āmantesi – "nanu, bhikkhave, pubbe sāgato tathāgate sagāravo ahosi sappatisso"ti ? "Evaṃ, bhante". "Api nu kho, bhikkhave, sāgato etarahi tathāgate sagāravo sappatisso"ti? "No hetaṃ, bhante". "Nanu, bhikkhave, sāgato ambatitthikena nāgena [ḍeḍḍubhenāpi (sī. syā.)] saddhiṃ saṅgāmesī"ti? "Evaṃ, bhante". "Api nu kho, bhikkhave, sāgato etarahi pahoti nāgena saddhiṃ saṅgāmetu"nti? "No hetaṃ, bhante". "Api nu kho, bhikkhave, taṃ pātabbaṃ yaṃ pivitvā visaññī assā"ti? "No hetaṃ, bhante". "Ananucchavikaṃ, bhikkhave, sāgatassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma, bhikkhave, sāgato majjaṃ pivissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть T Закладка

327. "Surāmerayapāne pācittiya"nti.

Смотреть T Закладка

328. Surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttā.

Смотреть T Закладка

Merayo nāma pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyutto.

Смотреть T Закладка

Piveyyāti antamaso kusaggenapi pivati, āpatti pācittiyassa.

Смотреть T Закладка

Majje majjasaññī pivati, āpatti pācittiyassa. Majje vematiko pivati, āpatti pācittiyassa. Majje amajjasaññī pivati, āpatti pācittiyassa.

Смотреть T Закладка

Amajje majjasaññī, āpatti dukkaṭassa. Amajje vematiko, āpatti dukkaṭassa. Amajje amajjasaññī, anāpatti.

Смотреть T Закладка

329. Anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasaṃ taṃ pivati, sūpasampāke, maṃsasampāke, telasampāke, āmalakaphāṇite, amajjaṃ ariṭṭhaṃ pivati, ummattakassa, ādikammikassāti.

Смотреть T Закладка

Surāpānasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Aṅgulipatodakasikkhāpadaṃ

Смотреть Закладка

330. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttanto anassāsako kālamakāsi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhuṃ aṅgulipatodakena hāsethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhuṃ aṅgulipatodakena hāsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

331. "Aṅgulipatodake pācittiya"nti.

Смотреть Закладка

332. Aṅgulipatodako nāma [aṅgulipatodako nāma aṅguliyāpi tudanti (syā.)] upasampanno upasampannaṃ hasādhippāyo [hassādhippāyo (sī. syā.)] kāyena kāyaṃ āmasati, āpatti pācittiyassa. Upasampanne upasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne vematiko aṅgulipatodakena hāseti, āpatti pācittiyassa. Upasampanne anupasampannasaññī aṅgulipatodakena hāseti, āpatti pācittiyassa.

Смотреть Закладка

Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

333. Anupasampannaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

334. Anāpatti na hasādhippāyo, sati karaṇīye āmasati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Aṅgulipatodakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Hasadhammasikkhāpadaṃ

Смотреть Закладка

335. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū aciravatiyā nadiyā udake kīḷanti. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Addasā kho rājā pasenadi kosalo sattarasavaggiye bhikkhū aciravatiyā nadiyā udake kīḷante. Disvāna mallikaṃ deviṃ etadavoca – "ete te, mallike, arahanto udake kīḷantī"ti. "Nissaṃsayaṃ kho, mahārāja, bhagavatā sikkhāpadaṃ apaññattaṃ. Te vā bhikkhū appakataññuno"ti. Atha kho rañño pasenadissa kosalassa etadahosi – "kena nu kho ahaṃ upāyena bhagavato ca na āroceyyaṃ, bhagavā ca jāneyya ime bhikkhū udake kīḷitā"ti? Atha kho rājā pasenadi kosalo sattarasavaggiye bhikkhū pakkosāpetvā mahantaṃ guḷapiṇḍaṃ adāsi – "imaṃ, bhante, guḷapiṇḍaṃ bhagavato dethā"ti. Sattarasavaggiyā bhikkhū taṃ guḷapiṇḍaṃ ādāya yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ etadavocuṃ – "imaṃ, bhante, guḷapiṇḍaṃ rājā pasenadi kosalo bhagavato detī"ti. "Kahaṃ pana tumhe, bhikkhave, rājā addasā"ti. "Aciravatiyā nadiyā, bhagavā, udake kīḷante"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, udake kīḷissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

336. "Udakehasadhamme[hassadhamme (sī. syā.)] pācittiya"nti.

Смотреть Закладка

337. Udake hasadhammo nāma uparigopphake udake hasādhippāyo nimujjati vā ummujjati vā palavati vā, āpatti pācittiyassa.

Смотреть Закладка

338. Udake hasadhamme hasadhammasaññī, āpatti pācittiyassa. Udake hasadhamme vematiko, āpatti pācittiyassa. Udake hasadhamme ahasadhammasaññī, āpatti pācittiyassa.

Смотреть Закладка

Heṭṭhāgopphake udake kīḷati, āpatti dukkaṭassa. Udake nāvāya kīḷati, āpatti dukkaṭassa. Hatthena vā pādena vā kaṭṭhena vā kaṭhalāya vā udakaṃ paharati, āpatti dukkaṭassa. Bhājanagataṃ udakaṃ vā kañjikaṃ vā khīraṃ vā takkaṃ vā rajanaṃ vā passāvaṃ vā cikkhallaṃ vā kīḷati, āpatti dukkaṭassa.

Смотреть Закладка

Udake ahasadhamme hasadhammasaññī, āpatti dukkaṭassa. Udake ahasadhamme vematiko, āpatti dukkaṭassa. Udake ahasadhamme ahasadhammasaññī, anāpatti.

Смотреть Закладка

339. Anāpatti na hasādhippāyo, sati karaṇīye udakaṃ otaritvā nimujjati vā ummujjati vā palavati vā, pāraṃ gacchanto nimujjati vā ummujjati vā palavati vā, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Hasadhammasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Anādariyasikkhāpadaṃ

Смотреть Закладка

340. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu – "māvuso channa, evarūpaṃ akāsi. Netaṃ kappatī"ti. So anādariyaṃ paṭicca karotiyeva. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā channo anādariyaṃ karissatī"ti - pe - saccaṃ kira tvaṃ, channa, anādariyaṃ karosīti ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, anādariyaṃ karissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

341. "Anādariye pācittiya"nti.

Смотреть Закладка

342. Anādariyaṃ nāma dve anādariyāni – puggalānādariyañca dhammānādariyañca.

Смотреть Закладка

Puggalānādariyaṃ nāma upasampannena paññattena vuccamāno – "ayaṃ ukkhittako vā vambhito vā garahito vā, imassa vacanaṃ akataṃ bhavissatī"ti anādariyaṃ karoti, āpatti pācittiyassa.

Смотреть Закладка

Dhammānādariyaṃ nāma upasampannena paññattena vuccamāno "kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā", taṃ vā na sikkhitukāmo anādariyaṃ karoti, āpatti pācittiyassa.

Смотреть Закладка

343. Upasampanne upasampannasaññī anādariyaṃ karoti, āpatti pācittiyassa. Upasampanne vematiko anādariyaṃ karoti, āpatti pācittiyassa. Upasampanne anupasampannasaññī anādariyaṃ karoti, āpatti pācittiyassa.

Смотреть Закладка

Apaññattena vuccamāno – "idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī"ti anādariyaṃ karoti, āpatti dukkaṭassa. Anupasampannena paññattena vā apaññattena vā vuccamāno – "idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī"ti anādariyaṃ karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anupasampanne upasampannasaññī āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

344. Anāpatti – "evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā"ti bhaṇati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Anādariyasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Bhiṃsāpanasikkhāpadaṃ

Смотреть Закладка

345. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiye bhikkhū bhiṃsāpenti. Te bhiṃsāpīyamānā rodanti. Bhikkhū evamāhaṃsu – "kissa tumhe, āvuso, rodathā"ti? "Ime, āvuso, chabbaggiyā bhikkhū amhe bhiṃsāpentī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhuṃ bhiṃsāpethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhuṃ bhiṃsāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

346. "Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiya"nti.

Смотреть Закладка

347. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunti aññaṃ bhikkhuṃ.

Смотреть Закладка

Bhiṃsāpeyyāti upasampanno upasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati. Bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa. Corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati. Bhāyeyya vā so na vā bhāyeyya, āpatti pācittiyassa.

Смотреть Закладка

348. Upasampanne upasampannasaññī bhiṃsāpeti, āpatti pācittiyassa. Upasampanne vematiko bhiṃsāpeti, āpatti pācittiyassa. 'Upasampanne anupasampannasaññī bhiṃsāpeti, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannaṃ bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati. Bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. Corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati. Bhāyeyya vā so na vā bhāyeyya, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

349. Anāpatti na bhiṃsāpetukāmo rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vā upasaṃharati, corakantāraṃ vā vāḷakantāraṃ vā pisācakantāraṃ vā ācikkhati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Bhiṃsāpanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Jotikasikkhāpadaṃ

Смотреть Закладка

350. Tena samayena buddho bhagavā bhaggesu viharati suṃsumāragire [suṃsumāragire (sī. syā.) saṃsumāragire (ka.)] bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū hemantike kāle aññataraṃ mahantaṃ susirakaṭṭhaṃ jotiṃ samādahitvā visibbesuṃ. Tasmiñca susire kaṇhasappo agginā santatto nikkhamitvā bhikkhū paripātesi. Bhikkhū tahaṃ tahaṃ upadhāviṃsu. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū jotiṃ samādahitvā visibbessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhū jotiṃ samādahitvā visibbentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā jotiṃ samādahitvā visibbessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

351. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – "kaccāvuso, khamanīyaṃ, kacci yāpanīya"nti? "Pubbe mayaṃ, āvuso, jotiṃ samādahitvā visibbema; tena no phāsu hoti. Idāni pana "bhagavatā paṭikkhitta"nti kukkuccāyantā na visibbema, tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānena bhikkhunā jotiṃ samādahitvā vā samādahāpetvā vā visibbetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyyavā samādahāpeyya vā, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

352. Tena kho pana samayena bhikkhū padīpepi jotikepi jantāgharepi kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, tathārūpappaccayā jotiṃ samādahituṃ samādahāpetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

353. "Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā, aññatra tathārūpappaccayā, pācittiya"nti.

Смотреть Закладка

354. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Agilānonāma yassa vinā agginā phāsu hoti.

Смотреть Закладка

Gilāno nāma yassa vinā agginā na phāsu hoti.

Смотреть Закладка

Visibbanāpekkhoti tappitukāmo.

Смотреть Закладка

Joti nāma aggi vuccati.

Смотреть Закладка

Samādaheyyāti sayaṃ samādahati, āpatti pācittiyassa.

Смотреть Закладка

Samādahāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi samādahati, āpatti pācittiyassa.

Смотреть Закладка

Aññatra tathā rūpappaccayāti ṭhapetvā tathārūpappaccayaṃ.

Смотреть Закладка

355. Agilāno agilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa. Agilāno vematiko visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa. Agilāno gilānasaññī visibbanāpekkho jotiṃ samādahati vā samādahāpeti vā, aññatra tathārūpappaccayā, āpatti pācittiyassa.

Смотреть Закладка

Paṭilātaṃ ukkhipati, āpatti dukkaṭassa. Gilāno agilānasaññī, āpatti dukkaṭassa. Gilāno vematiko, āpatti dukkaṭassa. Gilāno gilānasaññī, anāpatti.

Смотреть Закладка

356. Anāpatti gilānassa, aññena kataṃ visibbeti, vītaccitaṅgāraṃ visibbeti, padīpe jotike jantāghare tathārūpappaccayā, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Jotikasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Nahānasikkhāpadaṃ

Смотреть Закладка

357. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū tapode nahāyanti. Tena kho pana samayena [atha kho (sī. syā.)] rājā māgadho seniyo bimbisāro "sīsaṃ nahāyissāmī"ti tapodaṃ gantvā – "yāvāyyā nahāyantī"ti ekamantaṃ paṭimānesi. Bhikkhū yāva samandhakārā nahāyiṃsu. Atha kho rājā māgadho seniyo bimbisāro vikāle sīsaṃ nahāyitvā, nagaradvāre thakite bahinagare vasitvā, kālasseva asambhinnena vilepanena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ bhagavā etadavoca – "kissa tvaṃ, mahārāja, kālasseva āgato asambhinnena vilepanenā"ti? Atha kho rājā māgadho seniyo bimbisāro bhagavato etamatthaṃ ārocesi. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyantī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā rājānampi passitvā na mattaṃ jānitvā nahāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

358. Tena kho pana samayena bhikkhū uṇhasamaye pariḷāhasamaye kukkuccāyantā na nahāyanti, sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, uṇhasamaye pariḷāhasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti[gimhānaṃ (itipi)] vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

359. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – "kaccāvuso, khamanīyaṃ, kacci yāpanīya"nti? "Pubbe mayaṃ, āvuso, orenaddhamāsaṃ nahāyāma, tena no phāsu hoti; idāni pana "bhagavatā paṭikkhitta"nti kukkuccāyantā na nahāyāma, tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānena bhikkhunā orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti[gimhānaṃ (itipi)] vassānassapaṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

360. Tena kho pana samayena bhikkhū navakammaṃ katvā kukkuccāyantā na nahāyanti. Te sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, kammasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

361. Tena kho pana samayena bhikkhū addhānaṃ gantvā kukkuccāyantā na nahāyanti. Te sedagatena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, addhānagamanasamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo – ayaṃ tattha samayo"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

362. Tena kho pana samayena sambahulā bhikkhū ajjhokāse cīvarakammaṃ karontā sarajena vātena okiṇṇā honti. Devo ca thokaṃ thokaṃ phusāyati. Bhikkhū kukkuccāyantā na nahāyanti, kilinnena gattena sayanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, vātavuṭṭhisamaye orenaddhamāsaṃ nahāyituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

363. "Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Diyaḍḍho māso seso gimhānanti vassānassa paṭhamo māso iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo– ayaṃ tattha samayo"ti.

Смотреть Закладка

364. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Orenaddhamāsanti ūnakaddhamāsaṃ.

Смотреть Закладка

Nahāyeyyāti cuṇṇena vā mattikāya vā nahāyati, payoge payoge dukkaṭaṃ. Nahānapariyosāne, āpatti pācittiyassa.

Смотреть Закладка

Aññatrasamayāti ṭhapetvā samayaṃ.

Смотреть Закладка

Uṇhasamayo nāma diyaḍḍho māso seso gimhānaṃ. Pariḷāhasamayo nāma vassānassa paṭhamo māso "iccete aḍḍhateyyamāsā uṇhasamayo pariḷāhasamayo"ti nahāyitabbaṃ.

Смотреть Закладка

Gilānasamayo nāma yassa vinā nahānena na phāsu hoti. Gilānasamayoti nahāyitabbaṃ.

Смотреть Закладка

Kammasamayo nāma antamaso pariveṇampi sammaṭṭhaṃ hoti. "Kammasamayo"ti nahāyitabbaṃ.

Смотреть Закладка

Addhānagamanasamayo nāma "addhayojanaṃ gacchissāmī"ti nahāyitabbaṃ, gacchantena nahāyitabbaṃ, gatena nahāyitabbaṃ.

Смотреть Закладка

Vātavuṭṭhisamayo nāma bhikkhū sarajena vātena okiṇṇā honti, dve vā tīṇi vā udakaphusitāni kāye patitāni honti. "Vātavuṭṭhisamayo"ti nahāyitabbaṃ.

Смотреть Закладка

365. Ūnakaddhamāse ūnakasaññī, aññatra samayā, nahāyati, āpatti pācittiyassa. Ūnakaddhamāse vematiko, aññatra samayā, nahāyati, āpatti pācittiyassa. Ūnakaddhamāse atirekasaññī, aññatra samayā, nahāyati, āpatti pācittiyassa.

Смотреть Закладка

Atirekaddhamāse ūnakasaññī, āpatti dukkaṭassa. Atirekaddhamāse vematiko, āpatti dukkaṭassa. Atirekaddhamāse atirekasaññī, anāpatti.

Смотреть Закладка

366. Anāpatti samaye, addhamāsaṃ nahāyati, atirekaddhamāsaṃ nahāyati, pāraṃ gacchanto nahāyati, sabbapaccantimesu janapadesu, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Nahānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Dubbaṇṇakaraṇasikkhāpadaṃ

Смотреть Закладка

367. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū ca paribbājakā ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā te acchindiṃsu. Sāvatthiyā rājabhaṭā nikkhamitvā te core sabhaṇḍe gahetvā bhikkhūnaṃ santike dūtaṃ pāhesuṃ – "āgacchantu, bhadantā, sakaṃ sakaṃ cīvaraṃ sañjānitvā gaṇhantū"ti. Bhikkhū na sañjānanti. Te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhadantā attano attano cīvaraṃ na sañjānissantī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya - pe - saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

368. "Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ – nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādāce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃnavaṃ cīvaraṃ paribhuñjeyya, pācittiya"nti.

Смотреть Закладка

369. Navaṃ nāma akatakappaṃ vuccati.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Смотреть Закладка

Tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbanti antamaso kusaggenapi ādātabbaṃ.

Смотреть Закладка

Nīlaṃ nāma dve nīlāni – kaṃsanīlaṃ, palāsanīlaṃ.

Смотреть Закладка

Kaddamo nāma odako vuccati.

Смотреть Закладка

Kāḷasāmaṃnāma yaṃkiñci kāḷasāmakaṃ [kāḷakaṃ (sī. syā.)].

Смотреть Закладка

Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇanti antamaso kusaggenapi anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

370. Anādinne anādinnasaññī paribhuñjati, āpatti pācittiyassa. Anādinne vematiko paribhuñjati, āpatti pācittiyassa. Anādinne ādinnasaññī paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Ādinne anādinnasaññī, āpatti dukkaṭassa. Ādinne vematiko, āpatti dukkaṭassa. Ādinne ādinnasaññī, anāpatti.

Смотреть Закладка

371. Anāpattiādiyitvā paribhuñjati, kappo naṭṭho hoti, kappakatokāso jiṇṇo hoti, kappakatena akappakataṃ saṃsibbitaṃ hoti, aggaḷe anuvāte paribhaṇḍe, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dubbaṇṇakaraṇasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Vikappanasikkhāpadaṃ

Смотреть Закладка

372. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ [apaccuddhārakaṃ (sī. syā.)] paribhuñjati. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi – "ayaṃ, āvuso, āyasmā upanando sakyaputto mayhaṃ cīvaraṃ sāmaṃ vikappetvā appaccuddhāraṇaṃ paribhuñjatī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjissatī"ti - pe - saccaṃ kira tvaṃ, upananda, bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

373. "Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ[apaccuddhārakaṃ (sī. syā.)] paribhuñjeyya, pācittiya"nti.

Смотреть Закладка

374. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Смотреть Закладка

Sāmaṇero nāma dasasikkhāpadiko.

Смотреть Закладка

Sāmaṇerī nāma dasasikkhāpadikā.

Смотреть Закладка

Sāmanti sayaṃ vikappetvā.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Смотреть Закладка

Vikappanā nāma dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca.

Смотреть Закладка

Sammukhāvikappanā nāma "imaṃ cīvaraṃ tuyhaṃ vikappemi itthannāmassa vā"ti.

Смотреть Закладка

Parammukhāvikappanānāma "imaṃ cīvaraṃ vikappanatthāya tuyhaṃ dammī"ti. Tena vattabbo – "ko te mitto vā sandiṭṭho vā"ti? "Itthannāmo ca itthannāmo cā"ti. Tena vattabbo – "ahaṃ tesaṃ dammi, tesaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī"ti.

Смотреть Закладка

Appaccuddhāraṇaṃnāma tassa vā adinnaṃ, tassa vā avissasanto paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

375. Appaccuddhāraṇe appaccuddhāraṇasaññī paribhuñjati, āpatti pācittiyassa. Appaccuddhāraṇe vematiko paribhuñjati, āpatti pācittiyassa. Appaccuddhāraṇe appaccuddhāraṇasaññī paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Adhiṭṭheti vā vissajjeti vā, āpatti dukkaṭassa. Paccuddhāraṇe appaccuddhāraṇasaññī, āpatti dukkaṭassa. Paccuddhāraṇe vematiko, āpatti dukkaṭassa. Paccuddhāraṇe paccuddhāraṇasaññī, anāpatti.

Смотреть Закладка

376. Anāpatti so vā deti, tassa vā vissasanto paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Vikappanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Cīvaraapanidhānasikkhāpadaṃ

Смотреть Закладка

377. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū asannihitaparikkhārā honti. Chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ pattampi cīvarampi apanidhenti. Sattarasavaggiyā bhikkhū chabbaggiye bhikkhū etadavocuṃ – "dethāvuso, amhākaṃ pattampi cīvarampī"ti. Chabbaggiyā bhikkhū hasanti, te rodanti. Bhikkhū evamāhaṃsu – "kissa tumhe, āvuso, rodathā"ti? "Ime, āvuso, chabbaggiyā bhikkhū amhākaṃ pattampi cīvarampi apanidhentī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ pattampi cīvarampi apanidhethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ pattampi cīvarampi apanidhessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

378. "Yopana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā, antamaso hasāpekkhopi, pācittiya"nti.

Смотреть Закладка

379. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Patto nāma dve pattā – ayopatto, mattikāpatto.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.

Смотреть Закладка

Nisīdanaṃ nāma sadasaṃ vuccati.

Смотреть Закладка

Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā.

Смотреть Закладка

Kāyabandhanaṃ nāma dve kāyabandhanāni – paṭṭikā, sūkarantakaṃ.

Смотреть Закладка

Apanidheyya vāti sayaṃ apanidheti, āpatti pācittiyassa.

Смотреть Закладка

Apanidhāpeyya vāti aññaṃ āṇāpesi, āpatti pācittiyassa. Apanidhāpeyya vā ti ayyaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi apanidheti, āpatti pācittiyassa.

Смотреть Закладка

Antamaso hasāpekkhopīti kīḷādhippāyo.

Смотреть Закладка

380. Upasampanne upasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa. Upasampanne vematiko - pe - upasampanne anupasampannasaññī pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti pācittiyassa.

Смотреть Закладка

Aññaṃ parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampannassa pattaṃ vā cīvaraṃ vā aññaṃ vā parikkhāraṃ apanidheti vā apanidhāpeti vā, antamaso hasāpekkhopi, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

381. Anāpatti nahasādhippāyo, dunnikkhittaṃ paṭisāmeti, "dhammiṃ kathaṃ katvā dassāmī"ti paṭisāmeti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Cīvaraapanidhānasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Surāpānavaggo chaṭṭho.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Surā aṅguli hāso ca [toyañca (itipi)], anādariyañca bhiṃsanaṃ;

Смотреть Закладка

Jotinahānadubbaṇṇaṃ, sāmaṃ apanidhena cāti.

Смотреть Закладка

7. Sappāṇakavaggo

Смотреть Закладка

1. Sañciccasikkhāpadaṃ

Смотреть Закладка

382. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī issāso hoti, kākā cassa amanāpā honti. So kāke vijjhitvā vijjhitvā sīsaṃ chinditvā sūle paṭipāṭiyā ṭhapesi. Bhikkhū evamāhaṃsu – "kenime, āvuso, kākā jīvitā voropitā"ti? "Mayā, āvuso. Amanāpā me kākā"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā udāyī sañcicca pāṇaṃ jīvitā voropessatī"ti - pe - saccaṃ kira tvaṃ, udāyi, sañcicca pāṇaṃ jīvitā voropesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, sañcicca pāṇaṃ jīvitā voropessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

383. "Yopana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiya"nti.

Смотреть Закладка

384. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Смотреть Закладка

Pāṇo nāma tiracchānagatapāṇo vuccati.

Смотреть Закладка

Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti, āpatti pācittiyassa.

Смотреть Закладка

385. Pāṇe pāṇasaññī jīvitā voropeti, āpatti pācittiyassa. Pāṇe vematiko jīvitā voropeti, āpatti dukkaṭassa. Pāṇe appāṇasaññī jīvitā voropeti, anāpatti. Appāṇe pāṇasaññī, āpatti dukkaṭassa. Appāṇe vemitako, āpatti dukkaṭassa. Appāṇe appāṇasaññī, anāpatti.

Смотреть Закладка

386. Anāpatti asañcicca, assatiyā, ajānantassa, namaraṇādhippāyassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sañciccasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Sappāṇakasikkhāpadaṃ

Смотреть Закладка

387. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjanti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, jānaṃ sappāṇakaṃ udakaṃ paribhuñjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, jānaṃ sappāṇakaṃ udakaṃ paribhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

388. "Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiya"nti.

Смотреть Закладка

389. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti. "Sappāṇaka"nti jānanto, "paribhogena marissantī"ti jānanto paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

390. Sappāṇake sappāṇakasaññī paribhuñjati, āpatti pācittiyassa. Sappāṇake vematiko paribhuñjati, āpatti dukkaṭassa. Sappāṇake appāṇakasaññī paribhuñjati, anāpatti. Appāṇake sappāṇakasaññī, āpatti dukkaṭassa. Appāṇake vematiko, āpatti dukkaṭassa. Appāṇake appāṇakasaññī, anāpatti.

Смотреть Закладка

391. Anāpatti "sappāṇaka"nti ajānanto, "appāṇaka"nti jānanto, "paribhogena na marissantī"ti jānanto paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sappāṇakasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Ukkoṭanasikkhāpadaṃ

Смотреть Закладка

392. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭenti – "akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabba"nti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

393. "Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiya"nti.

Смотреть Закладка

394. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Yathādhammaṃ nāma dhammena vinayena satthusāsanena kataṃ, etaṃ yathādhammaṃ nāma.

Смотреть Закладка

Adhikaraṇaṃnāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Смотреть Закладка

Punakammāya ukkoṭeyyāti "akataṃ kammaṃ dukkaṭaṃ kammaṃ punakātabbaṃ kammaṃ anihataṃ dunnihataṃ puna nihanitabbaṃ"ti ukkoṭeti, āpatti pācittiyassa.

Смотреть Закладка

395. Dhammakamme dhammakammasaññī ukkoṭeti, āpatti pācittiyassa. Dhammakamme vematiko ukkoṭeti, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī ukkoṭeti, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

Смотреть Закладка

396. Anāpatti "adhammena vā vaggena vā na kammārahassa vā kammaṃ kata"nti jānanto ukkoṭeti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Ukkoṭanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Duṭṭhullasikkhāpadaṃ

Смотреть Закладка

397. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā bhātuno saddhivihārikassa bhikkhuno ārocesi – "ahaṃ, āvuso, sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpanno. Mā kassaci ārocehī"ti. Tena kho pana samayena aññataro bhikkhu sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāci. Tassa saṅgho tassā āpattiyā parivāsaṃ adāsi. So parivasanto taṃ bhikkhuṃ passitvā etadavoca – "ahaṃ, āvuso, sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā saṅghaṃ tassā āpattiyā parivāsaṃ yāciṃ, tassa me saṅgho tassā āpattiyā parivāsaṃ adāsi, sohaṃ parivasāmi, vediyāmahaṃ [vedayāmahaṃ (syā.)], āvuso, vediyatī"ti maṃ āyasmā dhāretū"ti.

Смотреть Закладка

"Kiṃ nu kho, āvuso, yo aññopi imaṃ āpattiṃ āpajjati sopi evaṃ karotī"ti? "Evamāvuso"ti. "Ayaṃ, āvuso, āyasmā upanando sakyaputto sañcetanikaṃ sukkavissaṭṭhiṃ āpattiṃ āpajjitvā [āpajji (?)] so me āroceti mā kassaci ārocehī"ti. "Kiṃ pana tvaṃ, āvuso, paṭicchādesī"ti? "Evamāvuso"ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesīti. "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

398. "Yopana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiya"nti.

Смотреть Закладка

399. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Duṭṭhullānāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesā.

Смотреть Закладка

Paṭicchādeyyāti "imaṃ jānitvā codessanti, sāressanti khuṃsessanti, vambhessanti, maṅkuṃ karissanti nārocessāmī"ti dhuraṃ nikkhittamatte, āpatti pācittiyassa.

Смотреть Закладка

400. Duṭṭhullāya āpattiyā duṭṭhullāpattisaññī paṭicchādeti, āpatti pācittiyassa. Duṭṭhullāya āpattiyā vematiko paṭicchādeti, āpatti dukkaṭassa. Duṭṭhullāya āpattiyā aduṭṭhullāpattisaññī paṭicchādeti, āpatti dukkaṭassa. Aduṭṭhullaṃ āpattiṃ paṭicchādeti, āpatti dukkaṭassa. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāraṃ paṭicchādeti, āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā duṭṭhullāpattisaññī, āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā vematiko, āpatti dukkaṭassa. Aduṭṭhullāya āpattiyā aduṭṭhullāpattisaññī, āpatti dukkaṭassa.

Смотреть Закладка

401. Anāpatti – "saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī"ti nāroceti, "saṅghabhedo vā saṅgharāji vā bhavissatī"ti nāroceti, "ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī"ti nāroceti, aññe patirūpe bhikkhū apassanto nāroceti, nachādetukāmo nāroceti, "paññāyissati sakena kammenā"ti nāroceti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Duṭṭhullasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Ūnavīsativassasikkhāpadaṃ

Смотреть Закладка

402. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. [idaṃ vatthu mahāva. 99] Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitūnaṃ etadahosi – "kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyā"ti? Atha kho upālissa mātāpitūnaṃ etadahosi – "sace kho upāli lekhaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā"ti. Atha kho upālissa mātāpitūnaṃ etadahosi – "sace kho upāli lekhaṃ sikkhissati, aṅguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitūnaṃ etadahosi – "sace kho upāli gaṇanaṃ sikkhissati, urassa dukkho bhavissati. Sace kho upāli rūpaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyā"ti. Atha kho upālissa mātāpitūnaṃ etadahosi – "sace kho upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā"ti.

Смотреть Закладка

Assosi kho upālidārako mātāpitūnaṃ imaṃ kathāsallāpaṃ. Atha kho upālidārako yena te dārakā tenupasaṅkami; upasaṅkamitvā te dārake etadavoca – "etha mayaṃ, ayyā, samaṇesu sakyaputtiyesu pabbajissāmā"ti. "Sace kho tvaṃ, ayya, pabbajissasi, evaṃ mayampi pabbajissāmā"ti. Atha kho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ – "anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. Atha kho tesaṃ dārakānaṃ mātāpitaro – "sabbepime dārakā samānacchandā kalyāṇādhippāyā"ti anujāniṃsu. Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ upasampādesuṃ. Te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti – "yāguṃ detha, bhattaṃ detha, khādanīyaṃ dethā"ti. Bhikkhū evamāhaṃsu – "āgametha, āvuso, yāva ratti vibhāyati. Sace yāgu bhavissati, pivissatha. Sace bhattaṃ bhavissati, bhuñjissatha. Sace khādanīyaṃ bhavissati, khādissatha. No ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā, piṇḍāya caritvā bhuñjissathā"ti. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodantiyeva – "yāguṃ detha, bhattaṃ detha, khādanīyaṃ dethā"ti. Senāsanaṃ ūhadantipi ummihantipi.

Смотреть Закладка

Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi – "kiṃ nu kho so, ānanda, dārakasaddo"ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti! Ūnakavīsativasso, bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Vīsativassova kho, bhikkhave, puggalo khamo hoti sītassa uṇhassa - pe - pāṇaharānaṃ adhivāsakajātiko hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

403. "Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiya"nti.

Смотреть Закладка

404. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Ūnavīsativassonāma appattavīsativasso.

Смотреть Закладка

"Upasampādessāmī"ti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati [sammanati (ka.)], āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyassa āpatti pācittiyassa. Gaṇassa ca ācariyassa ca āpatti dukkaṭassa.

Смотреть Закладка

405. Ūnavīsativasse ūnavīsativassasaññī upasampādeti, āpatti pācittiyassa. Ūnavīsativasse vematiko upasampādeti, āpatti dukkaṭassa. Ūnavīsativasse paripuṇṇavīsativassasaññī upasampādeti, anāpatti. Paripuṇṇavīsativasse ūnavīsativassasaññī, āpatti dukkaṭassa. Paripuṇṇavīsativasse vematiko, āpatti dukkaṭassa. Paripuṇṇavīsativasse paripuṇṇavīsativassasaññī, anāpatti.

Смотреть Закладка

406. Anāpatti ūnavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti, paripuṇṇavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Ūnavīsativassasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Theyyasatthasikkhāpadaṃ

Смотреть Закладка

407. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro sattho rājagahā paṭiyālokaṃ gantukāmo hoti. Aññataro bhikkhu te manusse etadavoca – "ahampāyasmantehi saddhiṃ gamissāmī"ti. "Mayaṃ kho, bhante, suṅkaṃ pariharissāmā"ti. "Pajānāthāvuso"ti. Assosuṃ kho kammiyā [kammikā (sī. syā.)] – "sattho kira suṅkaṃ pariharissatī"ti. Te magge pariyuṭṭhiṃsu. Atha kho te kammikā taṃ satthaṃ gahetvā acchinditvā taṃ bhikkhuṃ etadavocuṃ – "kissa tvaṃ, bhante, jānaṃ theyyasatthena saddhiṃ gacchasī"ti? Palibundhetvā muñciṃsu. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

408. "Yopana bhikkhu jānaṃ theyyasatthenasaddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiya"nti.

Смотреть Закладка

409. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Theyyasattho nāma corā katakammā vā honti akatakammā vā, rājānaṃ vā theyyaṃ gacchanti suṅkaṃ vā pariharanti.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

Saṃvidhāyāti – "gacchāmāvuso, gacchāma bhante; gacchāma bhante, gacchāmāvuso, ajja vā hiyyo vā pare vā gacchāmā"ti saṃvidahati, āpatti dukkaṭassa.

Смотреть Закладка

Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Смотреть Закладка

410. Theyyasatthe theyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Theyyasatthe vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti dukkaṭassa. Theyyasatthe atheyyasatthasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, anāpatti. Bhikkhu saṃvidahati, manussā na saṃvidahanti, āpatti dukkaṭassa. Atheyyasatthe theyyasatthasaññī, āpatti dukkaṭassa. Atheyyasatthe vematiko, āpatti dukkaṭassa. Atheyyasatthe atheyyasatthasaññī anāpatti.

Смотреть Закладка

411. Anāpatti asaṃvidahitvā gacchati, manussā saṃvidahanti bhikkhu na saṃvidahati, visaṅketena gacchati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Theyyasatthasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Saṃvidhānasikkhāpadaṃ

Смотреть Закладка

412. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu kosalesu janapade sāvatthiṃ gacchanto aññatarena gāmadvārena atikkamati. Aññatarā itthī sāmikena saha bhaṇḍitvā gāmato nikkhamitvā taṃ bhikkhuṃ passitvā etadavoca – "kahaṃ, bhante, ayyo gamissatī"ti? "Sāvatthiṃ kho ahaṃ, bhagini, gamissāmī"ti. "Ahaṃ ayyena saddhiṃ gamissāmī"ti. "Eyyāsi, bhaginī"ti. Atha kho tassā itthiyā sāmiko gāmato nikkhamitvā manusse pucchi – "apāyyo [apayyā (sī. syā.)] evarūpiṃ itthiṃ passeyyāthā"ti? "Esāyyo, pabbajitena saha gacchatī"ti. Atha kho so puriso anubandhitvā taṃ bhikkhuṃ gahetvā ākoṭetvā muñci. Atha kho so bhikkhu aññatarasmiṃ rukkhamūle padhūpento nisīdi. Atha kho sā itthī taṃ purisaṃ etadavoca – "nāyyo so bhikkhu maṃ nippātesi; apica, ahameva tena bhikkhunā saddhiṃ gacchāmi; akārako so bhikkhu; gaccha, naṃ khamāpehī"ti. Atha kho so puriso taṃ bhikkhuṃ khamāpesi. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ, uddiseyyātha –

Смотреть Закладка

413. "Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiya"nti.

Смотреть Закладка

414. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Смотреть Закладка

Saddhinti ekato.

Смотреть Закладка

Saṃvidhāyāti – "gacchāma bhagini, gacchāmāyya, gacchāmāyya, gacchāma bhagini, ajja vā hiyyo vā pare vā gacchāmā"ti saṃvidahati, āpatti dukkaṭassa.

Смотреть Закладка

Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Смотреть Закладка

415. Mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa. Mātugāme amātugāmasaññī saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti pācittiyassa.

Смотреть Закладка

Bhikkhu saṃvidahati mātugāmo na saṃvidahati, āpatti dukkaṭassa. Yakkhiyā vā petiyā paṇḍakena vā tiracchānagatamanussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, āpatti dukkaṭassa. Amātugāme mātugāmasaññī, āpatti dukkaṭassa. Amātugāme vematiko, āpatti dukkaṭassa. Amātugāme amātugāmasaññī, anāpatti.

Смотреть Закладка

416. Anāpatti asaṃvidahitvā gacchati, mātugāmo saṃvidahati bhikkhu na saṃvidahati, visaṅketena gacchati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Saṃvidhānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Ariṭṭhasikkhāpadaṃ

Смотреть Закладка

417. [idaṃ vatthu cūḷava. 65; ma. ni. 1.234] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa [gandhabādhipubbassa (syā. ka.)] evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Assosuṃ kho sambahulā bhikkhū – "ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"'ti. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṃsu; upasaṅkamitvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etadavocuṃ – "saccaṃ kira te, āvuso ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti? "Evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.

Смотреть Закладка

"Mā, āvuso ariṭṭha, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ [abbhācikkhanaṃ (itipi)]. Na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā - pe - tiṇukkūpamā kāmā vuttā bhagavatā… aṅgārakāsūpamā kāmā vuttā bhagavatā… supinakūpamā kāmā vuttā bhagavatā… yācitakūpamā kāmā vuttā bhagavatā… rukkhaphalūpamā kāmā vuttā bhagavatā… asisūnūpamā kāmā vuttā bhagavatā… sattisūlūpamā kāmā vuttā bhagavatā… sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"ti.

Смотреть Закладка

Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – "evaṃbyākho ahaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, – 'yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"'ti. Yato ca kho te bhikkhū nāsakkhiṃsu ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ paṭipucchi – "saccaṃ kira te, ariṭṭha, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti ? "Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.

Смотреть Закладка

Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā - pe - maṃsapesūpamā kāmā vuttā mayā… tiṇukkūpamā kāmā vuttā mayā… aṅgārakāsūpamā kāmā vuttā mayā… supinakūpamā kāmā vuttā mayā… yācitakūpamā kāmā vuttā mayā… rukkhaphalūpamā kāmā vuttā mayā… asisūnūpamā kāmā vuttā mayā… sattisūlūpamā kāmā vuttā mayā… sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe -. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

418. [evañca pana (ka.)] "Yo pana bhikkhu evaṃ vadeyya – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā'ti so bhikkhu bhikkhūhi evamassa vacanīyo – 'māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā'ti. Evañca nti.

Смотреть Закладка

419. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Evaṃ vadeyyāti – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti.

Смотреть Закладка

Sobhikkhūti yo so evaṃvādī bhikkhu.

Смотреть Закладка

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti tehi vattabbo – "māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampiākaḍḍhitvā vattabbo – "māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana, bhikkhave, samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

420. "Suṇātu me, bhante, saṅgho. Itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā'ti. So taṃ diṭṭhiṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya – tassā diṭṭhiyā paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā'ti. So taṃ diṭṭhiṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassā diṭṭhiyā paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi – "suṇātu me, bhante, saṅgho. Itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā'ti. So taṃ diṭṭhiṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassā diṭṭhiyā paṭinissaggāya. Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassā diṭṭhiyā paṭinissaggāya, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Samanubhaṭṭho saṅghena itthannāmo bhikkhu, tassā diṭṭhiyā paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

Смотреть Закладка

421. Dhammakamme dhammakammasaññī na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematiko na paṭinissajjati, āpatti pācittiyassa dhammakamme adhammakammasaññī na paṭinissajjati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

Смотреть Закладка

422. Anāpatti asamanubhāsantassa, paṭinissajjantassa, ummattakassāti.

Смотреть Закладка

Ariṭṭhasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Ukkhittasambhogasikkhāpadaṃ

Смотреть Закладка

423. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbena (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantipi saṃvasantipi sahāpi seyyaṃ kappenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – kathañhi nāma chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbena (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjissantipi saṃvasissantipi sahāpi seyyaṃ kappessantīti - pe - saccaṃ kira tumhe, bhikkhave, jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbena (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjathāpi saṃvasathāpi sahāpi seyyaṃ kappethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, jānaṃ tathāvādinā ariṭṭhena bhikkhunā [bhikkhunā gaddhabādhipubbane (?)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjissathāpi saṃvasissathāpi sahāpi seyyaṃ kappessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

424. "Yopana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā saṃvaseyya vā saha vā seyyaṃkappeyya, pācittiya"nti.

Смотреть Закладка

425. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Tathāvādināti – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti evaṃ vādinā.

Смотреть Закладка

Akaṭānudhammo nāma ukkhitto anosārito.

Смотреть Закладка

Taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhinti etaṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ.

Смотреть Закладка

Sambhuñjeyya vāti sambhogo nāma dve sambhogā – āmisasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā, āpatti pācittiyassa. Dhammasambhogo nāma uddisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā, akkharakkharāya āpatti pācittiyassa.

Смотреть Закладка

Saṃvaseyyati ukkhittakena saddhiṃ uposathaṃ vā pavāraṇaṃ vā saṅghakammaṃ vā karoti, āpatti pācittiyassa.

Смотреть Закладка

Sahavā seyyaṃ kappeyyāti ekacchanne ukkhittake nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne ukkhittako nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Смотреть Закладка

426. Ukkhittake ukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. Ukkhittake vematiko sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, āpatti dukkaṭassa. Ukkhittake anukkhittakasaññī sambhuñjati vā saṃvasati vā saha vā seyyaṃ kappeti, anāpatti. Anukkhittake ukkhittakasaññī, āpatti dukkaṭassa. Anukkhittake vematiko, āpatti dukkaṭassa. Anukkhittake anukkhittakasaññī, anāpatti.

Смотреть Закладка

427. Anāpatti anukkhittoti jānāti, ukkhitto osāritoti jānāti, ukkhitto taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Ukkhittasambhogasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Kaṇṭakasikkhāpadaṃ

Смотреть Закладка

428. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kaṇṭakassa [kaṇḍakassa (syā. ka.)] nāma samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"ti. Assosuṃ kho sambahulā bhikkhū kaṇṭakassa nāma kira samaṇuddesassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti. Atha kho te bhikkhū yena kaṇṭako samaṇuddeso tenupasaṅkamiṃsu; upasaṅkamitvā kaṇṭakaṃ samaṇuddesaṃ etadavocuṃ – "saccaṃ kira te, āvuso kaṇṭaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā ye'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti? "Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.

Смотреть Закладка

Mā, āvuso kaṇṭaka, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena, āvuso kaṇṭaka, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo - pe - evampi kho kaṇṭako samaṇuddeso tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati – "evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.

Смотреть Закладка

Yato ca kho te bhikkhū nāsakkhiṃsu kaṇṭakaṃ samaṇuddesaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā kaṇṭakaṃ samaṇuddesaṃ paṭipucchi – "saccaṃ kira te, kaṇṭaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti? "Evaṃbyākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi – 'yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā"'ti.

Смотреть Закладка

"Kassa nu kho nāma tvaṃ, moghapurisa, mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te paṭisevato antarāyāya? Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā mayā - pe - sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaṃ, moghapurisa, attanā duggahitena amhe ceva abbhācikkhasi attānañca khaṇasi bahuñca apuññaṃ pasavasi. Tañhi te, moghapurisa, bhavissati dīgharattaṃ ahitāya dukkhāya. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - pasannānañca ekaccānaṃ aññathattāyā"ti. Vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, saṅgho kaṇṭakaṃ samaṇuddesaṃ nāsetu. Evañca pana, bhikkhave, nāsetabbo – ajjatagge te, āvuso kaṇṭaka, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi. Cara pire vinassā"ti. Atha kho saṅgho kaṇṭakaṃ samaṇuddesaṃ nāsesi.

Смотреть Закладка

Tena kho pana samayena chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpentipi upaṭṭhāpentipi sambhuñjantipi sahāpi seyyaṃ kappenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpessantipi upaṭṭhāpessantipi sambhuñjissantipi sahāpi seyyaṃ kappessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpethāpi upaṭṭhāpethāpi sambhuñjathāpi sahāpi seyyaṃ kappethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpessathāpi upaṭṭhāpessathāpi sambhuñjissathāpi sahāpi seyyaṃ kappessatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

429. [evañca pana (ka.)] "Samaṇuddesopi ce evaṃ vadeyya – 'tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyā'ti, so samaṇuddeso bhikkhūhi evamassa vacanīyo – 'māvuso samaṇuddesa, evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso samaṇuddesa, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā'ti. Evañca nti.

Смотреть Закладка

430. Samaṇuddeso nāma sāmaṇero vuccati.

Смотреть Закладка

Evaṃvadeyyāyeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā"ti.

Смотреть Закладка

Sosamaṇuddesoti yo so evaṃvādī samaṇuddeso.

Смотреть Закладка

Bhikkhūhīti aññehi bhikkhūhi, ye passanti ye suṇanti tehi vattabbo – "mā, āvuso samaṇuddesa, evaṃ avaca. Mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyenāvuso samaṇuddesa, antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāyā"ti. Dutiyampi vattabbo… tatiyampi vattabbo - pe - sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati so samaṇuddeso bhikkhūhi evamassa vacanīyo – "ajjatagge te, āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo. Yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ sāpi te natthi. Cara pire vinassā"ti.

Смотреть Закладка

Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Tathānāsitanti evaṃ nāsitaṃ.

Смотреть Закладка

Samaṇuddeso nāma sāmaṇero vuccati.

Смотреть Закладка

Upalāpeyya vāti tassa pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmīti upalāpeti, āpatti pācittiyassa.

Смотреть Закладка

Upaṭṭhāpeyya vāti tassa cuṇṇaṃ vā mattikaṃ vā dantakaṭṭhaṃ vā mukhodakaṃ vā sādiyati, āpatti pācittiyassa.

Смотреть Закладка

Sambhuñjeyya vāti sambhogo nāma dve sambhogā – āmisasambhogo ca dhammasambhogo ca. Āmisasambhogo nāma āmisaṃ deti vā paṭiggaṇhāti vā, āpatti pācittiyassa. Dhammasambhogo nāma uddisati vā uddisāpeti vā, padena uddisati vā uddisāpeti vā, pade pade āpatti pācittiyassa. Akkharāya uddisati vā uddisāpeti vā, akkharakkharāya āpatti pācittiyassa.

Смотреть Закладка

Sahavā seyyaṃ kappeyyāti ekacchanne nāsitake samaṇuddese nipanne bhikkhu nipajjati, āpatti pācittiyassa. Bhikkhu nipanne nāsitako samaṇuddeso nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Смотреть Закладка

431. Nāsitake nāsitakasaññī upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti, āpatti pācittiyassa. Nāsitake vematiko upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti, āpatti dukkaṭassa. Nāsitake anāsitakasaññī upalāpeti vā upaṭṭhāpeti vā sambhuñjati vā saha vā seyyaṃ kappeti, anāpatti. Anāsitake nāsitakasaññī, āpatti dukkaṭassa. Anāsitake vematiko, āpatti dukkaṭassa. Anāsitake anāsitakasaññī, anāpatti.

Смотреть Закладка

432. Anāpatti anāsitakoti jānāti, taṃ diṭṭhiṃ paṭinissaṭṭhoti jānāti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Kaṇṭakasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Sappāṇakavaggo sattamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Sañciccavadhasappāṇaṃ, ukkoṭaṃ duṭṭhullachādanaṃ;

Смотреть Закладка

Ūnavīsati satthañca, saṃvidhānaṃ ariṭṭhakaṃ;

Смотреть Закладка

Ukkhittaṃ kaṇṭakañceva, dasa sikkhāpadā imeti.

Смотреть Закладка

8. Sahadhammikavaggo

Смотреть Закладка

1. Sahadhammikasikkhāpadaṃ

Смотреть Закладка

433. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu – "māvuso channa, evarūpaṃ akāsi. Netaṃ kappatī"ti. So evaṃ vadeti – "na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhati – na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī"ti - pe - saccaṃ kira tvaṃ, channa, bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadesi – "na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vakkhasi – "na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī"ti. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

434. "Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya ti.

Смотреть Закладка

435. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhūhīti aññehi bhikkhūhi.

Смотреть Закладка

Sahadhammikaṃnāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma. Tena vuccamāno evaṃ vadeti [vadeyya (ka.)] – "na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī"ti [imāni padāni syā. potthake na dissanti]. Paṇḍitaṃ byattaṃ [imāni padāni syā. potthake na dissanti] medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati, āpatti pācittiyassa.

Смотреть Закладка

436. Upasampanne upasampannasaññī evaṃ vadeti, āpatti pācittiyassa. Upasampanne vematiko evaṃ vadeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī evaṃ vadeti, āpatti pācittiyassa.

Смотреть Закладка

Apaññattena vuccamāno – "idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī"ti evaṃ vadeti, "na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī"ti bhaṇati, āpatti dukkaṭassa.

Смотреть Закладка

Anupasampannena paññattena vā apaññattena vā vuccamāno – "idaṃ na sallekhāya na dhutatthāya na pāsādikatāya na apacayāya na vīriyārambhāya saṃvattatī"ti evaṃ vadeti, "na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmī"ti bhaṇati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

Sikkhamānenāti sikkhitukāmena.

Смотреть Закладка

Aññātabbanti jānitabbaṃ.

Смотреть Закладка

Paripucchitabbanti "idaṃ, bhante, kathaṃ; imassa vā kvattho"ti?

Смотреть Закладка

Paripañhitabbanti cintetabbaṃ tulayitabbaṃ.

Смотреть Закладка

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

Смотреть Закладка

437. Anāpatti "jānissāmi sikkhissāmī"ti bhaṇati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sahadhammikasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Vilekhanasikkhāpadaṃ

Смотреть Закладка

438. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [idaṃ vatthu cūḷava. 320] Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etadahosi [bhikkhū bhagavā (syā. ka.)] – "bhagavā kho anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ, āvuso, āyasmato upālissa santike vinayaṃ pariyāpuṇāmā"ti, te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti.

Смотреть Закладка

Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – "etarahi kho, āvuso, bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. Sace ime vinaye pakataññuno bhavissanti amhe yenicchakaṃ yadicchakaṃ yāvadicchakaṃ ākaḍḍhissanti parikaḍḍhissanti. Handa mayaṃ, āvuso, vinayaṃ vivaṇṇemā"ti. Atha kho chabbaggiyā bhikkhū bhikkhū upasaṅkamitvā evaṃ vadanti – "kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī"ti! Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – kathañhi nāma chabbaggiyā bhikkhū vinayaṃ vivaṇṇessantīti - pe - saccaṃ kira tumhe, bhikkhave, vinayaṃ vivaṇṇethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, vinayaṃ vivaṇṇessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

439. "Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya – 'kiṃ panimehi khuddānukhuddakehi nti.

Смотреть Закладка

440. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Pātimokkhe uddissamāneti uddisante vā uddisāpente vā sajjhāyaṃ vā karonte.

Смотреть Закладка

Evaṃvadeyyāti – "kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantīti. "Ye imaṃ pariyāpuṇanti tesaṃ kukkuccaṃ hoti, vihesā hoti, vilekhā hoti, ye imaṃ na pariyāpuṇanti tesaṃ kukkuccaṃ na hoti vihesā na hoti vilekhā na hoti. Anuddiṭṭhaṃ idaṃ varaṃ, anuggahitaṃ idaṃ varaṃ, apariyāpuṭaṃ idaṃ varaṃ, adhāritaṃ idaṃ varaṃ, vinayo vā antaradhāyatu, ime vā bhikkhū apakataññuno hontū"ti upasampannassa vinayaṃ vivaṇṇeti, āpatti pācittiyassa.

Смотреть Закладка

441. Upasampanne upasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa. Upasampanne vematiko vinayaṃ vivaṇṇeti, āpatti pācittiyassa. Upasampanne anupasampannasaññī vinayaṃ vivaṇṇeti, āpatti pācittiyassa.

Смотреть Закладка

Aññaṃ dhammaṃ vivaṇṇeti, āpatti dukkaṭassa. Anupasampannassa vinayaṃ vā aññaṃ vā dhammaṃ vivaṇṇeti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

442. Anāpatti na vivaṇṇetukāmo, "iṅgha tvaṃ suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchā vinayaṃ pariyāpuṇissasī"ti bhaṇati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Vilekhanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Mohanasikkhāpadaṃ

Смотреть Закладка

443. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā "aññāṇakena āpannāti jānantū"ti pātimokkhe uddissamāne evaṃ vadanti – "idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū pātimokkhe uddissamāne evaṃ vakkhanti – idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī"ti - pe - saccaṃ kira tumhe, bhikkhave, pātimokkhe uddissamāne evaṃ vadetha – "idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, pātimokkhe uddissamāne evaṃ vakkhatha – "idāneva kho mayaṃ jānāma, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī"ti! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

444. "Yo pana bhikkhu anvaddhamāsaṃ[bhiyyoti (syā.)] pātimokkhe uddissamāne evaṃ vadeyya – 'idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī'ti. Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo , na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo – 'tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā [aṭṭhikatvā (syā. ka.)] nti.

Смотреть Закладка

445. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Anvaddhamāsanti anuposathikaṃ.

Смотреть Закладка

Pātimokkhe uddissamāneti uddisante.

Смотреть Закладка

Evaṃvadeyyāti anācāraṃ ācaritvā – "aññāṇakena āpannoti jānantū"ti pātimokkhe uddissamāne evaṃ vadeti – "idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī"ti, āpatti dukkaṭassa.

Смотреть Закладка

Tañce mohetukāmaṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo. Evañca pana, bhikkhave, āropetabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

446. "Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karoti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno mohaṃ āropeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo bhikkhu pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karoti. Saṅgho itthannāmassa bhikkhuno mohaṃ āropeti. Yassāyasmato khamati itthannāmassa bhikkhuno mohassa āropanā, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Āropito saṅghena itthannāmassa bhikkhuno moho. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Anāropite mohe moheti, āpatti dukkaṭassa. Āropite mohe moheti, āpatti pācittiyassa.

Смотреть Закладка

447. Dhammakamme dhammakammasaññī, āpatti pācittiyassa. Dhammakamme vematiko, āpatti pācittiyassa. Dhammakamme adhammakammasaññī moheti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

Смотреть Закладка

448. Anāpatti na vitthārena sutaṃ hoti, ūnakadvattikkhattuṃ vitthārena sutaṃ hoti, na mohetukāmassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Mohanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Pahārasikkhāpadaṃ

Смотреть Закладка

449. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ denti. Te rodanti. Bhikkhū evamāhaṃsu – "kissa tumhe, āvuso, rodathā"ti? "Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ pahāraṃ dentī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ dassantī"ti - pe - saccaṃ kira tumhe, bhikkhave, kupitā anattamanā bhikkhūnaṃ pahāraṃ dethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, kupitā anattamanā bhikkhūnaṃ pahāraṃ dassatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

450. "Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiya"nti.

Смотреть Закладка

451. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Смотреть Закладка

Pahāraṃ dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā antamaso uppalapattenapi pahāraṃ deti, āpatti pācittiyassa.

Смотреть Закладка

452. Upasampanne upasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa. Upasampanne vematiko kupito anattamano pahāraṃ deti, āpatti pācittiyassa. Upasampanne anupasampannasaññī kupito anattamano pahāraṃ deti, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannassa kupito anattamano pahāraṃ deti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

453. Anāpatti kenaci viheṭhīyamāno mokkhādhippāyo pahāraṃ deti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pahārasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Talasattikasikkhāpadaṃ

Смотреть Закладка

454. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggiranti. Te pahārasamuccitā rodanti. Bhikkhū evamāhaṃsu – "kissa tumhe, āvuso, rodathā"ti? "Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhākaṃ talasattikaṃ uggirantī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ talasattikaṃ uggirissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

455. "Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiya"nti.

Смотреть Закладка

456. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Смотреть Закладка

Talasattikaṃuggireyyāti kāyaṃ vā kāyapaṭibaddhaṃ vā antamaso uppalapattampi uccāreti, āpatti pācittiyassa.

Смотреть Закладка

457. Upasampanne upasampannasaññī kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa. Upasampanne vematiko kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa. Upasampanne anupasampannasaññī kupito anattamano talasattikaṃ uggirati, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannassa kupito anattamano talasattikaṃ uggirati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

458. Anāpatti kenaci viheṭhīyamāno mokkhādhippāyo talasattikaṃ uggirati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Talasattikasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Amūlakasikkhāpadaṃ

Смотреть Закладка

459. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsethāti ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

460. "Yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiya"nti.

Смотреть Закладка

461. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhunti aññaṃ bhikkhuṃ.

Смотреть Закладка

Amūlakaṃ nāma adiṭṭhaṃ assutaṃ aparisaṅkitaṃ.

Смотреть Закладка

Saṅghādisesenāti terasannaṃ aññatarena.

Смотреть Закладка

Anuddhaṃseyyāti codeti vā codāpeti vā, āpatti pācittiyassa.

Смотреть Закладка

462. Upasampanne upasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa. Upasampanne vematiko amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa. Upasampanne anupasampannasaññī amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa.

Смотреть Закладка

Ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃseti, āpatti dukkaṭassa. Anupasampannaṃ anuddhaṃseti, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

463. Anāpatti tathāsaññī codeti, vā codāpeti vā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Amūlakasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Sañciccasikkhāpadaṃ

Смотреть Закладка

464. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyānaṃ bhikkhūnaṃ sañcicca kukkuccaṃ upadahanti – "bhagavatā, āvuso, sikkhāpadaṃ paññattaṃ – 'na ūnavīsativasso puggalo upasampādetabbo'ti. Tumhe ca ūnavīsativassā upasampannā. Kacci no tumhe anupasampannā"ti? Te rodanti. Bhikkhū evamāhaṃsu – "kissa tumhe, āvuso, rodathā"ti? "Ime, āvuso, chabbaggiyā bhikkhū amhākaṃ sañcicca kukkuccaṃ upadahantī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ sañcicca kukkuccaṃ upadahathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ sañcicca kukkuccaṃ upadahissatha! Netaṃ, moghapurisā appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

465. [uppādeyya (itipi)] "Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya nti.

Смотреть Закладка

466. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhussāti aññassa bhikkhussa.

Смотреть Закладка

Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Смотреть Закладка

Kukkuccaṃ upadaheyyāti "ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinna"nti kukkuccaṃ upadahati, āpatti pācittiyassa.

Смотреть Закладка

Etadevapaccayaṃ karitvā, anaññanti na añño koci paccayo hoti kukkuccaṃ upadahituṃ.

Смотреть Закладка

467. Upasampanne upasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. Upasampanne vematiko sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa. Upasampanne anupasampannasaññī sañcicca kukkuccaṃ upadahati, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannassa sañcicca kukkuccaṃ upadahati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

468. Anāpatti na kukkuccaṃ upadahitukāmo "ūnavīsativasso maññe tvaṃ upasampanno, vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinnaṃ, iṅgha jānāhi, mā te pacchā kukkuccaṃ ahosī"ti bhaṇati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sañciccasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Upassutisikkhāpadaṃ

Смотреть Закладка

469. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍanti. Pesalā bhikkhū evaṃ vadanti – "alajjino ime, āvuso, chabbaggiyā bhikkhū. Na sakkā imehi saha bhaṇḍitu"nti. Chabbaggiyā bhikkhū evaṃ vadanti – "kissa tumhe, āvuso, amhe alajjivādena pāpethā"ti? "Kahaṃ pana tumhe, āvuso, assutthā"ti? "Mayaṃ āyasmantānaṃ upassutiṃ [upassuti (?)] tiṭṭhamhā"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhathāti? "Sacca, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

470. "Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya – 'yaṃ ime bhaṇissanti taṃ sossāmī'ti etadeva paccayaṃ karitvā anaññaṃ, pācittiya"nti.

Смотреть Закладка

471. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Bhikkhūnanti aññesaṃ bhikkhūnaṃ.

Смотреть Закладка

Bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānanti adhikaraṇajātānaṃ.

Смотреть Закладка

Upassutiṃ tiṭṭheyyāti "imesaṃ sutvā codessāmi sāressāmi paṭicodessāmi paṭisāressāmi maṅkū karissāmī"ti gacchati, āpatti dukkaṭassa. Yattha ṭhito suṇāti, āpatti pācittiyassa. Pacchato gacchanto turito gacchati sossāmīti, āpatti dukkaṭassa. Yattha ṭhito suṇāti, āpatti pācittiyassa. Purato gacchanto ohiyyati sossāmīti, āpatti dukkaṭassa. Yattha ṭhito suṇāti, āpatti pācittiyassa. Bhikkhussa ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā mantentaṃ ukkāsitabbaṃ, vijānāpetabbaṃ, no ce ukkāseyya vā vijānāpeyya vā, āpatti pācittiyassa.

Смотреть Закладка

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti upassutiṃ tiṭṭhituṃ.

Смотреть Закладка

472. Upasampanne upasampannasaññī upassutiṃ tiṭṭhati, āpatti pācittiyassa. Upasampanne vematiko upassutiṃ tiṭṭhati, āpatti pācittiyassa. Upasampanne anupasampannasaññī upassutiṃ tiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannassa upassutiṃ tiṭṭhati, āpatti dukkaṭassa. Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Смотреть Закладка

473. Anāpatti – "imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi [vūpasamessāmi (sī.)] attānaṃ parimocessāmī"ti gacchati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Upassutisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Kammapaṭibāhanasikkhāpadaṃ

Смотреть Закладка

474. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anācāraṃ ācaritvā ekamekassa kamme kayiramāne paṭikkosanti. Tena kho pana samayena saṅgho sannipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṅgho – "ayaṃ, āvuso, chabbaggiyo bhikkhu ekako āgato, handassa mayaṃ kammaṃ karomā"ti tassa kammaṃ akāsi. Atha kho so bhikkhu yena chabbaggiyā bhikkhū tenupasaṅkami. Chabbaggiyā bhikkhū taṃ bhikkhuṃ etadavocuṃ – "kiṃ, āvuso, saṅgho akāsī"ti? "Saṅgho me, āvuso, kammaṃ akāsī"ti. "Na mayaṃ, āvuso, etadatthāya chandaṃ adamhā – "tuyhaṃ kammaṃ karissatī"ti. Sace ca mayaṃ jāneyyāma "tuyhaṃ kammaṃ karissatī"ti, na mayaṃ chandaṃ dadeyyāmā"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (itipi)] āpajjissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (itipi)] āpajjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (itipi)] āpajjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

475. "Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiya"nti.

Смотреть Закладка

476. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Dhammikaṃ nāma kammaṃ apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ dhammena vinayena satthusāsanena kataṃ, etaṃ dhammikaṃ nāma kammaṃ. Chandaṃ datvā khiyyati āpatti pācittiyassa.

Смотреть Закладка

477. Dhammakamme dhammakammasaññī chandaṃ datvā khiyyati, āpatti pācittiyassa. Dhammakamme vematiko chandaṃ datvā khiyyati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ datvā khiyyati, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

Смотреть Закладка

478. Anāpatti – "adhammena vā vaggena vā na kammārahassa vā kammaṃ kata"nti jānanto khiyyati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Kammapaṭibāhanasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Chandaṃadatvāgamanasikkhāpadaṃ

Смотреть Закладка

479. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena saṅgho sannipatito hoti kenacideva karaṇīyena. Chabbaggiyā bhikkhū cīvarakammaṃ karontā ekassa chandaṃ adaṃsu. Atha kho saṅgho "yassatthāya sannipatito taṃ kammaṃ karissāmī"ti ñattiṃ ṭhapesi. Atha kho so bhikkhu – "evamevime ekamekassa kammaṃ karonti, kassa tumhe kammaṃ karissathā"ti chandaṃ adatvā uṭṭhāyāsanā pakkāmi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamissasi ! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

480. "Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiya"nti.

Смотреть Закладка

481. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Saṅghe vinicchayakathā nāma vatthu vā ārocitaṃ hoti avinicchitaṃ, ñatti vā ṭhapitā hoti, kammavācā vā vippakatā hoti.

Смотреть Закладка

Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti – "kathaṃ idaṃ kammaṃ kuppaṃ assa vaggaṃ assa na kareyyā"ti gacchati, āpatti dukkaṭassa. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Смотреть Закладка

482. Dhammakamme dhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti pācittiyassa. Dhammakamme vematiko chandaṃ adatvā uṭṭhāyāsanā pakkamati, āpatti dukkaṭassa. Dhammakamme adhammakammasaññī chandaṃ adatvā uṭṭhāyāsanā pakkamati, anāpatti. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

Смотреть Закладка

483. Anāpatti – "saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī"ti gacchati, "saṅghabhedo vā saṅgharāji vā bhavissatī"ti gacchati, "adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatī"ti gacchati, gilāno gacchati, gilānassa karaṇīyena gacchati, uccārena vā passāvena vā pīḷito gacchati, "na kammaṃ kopetukāmo puna paccāgamissāmī"ti gacchati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chandaṃ adatvā gamanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

11. Dubbalasikkhāpadaṃ

Смотреть Закладка

484. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṅghassa senāsanañca paññapeti bhattāni ca uddisati. So cāyasmā dubbalacīvaro hoti. Tena kho pana samayena saṅghassa ekaṃ cīvaraṃ uppannaṃ hoti. Atha kho saṅgho taṃ cīvaraṃ āyasmato dabbassa mallaputtassa adāsi. Chabbaggiyā bhikkhū ujjhāyanti khiyyanti vipācenti – "yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjissatha! Netaṃ, moghapurisā, appasannānaṃ, vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

485. "Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya 'yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī'ti, pācittiya"nti.

Смотреть Закладка

486. Yopanāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Смотреть Закладка

Datvāti sayaṃ datvā.

Смотреть Закладка

Yathāsanthutaṃ nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā.

Смотреть Закладка

Saṅghikaṃnāma saṅghassa dinnaṃ hoti pariccattaṃ.

Смотреть Закладка

Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.

Смотреть Закладка

Pacchākhīyanadhammaṃ āpajjeyyāti upasampannassa saṅghena sammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ dinne khiyyati, āpatti pācittiyassa.

Смотреть Закладка

487. Dhammakamme dhammakammasaññī cīvaraṃ dinne khiyyati, āpatti pācittiyassa. Dhammakamme vematiko cīvaraṃ dinne khiyyati, āpatti pācittiyassa. Dhammakamme adhammakammasaññī cīvaraṃ dinne khiyyati, āpatti pācittiyassa.

Смотреть Закладка

Aññaṃ parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Upasampannassa saṅghena asammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Anupasampannassa saṅghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khiyyati, āpatti dukkaṭassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, anāpatti.

Смотреть Закладка

488. Anāpatti – pakatiyā chandā dosā mohā bhayā karontaṃ "kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatī"ti khiyyati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dubbalasikkhāpadaṃ niṭṭhitaṃ ekādasamaṃ.

Смотреть Закладка

12. Pariṇāmanasikkhāpadaṃ

Смотреть Закладка

489. [idaṃ vatthu pārā. 657] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṅghassa sacīvarabhattaṃ paṭiyattaṃ hoti – "bhojetvā cīvarena acchādessāmā"ti. Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu; upasaṅkamitvā taṃ pūgaṃ etadavocuṃ – "dethāvuso, imāni cīvarāni imesaṃ bhikkhūna"nti. "Na mayaṃ, bhante, dassāma. Amhākaṃ saṅghassa anuvassaṃ sacīvarabhikkhā paññattā"ti. "Bahū, āvuso, saṅghassa dāyakā, bahū saṅghassa bhattā [bhaddā (ka.)]. Ime tumhe nissāya tumhe sampassantā idha viharanti. Tumhe ce imesaṃ na dassatha, atha ko carahi imesaṃ dassati? Dethāvuso, imāni cīvarāni imesaṃ bhikkhūna"nti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṅghaṃ bhattena parivisi. Ye te bhikkhū jānanti saṅghassa sacīvarabhattaṃ paṭiyattaṃ "na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinna"nti te evamāhaṃsu – "oṇojethāvuso, saṅghassa cīvara"nti. "Natthi, bhante. Yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā ayyānaṃ chabbaggiyānaṃ pariṇāmesu"nti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

490. "Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiya"nti.

Смотреть Закладка

491. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā āroceti.

Смотреть Закладка

Saṅghikaṃnāma saṅghassa dinnaṃ hoti pariccattaṃ.

Смотреть Закладка

Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.

Смотреть Закладка

Pariṇataṃ nāma "dassāma karissāmā"ti vācā bhinnā hoti, taṃ puggalassa pariṇāmeti, āpatti pācittiyassa.

Смотреть Закладка

492. Pariṇate pariṇatasaññī puggalassa pariṇāmeti, āpatti pācittiyassa. Pariṇate vematiko puggalassa pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī puggalassa pariṇāmeti, anāpatti. Saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññī, anāpatti.

Смотреть Закладка

493. Anāpatti – "kattha demā"ti pucchīyamāno – "yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethā"ti bhaṇati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pariṇāmanasikkhāpadaṃ niṭṭhitaṃ dvādasamaṃ.

Смотреть Закладка

Sahadhammikavaggo aṭṭhamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Sahadhamma-vivaṇṇañca, mohāpanaṃ pahārakaṃ;

Смотреть Закладка

Talasatti amūlañca, sañcicca ca upassuti;

Смотреть Закладка

Paṭibāhanachandañca, dabbañca pariṇāmananti.

Смотреть Закладка

9. Ratanavaggo

Смотреть Закладка

1. Antepurasikkhāpadaṃ

Смотреть Закладка

494. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi – "gaccha, bhaṇe, uyyānaṃ sodhehi. Uyyānaṃ gamissāmā"ti. "Evaṃ, devā"ti kho so uyyānapālo rañño pasenadissa kosalassa paṭissutvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – "suddhaṃ, deva, uyyānaṃ. Apica, bhagavā tattha nisinno"ti. "Hotu, bhaṇe! Mayaṃ bhagavantaṃ payirupāsissāmā"ti. Atha kho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṅkami. Tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti. Addasā kho rājā pasenadi kosalo taṃ upāsakaṃ bhagavantaṃ payirupāsantaṃ nisinnaṃ. Disvāna bhīto aṭṭhāsi. Atha kho rañño pasenadissa kosalassa etadahosi – "nārahatāyaṃ puriso pāpo hotuṃ, yathā bhagavantaṃ payirupāsatī"ti. Yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho so upāsako bhagavato gāravena rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi. Atha kho rājā pasenadi kosalo anattamano ahosi – "kathañhi nāmāyaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatī"ti! Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – "eso kho, mahārāja, upāsako bahussuto āgatāgamo kāmesu vītarāgo"ti. Atha kho rañño pasenadissa kosalassa etadahosi – "nārahatāyaṃ upāsako orako hotuṃ, bhagavāpi imassa vaṇṇaṃ bhāsatī"ti. Taṃ upāsakaṃ etadavoca – "vadeyyāsi, upāsaka, yena attho"ti. "Suṭṭhu, devā"ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Смотреть Закладка

495. Tena kho pana samayena rājā pasenadi kosalo uparipāsādavaragato hoti. Addasā kho rājā pasenadi kosalo taṃ upāsakaṃ rathikāya [rathiyāya (itipi)] chattapāṇiṃ gacchantaṃ. Disvāna pakkosāpetvā etadavoca – "tvaṃ kira, upāsaka, bahussuto āgatāgamo. Sādhu, upāsaka, amhākaṃ itthāgāraṃ dhammaṃ vācehī"ti. "Yamahaṃ [yampāhaṃ (sī.)], deva, jānāmi ayyānaṃ vāhasā, ayyāva devassa itthāgāraṃ dhammaṃ vācessantī"ti. Atha kho rājā pasenadi kosalo – "saccaṃ kho upāsako āhā"ti yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca – "sādhu, bhante, bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ dhammaṃ vācessatī"ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi - pe - padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "tenahānanda, rañño itthāgāraṃ dhammaṃ vācehī"ti. "Evaṃ, bhante"ti kho āyasmā ānando bhagavato paṭissutvā kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vāceti. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṅkami.

Смотреть Закладка

496. Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti. Addasā kho mallikā devī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sahasā vuṭṭhāsi; pītakamaṭṭhaṃ dussaṃ pabhassittha. Atha kho āyasmā ānando tatova paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pavisissatī"ti - pe - saccaṃ kira tvaṃ, ānanda, pubbe appaṭisaṃvidito rañño antepuraṃ pavisasīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, ānanda, pubbe appaṭisaṃvidito rañño antepuraṃ pavisissasi! Netaṃ, ānanda, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi –

Смотреть Закладка

497. [a. ni. 10.45] "Dasayime, bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti, tattha bhikkhu pavisati. Mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti. Bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti – "addhā imesaṃ kataṃ vā karissanti vā"ti. Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo. Aññataraṃ itthiṃ gantvā nassarati. Sā tena gabbhaṃ gaṇhi. Tattha rañño evaṃ hoti – "na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti – "na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti – "na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rañño antepure putto vā pitaraṃ pattheti pitā vā puttaṃ pattheti. Tesaṃ evaṃ hoti – "na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – "rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo, rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – "rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, sattamo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – "rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti – "'rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamma"nti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.

Смотреть Закладка

"Puna caparaṃ, bhikkhave, rañño rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajjanīyāni [rajjanīyāni (ka.)] rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni. Ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane"ti. Atha kho bhagavā āyasmantaṃ ānandaṃ anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

498. [muddhābhisittassa (syā.)] "Yo pana bhikkhu rañño khattiyassa muddhāvasittassa nti.

Смотреть Закладка

499. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Khattiyo nāma ubhato sujāto hoti, mātito ca pitito ca saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena.

Смотреть Закладка

Muddhāvasitto nāma khattiyābhisekena abhisitto hoti.

Смотреть Закладка

Anikkhantarājaketi rājā sayanigharā anikkhanto hoti.

Смотреть Закладка

Aniggataratanaketi mahesī sayanigharā anikkhantā hoti, ubho vā anikkhantā honti.

Смотреть Закладка

Pubbe appaṭisaṃviditoti pubbe anāmantetvā.

Смотреть Закладка

Indakhīlo nāma sayanigharassa ummāro vuccati.

Смотреть Закладка

Sayanigharaṃnāma yattha katthaci rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittampi.

Смотреть Закладка

Indakhīlaṃ atikkāmeyyāti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

500. Appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa. Appaṭisaṃvidite vematiko indakhīlaṃ atikkāmeti, āpatti pācittiyassa. Appaṭisaṃvidite paṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

Paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. Paṭisaṃvidite vematiko, āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññī, anāpatti.

Смотреть Закладка

501. Anāpatti paṭisaṃvidite, na khattiyo hoti, na khattiyābhisekena abhisitto hoti, rājā sayanigharā nikkhanto hoti, mahesī sayanigharā nikkhantā hoti, ubho vā nikkhantā honti, na sayanighare, ummattakassa, ādikammikassāti.

Смотреть Закладка

Antepurasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Ratanasikkhāpadaṃ

Смотреть Закладка

502. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu aciravatiyā nadiyā nahāyati. Aññataropi brāhmaṇo pañcasatānaṃ thavikaṃ thale nikkhipitvā aciravatiyā nadiyā nahāyanto vissaritvā agamāsi. Atha kho so bhikkhu – "tassāyaṃ brāhmaṇassa thavikā, mā idha nassī"ti aggahesi. Atha kho so brāhmaṇo saritvā turito ādhāvitvā taṃ bhikkhuṃ etadavoca – "api me, bho, thavikaṃ passeyyāsī"ti? "Handa, brāhmaṇā"ti adāsi. Atha kho tassa brāhmaṇassa etadahosi – "kena nu kho ahaṃ upāyena imassa bhikkhuno puṇṇapattaṃ na dadeyya"nti! "Na me, bho, pañcasatāni, sahassaṃ me"ti palibundhetvā muñci. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu ratanaṃ uggahessatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, ratanaṃ uggahesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, ratanaṃ uggahessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

503. Tena kho pana samayena sāvatthiyā ussavo hoti. Manussā alaṅkatappaṭiyattā uyyānaṃ gacchanti. Visākhāpi migāramātā alaṅkatappaṭiyattā "uyyānaṃ gamissāmī"ti gāmato nikkhamitvā – "kyāhaṃ karissāmi uyyānaṃ gantvā, yaṃnūnāhaṃ bhagavantaṃ payirupāseyya"nti ābharaṇaṃ omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi – "handa, je, imaṃ bhaṇḍikaṃ gaṇhāhī"ti. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sā dāsī taṃ bhaṇḍikaṃ vissaritvā agamāsi. Bhikkhū passitvā bhagavato etamatthaṃ ārocesuṃ. "Tena hi, bhikkhave, uggahetvā nikkhipathā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, ratanaṃ vā ratanasammataṃ vā ajjhārāme uggahetvā vā uggahāpetvā vā nikkhipituṃ – "yassa bhavissati so harissatī"ti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā, aññatra ajjhārāmā, uggaṇheyya vā uggaṇhāpeyya vā, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

504. Tena kho pana samayena kāsīsu janapade anāthapiṇḍikassa gahapatissa kammantagāmo hoti. Tena ca gahapatinā antevāsī āṇatto hoti – "sace bhadantā āgacchanti bhattaṃ kareyyāsī"ti. Tena kho pana samayena sambahulā bhikkhū kāsīsu janapade cārikaṃ caramānā yena anāthapiṇḍikassa gahapatissa kammantagāmo tenupasaṅkamiṃsu. Addasā kho so puriso te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū abhivādetvā etadavoca – "adhivāsentu, bhante, ayyā svātanāya gahapatino bhatta"nti. Adhivāsesuṃ kho te bhikkhū tuṇhībhāvena. Atha kho so puriso tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā aṅgulimuddikaṃ omuñcitvā te bhikkhū bhattena parivisitvā – "ayyā bhuñjitvā gacchantu, ahampi kammantaṃ gamissāmī"ti aṅgulimuddikaṃ vissaritvā agamāsi. Bhikkhū passitvā – "sace mayaṃ gamissāma nassissatāyaṃ aṅgulimuddikā"ti tattheva acchiṃsu. Atha kho so puriso kammantā āgacchanto te bhikkhū passitvā etadavoca – "kissa, bhante, ayyā idheva acchantī"ti? Atha kho te bhikkhū tassa purisassa etamatthaṃ ārocetvā sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipituṃ – yassa bhavissati so harissatī"ti. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

505. "Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā, aññatra ajjhārāmā vā ajjhāvasathā vā, uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ – 'yassa bhavissati so harissatī'ti. Ayaṃ tattha sāmīcī"ti.

Смотреть Закладка

506. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Ratanaṃ nāma muttā maṇi veḷuriyo saṅkho silā pavālaṃ rajataṃ jātarūpaṃ lohitaṅko [lohitako (?)] masāragallaṃ.

Смотреть Закладка

Ratanasammataṃnāma yaṃ manussānaṃ upabhogaparibhogaṃ, etaṃ ratanasammataṃ nāma.

Смотреть Закладка

Aññatra ajjhārāmā vā ajjhāvasathā vāti ṭhapetvā ajjhārāmaṃ ajjhāvasathaṃ.

Смотреть Закладка

Ajjhārāmo nāma parikkhittassa ārāmassa anto ārāmo, aparikkhittassa upacāro.

Смотреть Закладка

Ajjhāvasatho nāma parikkhittassa āvasathassa anto āvasatho, aparikkhittassa upacāro.

Смотреть Закладка

Uggaṇheyyāti sayaṃ gaṇhāti, āpatti pācittiyassa.

Смотреть Закладка

Uggaṇhāpeyyāti aññaṃ gāhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbanti rūpena vā nimittena vā saññāṇaṃ katvā nikkhipitvā ācikkhitabbaṃ – "yassa bhaṇḍaṃ naṭṭhaṃ so āgacchatū"ti. Sace tattha āgacchati so vattabbo – "āvuso, kīdisaṃ te bhaṇḍa"nti? Sace rūpena vā nimittena vā sampādeti dātabbaṃ, no ce sampādeti "vicināhi āvuso"ti vattabbo. Tamhā āvāsā pakkamantena ye tattha honti bhikkhū patirūpā, tesaṃ hatthe nikkhipitvā pakkamitabbaṃ. No ce honti bhikkhū patirūpā, ye tattha honti gahapatikā patirūpā, tesaṃ hatthe nikkhipitvā pakkamitabbaṃ.

Смотреть Закладка

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

Смотреть Закладка

507. Anāpatti ratanaṃ vā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati – "yassa bhavissati so harissatī"ti, ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Ratanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Vikālagāmappavisanasikkhāpadaṃ

Смотреть Закладка

508. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathidaṃ – samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathenti, seyyathidaṃ – [imā tiracchānakathāyo dī. 1.17; ma. ni. 2.223; saṃ. ni. ] rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ [itthikathaṃ purisakathaṃ (ka.) majjhimapaṇṇāsaṭṭhakathā 156 piṭṭhe oloketabbā] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā, seyyathāpi gihī kāmabhogino"ti!

Смотреть Закладка

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessanti, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā"ti - pe - saccaṃ kira tumhe, bhikkhave, vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathetha, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessatha, seyyathidaṃ – rājakathaṃ corakathaṃ - pe - itibhavābhavakathaṃ iti vā! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu vikāle gāmaṃ paviseyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

509. Tena kho pana samayena sambahulā bhikkhū kosalesu janapade sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. Manussā te bhikkhū passitvā etadavocuṃ – "pavisatha, bhante"ti. Atha kho te bhikkhū – "bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitu"nti kukkuccāyantā na pavisiṃsu. Corā te bhikkhū acchindiṃsu. Atha kho te bhikkhū sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, āpucchā vikāle gāmaṃ pavisituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yopana bhikkhu anāpucchā vikāle gāmaṃ paviseyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

510. Tena kho pana samayena aññataro bhikkhu kosalesu janapade sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi. Manussā taṃ bhikkhuṃ passitvā etadavocuṃ – "pavisatha, bhante"ti. Atha kho so bhikkhu – "bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitu"nti kukkuccāyanto na pāvisi. Corā taṃ bhikkhuṃ acchindiṃsu. Atha kho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā vikāle gāmaṃ pavisituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

511. Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Aññataro bhikkhu "aggiṃ āharissāmī"ti gāmaṃ gacchati. Atha kho so bhikkhu – "bhagavatā paṭikkhittaṃ santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitu"nti kukkuccāyanto na pāvisi - pe - bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

512. "Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya, aññatra tathārūpā accāyikā karaṇīyā, pācittiya"nti.

Смотреть Закладка

513. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Santonāma bhikkhu sakkā hoti āpucchā pavisituṃ.

Смотреть Закладка

Asanto nāma bhikkhu na sakkā hoti āpucchā pavisituṃ.

Смотреть Закладка

Vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā.

Смотреть Закладка

Gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa.

Смотреть Закладка

Aññatra tathārūpā accāyikā karaṇīyāti ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ.

Смотреть Закладка

514. Vikāle vikālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati, aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa. Vikāle vematiko santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati, aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa. Vikāle kālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati, aññatra tathārūpā accāyikā karaṇīyā, āpatti pācittiyassa.

Смотреть Закладка

Kāle vikālasaññī, āpatti dukkaṭassa. Kāle vematiko, āpatti dukkaṭassa. Kāle kālasaññī, anāpatti.

Смотреть Закладка

515. Anāpatti tathārūpe accāyike karaṇīye, santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, antarārāmaṃ gacchati, bhikkhunupassayaṃ gacchati, titthiyaseyyaṃ gacchati, paṭikkamanaṃ gacchati, gāmena maggo hoti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Vikālagāmappavisanasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Sūcigharasikkhāpadaṃ

Смотреть Закладка

516. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena dantakārena bhikkhū pavāritā honti – "yesaṃ ayyānaṃ sūcigharena attho ahaṃ sūcigharenā"ti. Tena kho pana samayena bhikkhū bahū sūcighare viññāpenti. Yesaṃ khuddakā sūcigharā te mahante sūcighare viññāpenti. Yesaṃ mahantā sūcigharā te khuddake sūcighare viññāpenti. Atha kho so dantakāro bhikkhūnaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadāropissa kilamati. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū sūcighare viññāpessanti! Ayaṃ imesaṃ bahū sūcighare karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadāropissa kilamatī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā na mattaṃ jānitvā bahū sūcighare viññāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

517. "Yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya bhedanakaṃ, pācittiya"nti.

Смотреть Закладка

518. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Aṭṭhināma yaṃ kiñci aṭṭhi.

Смотреть Закладка

Danto nāma hatthidanto vuccati.

Смотреть Закладка

Visāṇaṃ nāma yaṃ kiñci visāṇaṃ.

Смотреть Закладка

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena bhinditvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

519. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti [pariyosāvāpeti (ka.)], āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti [pariyosāvāpeti (ka.)], āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

520. Anāpatti gaṇṭhikāya [gaṇḍikāya (syā.)], araṇike, vidhe [vīṭhe (sī.), vīthe (syā.)], añjaniyā, añjanisalākāya, vāsijaṭe, udakapuñchaniyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sūcigharasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Mañcapīṭhasikkhāpadaṃ Таблица

Смотреть T Закладка

521. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto ucce mañce sayati. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato upanandassa sakyaputtassa vihāro tenupasaṅkami. Addasā kho āyasmā upanando sakyaputto bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca – "āgacchatu me, bhante, bhagavā sayanaṃ passatū"ti. Atha kho bhagavā tatova paṭinivattitvā bhikkhū āmantesi – "āsayato, bhikkhave, moghapuriso veditabbo"ti. Atha kho bhagavā āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть T Закладка

522. "Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena, aññatra heṭṭhimāya aṭaniyā; taṃ atikkāmayato chedanakaṃ pācittiya"nti.

Смотреть T Закладка

523. Navaṃ nāma karaṇaṃ upādāya vuccati.

Смотреть T Закладка

Mañconāma cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Смотреть T Закладка

Pīṭhaṃ nāma cattāri pīṭhāni – masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.

Смотреть T Закладка

Kārayamānenāti karonto vā kārāpento vā.

Смотреть T Закладка

Aṭṭhaṅgulapādakaṃkāretabbaṃ sugataṅgulena, aññatra heṭṭhimāyaaṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniṃ; taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Смотреть T Закладка

524. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть T Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть T Закладка

525. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Mañcapīṭhasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Tūlonaddhasikkhāpadaṃ

Смотреть Закладка

526. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mañcampi pīṭhampi tūlonaddhaṃ kārāpenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā mañcampi pīṭhampi tūlonaddhaṃ kārāpessanti, seyyathāpi gihī kāmabhogino"ti ! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū mañcampi pīṭhampi tūlonaddhaṃ kārāpessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, mañcampi pīṭhampi tūlonaddhaṃ kārāpethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, mañcampi pīṭhampi tūlonaddhaṃ kārāpessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

527. "Yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiya"nti.

Смотреть Закладка

528. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Mañco nāma cattāro mañcā – masārako, bundikābaddho, kuḷīrapādako, āhaccapādako.

Смотреть Закладка

Pīṭhaṃnāma cattāri pīṭhāni – masārakaṃ, bundikābaddhaṃ, kuḷīrapādakaṃ, āhaccapādakaṃ.

Смотреть Закладка

Tūlaṃnāma tīṇi tūlāni – rukkhatūlaṃ, latātūlaṃ, poṭakitūlaṃ.

Смотреть Закладка

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

529. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

530. Anāpatti āyoge, kāyabandhane, aṃsabaddhake, pattathavikāya, parissāvane, bibbohanaṃ karoti, aññena kataṃ paṭilabhitvā uddāletvā paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Tūlonaddhasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Nisīdanasikkhāpadaṃ

Смотреть Закладка

531. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ nisīdanaṃ anuññātaṃ hoti. Chabbaggiyā bhikkhū – "bhagavatā nisīdanaṃ anuññāta"nti appamāṇikāni nisīdanāni dhārenti. Mañcassapi pīṭhassapi puratopi pacchatopi olambenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāressantī"ti - pe - saccaṃ kira tumhe, bhikkhave, appamāṇikāni nisīdanāni dhārethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, appamāṇikāni nisīdanāni dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ – dīghaso dve vidatthiyo, sugatavidatthiyā; tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

532. Tena kho pana samayena āyasmā udāyī mahākāyo hoti. So bhagavato purato nisīdanaṃ paññapetvā samantato samañchamāno nisīdati. Atha kho bhagavā āyasmantaṃ udāyiṃ etadavoca – "kissa tvaṃ, udāyi, nisīdanaṃ samantato samañchasi; seyyathāpi purāṇāsikoṭṭho"ti? "Tathā hi pana, bhante, bhagavatā bhikkhūnaṃ atikhuddakaṃ nisīdanaṃ anuññāta"nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, nisīdanassa dasaṃ vidatthiṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

533. "Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ – dīghaso dve vidatthiyo, sugatavidatthiyā; tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiya"nti.

Смотреть Закладка

534. Nisīdanaṃ nāma sadasaṃ vuccati.

Смотреть Закладка

Kārayamānenāti karonto vā kārāpento vā pamāṇikaṃ kāretabbaṃ. Tatridaṃ pamāṇaṃ – dīghaso dve vidatthiyo, sugatavidatthiyā; tiriyaṃ diyaḍḍhaṃ. Dasā vidatthi. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

535. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

536. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Nisīdanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Kaṇḍuppaṭicchādisikkhāpadaṃ

Смотреть Закладка

537. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ kaṇḍuppaṭicchādi anuññātā hoti. Chabbaggiyā bhikkhū – "bhagavatā kaṇḍuppaṭicchādi anuññātā"ti appamāṇikāyo kaṇḍuppaṭicchādiyo dhārenti; puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū appamāṇikāyo kaṇḍuppaṭicchādiyo dhāressantī"ti - pe - saccaṃ kira tumhe, bhikkhave, appamāṇikāyo kaṇḍuppaṭicchādiyo dhārethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, appamāṇikāyo kaṇḍuppaṭicchādiyo dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

538. "Kaṇḍuppaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato chedanakaṃ pācittiya"nti.

Смотреть Закладка

539. Kaṇḍuppaṭicchādi nāma yassa adhonābhi ubbhajāṇumaṇḍalaṃ kaṇḍu vā pīḷakā vā assāvo vā thullakacchu vā ābādho, tassa paṭicchādanatthāya.

Смотреть Закладка

Kārayamānenāti karonto vā kārāpento vā. Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

540. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

541. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Kaṇḍuppaṭicchādisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Vassikasāṭikāsikkhāpadaṃ

Смотреть Закладка

542. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū – "bhagavatā vassikasāṭikā anuññātā"ti appamāṇikāyo vassikasāṭikāyo dhārenti. Puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāressantī"ti - pe - saccaṃ kira tumhe, bhikkhave, appamāṇikāyo vassikasāṭikāyo dhārethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, appamāṇikāyo vassikasāṭikāyo dhāressatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

543. "Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso cha vidatthiyo, sugatavidatthiyā; tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiya"nti.

Смотреть Закладка

544. Vassikasāṭikānāma vassānassa catumāsatthāya.

Смотреть Закладка

Kārayamānenāti karonto vā kārāpento vā. Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso cha vidatthiyo, sugatavidatthiyā; tiriyaṃ aḍḍhateyyā. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

545. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

546. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Vassikasāṭikāsikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Смотреть Закладка

10. Nandasikkhāpadaṃ

Смотреть Закладка

547. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassanīyo pāsādiko caturaṅgulomako bhagavatā [bhagavato (ka.)]. So sugatacīvarappamāṇaṃ cīvaraṃ dhāreti. Addasaṃsu kho therā bhikkhū āyasmantaṃ nandaṃ dūratova āgacchantaṃ. Disvāna – "bhagavā āgacchatī"ti āsanā vuṭṭhahanti. Te upagate jānitvā [upagataṃ sañjānitvā (syā.), upagate sañjānitvā (sī.)] ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāressatī"ti - pe - saccaṃ kira tvaṃ, nanda, sugatacīvarappamāṇaṃ cīvaraṃ dhāresīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, nanda, sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi! Netaṃ, nanda, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

548. "Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiyaṃ nti.

Смотреть Закладка

549. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Sugatacīvarappamāṇaṃ[sugatacīvaraṃ (ka.)] nāma dīghaso nava vidatthiyo, sugatavidatthiyā; tiriyaṃ cha vidatthiyo.

Смотреть Закладка

Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

550. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

551. Anāpatti ūnakaṃ karoti, aññena kataṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Nandasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Ratanavaggo [rājavaggo (sī.)] navamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Rañño ca ratanaṃ santaṃ, sūci mañcañca tūlikaṃ;

Смотреть Закладка

Nisīdanañca kaṇḍuñca, vassikā sugatena cāti.

Смотреть Закладка

Uddiṭṭhā kho, āyasmanto, dvenavuti pācittiyā dhammā. Tatthāyasmante pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Khuddakaṃ samattaṃ.

Смотреть Закладка

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Pāṭidesanīyakaṇḍaṃ

Смотреть Закладка

1. Paṭhamapāṭidesanīyasikkhāpadaṃ

Смотреть Закладка

Ime kho panāyasmanto cattāro pāṭidesanīyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

552. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etadavoca – "handāyya, bhikkhaṃ paṭiggaṇhā"ti. "Suṭṭhu, bhaginī"ti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. Atha kho sā bhikkhunī dutiyampi divasaṃ - pe - tatiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle taṃ bhikkhuṃ passitvā etadavoca – "handāyya, bhikkhaṃ paṭiggaṇhā"ti. "Suṭṭhu, bhaginī"ti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. Atha kho sā bhikkhunī catutthe divase rathikāya pavedhentī gacchati. Seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etadavoca – "apehāyye"ti. Sā vokkamantī tattheva paripati. Seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi – "khamāhāyye, mayāsi pātitā"ti. "Nāhaṃ, gahapati, tayā pātitā. Apica, ahameva dubbalā"ti. "Kissa pana tvaṃ, ayye, dubbalā"ti? Atha kho sā bhikkhunī seṭṭhissa gahapatissa etamatthaṃ ārocesi. Seṭṭhi gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā bhikkhuniyā hatthato āmisaṃ paṭiggahessanti! Kicchalābho mātugāmo"ti!

Смотреть Закладка

Assosuṃ kho bhikkhū tassa seṭṭhissa gahapatissa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahessatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, bhikkhuniyā hatthato āmisaṃ paṭiggahesīti ? "Saccaṃ, bhagavā"ti. "Ñātikā te, bhikkhu, aññātikā"ti? "Aññātikā, bhagavā"ti. "Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

553. "Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 'gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"'ti.

Смотреть Закладка

554. Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Aññātikā nāma mātito vā. Pitito vā yāva sattamā pitāmahayugā asambaddhā.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Antaragharaṃ nāma rathikā byūhaṃ siṅghāṭakaṃ gharaṃ.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ. "Khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Смотреть Закладка

555. Aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Aññātikāya ñātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Ekatoupasampannāya hatthato khādanīyaṃ vā bhojanīyaṃ vā – "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

Смотреть Закладка

556. Anāpatti ñātikāya, dāpeti na deti, upanikkhipitvā deti antarārāme, bhikkhunupassaye, titthiyaseyyāya, paṭikkamane, gāmato nīharitvā deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ "sati paccaye paribhuñjā"ti deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyapāṭidesanīyasikkhāpadaṃ

Смотреть Закладка

557. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā honti – "idha sūpaṃ detha, idha odanaṃ dethā"ti. Chabbaggiyā bhikkhū yāvadatthaṃ bhuñjanti. Aññe bhikkhū na cittarūpaṃ bhuñjanti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāressantī"ti - pe - saccaṃ kira tumhe, bhikkhave, bhikkhuniyo vosāsantiyo na nivārethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, bhikkhuniyo vosāsantiyo na nivāressatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

558. "Bhikkhū[tatra ce (syā.)] paneva kulesu nimantitā bhuñjanti, tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti – 'idha sūpaṃ detha, idha odanaṃ dethā'ti, tehi bhikkhūhi sā bhikkhunī apasādetabbā – 'apasakka tāva, bhagini, yāva bhikkhū bhuñjantī'ti. Ekassa cepi [ekassapi ce (sī. syā.)] bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ – 'apasakka tāva, bhagini, yāva bhikkhū bhuñjantī'ti paṭidesetabbaṃ ti.

Смотреть Закладка

559. Bhikkhū paneva kulesu nimantitā bhuñjantīti kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Смотреть Закладка

Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti.

Смотреть Закладка

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Смотреть Закладка

Vosāsantīnāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā – "idha sūpaṃ detha, idha odanaṃ dethā"ti. Esā vosāsantī nāma.

Смотреть Закладка

Tehi bhikkhūhīti bhuñjamānehi bhikkhūhi.

Смотреть Закладка

Sā bhikkhunīti yā sā vosāsantī bhikkhunī.

Смотреть Закладка

Tehi bhikkhūhi sā bhikkhunī apasādetabbā – "apasakka tāva, bhagini, yāva bhikkhū bhuñjantī"ti. Ekassa cepi [ekassapi ce (sī. syā.)] bhikkhuno anapasādito [anapasādite (sī. syā.)] – "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Смотреть Закладка

560. Upasampannāya upasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa. Upasampannāya vematiko vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa. Upasampannāya anupasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa.

Смотреть Закладка

Ekatoupasampannāya vosāsantiyā na nivāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.

Смотреть Закладка

561. Anāpatti attano bhattaṃ dāpeti na deti, aññesaṃ bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ tattha dāpeti, sabbesaṃ samakaṃ dāpeti, sikkhamānā vosāsati, sāmaṇerī vosāsati, pañca bhojanāni ṭhapetvā sabbattha, anāpatti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dutiyapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyapāṭidesanīyasikkhāpadaṃ

Смотреть Закладка

562. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataraṃ kulaṃ ubhatopasannaṃ hoti. Saddhāya vaḍḍhati, bhogena hāyati, yaṃ tasmiṃ kule uppajjati purebhattaṃ khādanīyaṃ vā bhojanīyaṃ vā taṃ sabbaṃ bhikkhūnaṃ vissajjetvā appekadā anasitā acchanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti! Ime imesaṃ datvā appekadā anasitā acchantī"ti!! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati evarūpassa kulassa ñattidutiyena kammena sekkhasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

563. "Suṇātu me, bhante, saṅgho. Itthannāmaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa kulassa sekkhasammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Itthannāmaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Saṅgho itthannāmassa kulassa sekkhasammutiṃ deti. Yassāyasmato khamati itthannāmassa kulassa sekkhasammutiyā dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmassa kulassa sekkhasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 'gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"'ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

564. Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Manussā bhikkhū nimantetvā bhojenti. Tampi kho kulaṃ bhikkhū nimantesi. Bhikkhū kukkuccāyantā nādhivāsenti – "paṭikkhittaṃ bhagavatā sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu"nti. Te ujjhāyanti khiyyanti vipācenti – "kiṃ nu kho nāma amhākaṃ jīvitena yaṃ ayyā amhākaṃ na paṭiggaṇhantī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, nimantitena sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantitokhādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyyavā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 'gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"'ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

565. Tena kho pana samayena aññataro bhikkhu tassa kulassa kulūpako hoti. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena so bhikkhu gilāno hoti. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ – "bhuñjatha, bhante"ti. Atha kho so bhikkhu – "bhagavatā paṭikkhittaṃ animantitena sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu"nti kukkuccāyanto na paṭiggahesi; nāsakkhi piṇḍāya carituṃ; chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

566. "Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 'gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"ti.

Смотреть Закладка

567. Yāni kho pana tāni sekkhasammatāni kulānīti sekkhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Evarūpassa kulassa ñattidutiyena kammena sekkhasammuti dinnā hoti.

Смотреть Закладка

Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Tathārūpesu sekkhasammatesu kulesūti evarūpesu sekkhasammatesu kulesu.

Смотреть Закладка

Animantitonāma ajjatanāya vā svātanāya vā animantito, gharūpacāraṃ okkamante nimanteti, eso animantito nāma.

Смотреть Закладка

Nimantitonāma ajjatanāya vā svātanāya vā nimantito, gharūpacāraṃ anokkamante nimanteti, eso nimantito nāma.

Смотреть Закладка

Agilāno nāma sakkoti piṇḍāya carituṃ.

Смотреть Закладка

Gilāno nāma na sakkoti piṇḍāya carituṃ.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

Animantito agilāno "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Смотреть Закладка

568. Sekkhasammate sekkhasammatasaññī animantito agilāno khādanīyaṃ vā bhojanīyaṃva sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Sekkhasammate vematiko - pe - sekkhasammate asekkhasammatasaññī animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Asekkhasammate sekkhasammatasaññī, āpatti dukkaṭassa. Asekkhasammate vematiko, āpatti dukkaṭassa. Asekkhasammate asekkhasammatasaññī, anāpatti.

Смотреть Закладка

569. Anāpatti nimantitassa, gilānassa, nimantitassa vā gilānassa vā sesakaṃ bhuñjati, aññesaṃ bhikkhā tattha paññattā hoti, gharato nīharitvā denti, niccabhatte, salākabhatte, pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ – "sati paccaye paribhuñjā"ti deti, ummattakassa, ādikammikassāti.

Смотреть Закладка

Tatiyapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthapāṭidesanīyasikkhāpadaṃ

Смотреть Закладка

570. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhattaṃ kātuṃ. Assosuṃ kho sākiyadāsakā – "sākiyāniyo kira āraññakesu senāsanesu bhattaṃ kattukāmā"ti. Te magge pariyuṭṭhiṃsu. Sākiyāniyo paṇītaṃ khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu. Sākiyadāsakā nikkhamitvā sākiyāniyo acchindiṃsu ca dūsesuñca. Sākiyā nikkhamitvā te core sabhaṇḍe [saha bhaṇḍena (ka.)] gahetvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhadantā ārāme core paṭivasante nārocessantī"ti! Assosuṃ kho bhikkhū sākiyānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu[senāsanesu viharanto (sī. syā.)] pubbe appaṭisaṃviditaṃ khādanīyaṃvā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 'gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"'ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

571. Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti. Manussā khādanīyaṃ vā bhojanīyaṃ vā ādāya āraññakaṃ senāsanaṃ agamaṃsu. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ – "bhuñjatha, bhante"ti. Atha kho so bhikkhu – "bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu"nti kukkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya carituṃ [pavisituṃ (ka.)], chinnabhatto ahosi. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

572. "Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 'gārayhaṃ, āvuso, dhammaṃāpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"'ti.

Смотреть Закладка

573. Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

Смотреть Закладка

Sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Смотреть Закладка

Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Смотреть Закладка

Yo panāti yo yādiso - pe - bhikkhūti - pe - ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Смотреть Закладка

Tathārūpesu senāsanesūti evarūpesu senāsanesu.

Смотреть Закладка

Appaṭisaṃviditaṃnāma pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāma. Ārāmaṃ ārāmūpacāraṃ ṭhapetvā paṭisaṃviditaṃ, etaṃ [etampi (sī.)] appaṭisaṃviditaṃ nāma.

Смотреть Закладка

Paṭisaṃviditaṃ nāma yo koci itthī vā puriso vā ārāmaṃ ārāmūpacāraṃ āgantvā āroceti – "itthannāmassa, bhante, khādanīyaṃ vā bhojanīyaṃ vā āharissantī"ti. Sace sāsaṅkaṃ hoti, sāsaṅkanti ācikkhitabbaṃ; sace sappaṭibhayaṃ hoti, sappaṭibhayanti ācikkhitabbaṃ; sace – "hotu, bhante, āhariyissatī"ti bhaṇati, corā vattabbā – "manussā idhūpacaranti apasakkathā"ti. Yāguyā paṭisaṃvidite tassā parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Bhattena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Khādanīyena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Kulena paṭisaṃvidite yo tasmiṃ kule manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. Gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. Pūgena paṭisaṃvidite yo tasmiṃ pūge manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

Ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo. Aparikkhittassa upacāro.

Смотреть Закладка

Agilāno nāma sakkoti piṇḍāya carituṃ [gantuṃ (ka.)].

Смотреть Закладка

Gilāno nāma na sakkoti piṇḍāya carituṃ [gantuṃ (ka.)].

Смотреть Закладка

Appaṭisaṃviditaṃ agilāno "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Смотреть Закладка

574. Appaṭisaṃvidite appaṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Appaṭisaṃvidite paṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. Paṭisaṃvidite vematiko, āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññī, anāpatti.

Смотреть Закладка

575. Anāpatti paṭisaṃvidite, gilānassa, paṭisaṃvidite vā gilānassa vā sesakaṃ bhuñjati, bahārāme paṭiggahetvā antoārāme bhuñjati, tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Смотреть Закладка

Catutthapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Uddiṭṭhā kho, āyasmanto, cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sekhiyakaṇḍaṃ

Смотреть Закладка

1. Parimaṇḍalavaggo

Смотреть Закладка

Ime kho panāyasmanto sekhiyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

576. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā puratopi pacchatopi olambentā nivāsessanti, seyyathāpi gihī kāmabhogino"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsessantī"ti! Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – "saccaṃ kira tumhe, bhikkhave, puratopi pacchatopi olambentā nivāsethā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, puratopi pacchatopi olambentā nivāsessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentena. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento nivāseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

577. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupanti - pe -.

Смотреть Закладка

"Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Parimaṇḍalaṃ pārupitabbaṃ ubho kaṇṇe samaṃ katvā. Yo anādariyaṃ paṭicca purato vā pacchato vā olambento pārupati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

578. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare gacchanti - pe -.

Смотреть Закладка

"Suppaṭicchanno antaragharegamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Suppaṭicchannena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

579. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṃ vivaritvā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Suppaṭicchannena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

580. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare gacchanti - pe -.

Смотреть Закладка

"Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Susaṃvutena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

581. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthampi pādampi kīḷāpentā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Susaṃvutena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

582. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare gacchanti - pe -.

Смотреть Закладка

"Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Okkhittacakkhunā antaraghare gantabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

583. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Okkhittacakkhuantaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Okkhittacakkhunā antaraghare nisīditabbaṃ yugamattaṃ pekkhantena. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

584. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchanti - pe -.

Смотреть Закладка

"Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ukkhittakāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

585. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkhittakāya antaraghare nisīdanti - pe -.

Смотреть Закладка

"Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ukkhittakāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā ukkhipitvā antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Parimaṇḍalavaggo paṭhamo.

Смотреть Закладка

2. Ujjagghikavaggo

Смотреть Закладка

586. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchanti - pe -.

Смотреть Закладка

"Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ujjagghikāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

587. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ujjagghikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca mahāhasitaṃ hasanto antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karoti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

588. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchanti - pe -.

Смотреть Закладка

"Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Appasaddena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

589. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Appasaddo antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Appasaddena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

590. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare gacchanti kāyaṃ olambentā - pe -.

Смотреть Закладка

"Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na kāyappacālakaṃ antaraghare gantabbaṃ. Kāyaṃ paggahetvā gantabbaṃ. Yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchati kāyaṃ olambento, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

591. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare nisīdanti, kāyaṃ olambentā - pe -.

Смотреть Закладка

"Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Kāyaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdati kāyaṃ olambento, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

592. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare gacchanti bāhuṃ olambentā - pe -.

Смотреть Закладка

"Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na bāhuppacālakaṃ antaraghare gantabbaṃ. Bāhuṃ paggahetvā gantabbaṃ. Yo anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchati bāhuṃ olambento, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

593. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bāhuppacālakaṃ antaraghare nisīdanti bāhuṃ olambentā - pe -.

Смотреть Закладка

"Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Bāhuṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdati bāhuṃ olambento, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

594. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍakassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare gacchanti sīsaṃ olambentā - pe -.

Смотреть Закладка

"Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sīsappacālakaṃ antaraghare gantabbaṃ. Sīsaṃ paggahetvā gantabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchati sīsaṃ olambento, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

595. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā - pe -.

Смотреть Закладка

"Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Sīsaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdati sīsaṃ olambento, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Ujjagghikavaggo dutiyo.

Смотреть Закладка

3. Khambhakatavaggo

Смотреть Закладка

596. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare gacchanti - pe -.

Смотреть Закладка

"Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na khambhakatena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

597. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na khambhakatena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

598. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare gacchanti - pe -.

Смотреть Закладка

"Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na oguṇṭhitena antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

599. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare nisīdanti - pe -.

Смотреть Закладка

"Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na oguṇṭhitena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca sasīsaṃ pārupitvā antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

600. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ukkuṭikāya antaraghare gacchanti - pe -.

Смотреть Закладка

"Naukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ukkuṭikāya antaraghare gantabbaṃ. Yo anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

601. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya [pallattikāya (ka.)] antaraghare nisīdanti - pe -.

Смотреть Закладка

"Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na pallatthikāya antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā antaraghare nisīdati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu,

Смотреть Закладка

Ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

602. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggaṇhanti chaḍḍetukāmā viya - pe -.

Смотреть Закладка

"Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Sakkaccaṃ piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhāti chaḍḍetukāmo viya, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

603. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggaṇhanti, ākirantepi atikkantepi [atikkamantepi (sī.)] na jānanti - pe -.

Смотреть Закладка

"Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Pattasaññinā piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

604. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ paṭiggaṇhantā sūpaññeva bahuṃ paṭiggaṇhanti - pe -.

Смотреть Закладка

"Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Sūpo nāma dve sūpā – muggasūpo, māsasūpo. Hatthahāriyo samasūpako piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca sūpaññeva bahuṃ paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

605. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanti - pe -.

Смотреть Закладка

"Samatittikaṃ[samatitthikaṃ (ka.)] piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Samatittiko [samatitthikaṃ (ka.)] piṇḍapāto paṭiggahetabbo. Yo anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Khambhakatavaggo tatiyo.

Смотреть Закладка

4. Sakkaccavaggo

Смотреть Закладка

606. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya - pe -.

Смотреть Закладка

"Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Sakkaccaṃ piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakassa,

Смотреть Закладка

Ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

607. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjanti, ākirantepi atikkantepi na jānanti - pe -.

Смотреть Закладка

"Pattasaññīpiṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Pattasaññinā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

608. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā [omadditvā (ka.)] piṇḍapātaṃ bhuñjanti - pe -.

Смотреть Закладка

"Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Sapadānaṃ piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā [omadditvā (ka.)] piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, aññesaṃ dento omasati, aññassa bhājane ākiranto omasati, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

609. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ bhuñjantā sūpaññeva bahuṃ bhuñjanti - pe -.

Смотреть Закладка

"Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Sūpo nāma dve sūpā – muggasūpo, māsasūpo hatthahāriyo. Samasūpako piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ pavāritānaṃ, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

610. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na thūpakato omadditvā piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṃkaḍḍhitvā omadditvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

611. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sūpampi byañjanampi odanena paṭicchādenti bhiyyokamyataṃ upādāya - pe -.

Смотреть Закладка

"Nasūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya. Yo anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādeti bhiyyokamyataṃ upādāya, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, sāmikā paṭicchādetvā denti, na bhiyyokamyataṃ upādāya, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

612. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā sūpampi odanampi attano atthāya viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ ! Kassa sāduṃ na ruccatī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, sūpampi odanampi attano atthāya viññāpetvā bhuñjathāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, sūpampi odanampi attano atthāya viññāpetvā bhuñjissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na sūpaṃ vā odanaṃ vā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

613. Tena kho pana samayena bhikkhū gilānā honti. Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ – "kaccāvuso, khamanīyaṃ, kacci yāpanīya"nti? "Pubbe mayaṃ, āvuso, sūpampi odanampi attano atthāya viññāpetvā bhuñjāma, tena no phāsu hoti. Idāni pana – "bhagavatā paṭikkhitta"nti kukkuccāyantā na viññāpema, tena no na phāsu hotī"ti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānena bhikkhunā sūpampi odanampi attano atthāya viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

614. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ujjhānasaññī paresaṃ pattaṃ olokenti - pe -.

Смотреть Закладка

"Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ujjhānasaññinā paresaṃ patto oloketabbo. Yo anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, "dassāmī"ti vā "dāpessāmī"ti vā oloketi, na ujjhānasaññissa, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

615. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū mahantaṃ kabaḷaṃ karonti - pe -.

Смотреть Закладка

"Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Nātimahanto kabaḷo kātabbo. Yo anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

616. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū dīghaṃ ālopaṃ karonti - pe -.

Смотреть Закладка

"Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Parimaṇḍalo ālopo kātabbo. Yo anādariyaṃ paṭicca dīghaṃ ālopaṃ karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Sakkaccavaggo catuttho.

Смотреть Закладка

5. Kabaḷavaggo

Смотреть Закладка

617. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivaranti - pe -.

Смотреть Закладка

"Naanāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ. Yo anādariyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

618. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipanti - pe -.

Смотреть Закладка

"Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmīti sikkhākaraṇīyā"ti.

Смотреть Закладка

Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Yo anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

619. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sakabaḷena mukhena byāharanti - pe -.

Смотреть Закладка

"Nasakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sakabaḷena mukhena byāharitabbaṃ. Yo anādariyaṃ paṭicca sakabaḷena mukhena byāharati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

620. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍukkhepakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na piṇḍukkhepakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

621. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū kabaḷāvacchedakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Nakabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na kabaḷāvacchedakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, khajjake phalāphale, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

622. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū avagaṇḍakārakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Naavagaṇḍakārakaṃ bhuñjissāmīti sikkhākaraṇīyā"ti.

Смотреть Закладка

Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā gaṇḍaṃ katvā bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, phalāphale, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

623. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthaniddhunakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na hatthaniddhunakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento hatthaṃ niddhunāti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

624. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sitthāvakārakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sitthāvakārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento sitthaṃ chaḍḍayati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

625. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū jivhānicchārakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Najivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na jivhānicchārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

626. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū capucapukārakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na capucapukārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca capucapukārakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Kabaḷavaggo pañcamo.

Смотреть Закладка

6. Surusuruvaggo

Смотреть Закладка

627. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena aññatarena brāhmaṇena saṅghassa payopānaṃ paṭiyattaṃ hoti. Bhikkhū surusurukārakaṃ khīraṃ pivanti. Aññataro naṭapubbako bhikkhu evamāha – "sabboyaṃ maññe saṅgho sītīkato"ti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhu saṅghaṃ ārabbha davaṃ karissatī"ti - pe - saccaṃ kira tvaṃ, bhikkhu, saṅghaṃ ārabbha davaṃ akāsīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tvaṃ, moghapurisa, saṅghaṃ ārabbha davaṃ karissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "na, bhikkhave, buddhaṃ vā dhammaṃ vā saṅghaṃ vā ārabbha davo kātabbo. Yo kareyya, āpatti dukkaṭassā"ti. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Nasurusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na surusurukārakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca surusurukārakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

628. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthanillehakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na hatthanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthanillehakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

629. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na pattanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṅkaḍḍhitvā nillehitvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

630. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū oṭṭhanillehakaṃ bhuñjanti - pe -.

Смотреть Закладка

"Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na oṭṭhanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

631. Tena samayena buddho bhagavā bhaggesu viharati susumāragire [suṃsumāragire (sī. syā.), saṃsumāragire (ka.)] bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū kokanade [kokanude (ka.)] pāsāde sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti, seyyathāpi gihī kāmabhogino"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā sāmisena hatthena pānīyathālakaṃ paṭiggahessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sāmisena hatthena pānīyathālako paṭiggahetabbo. Yo anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, "dhovissāmī"ti vā "dhovāpessāmī"ti vā paṭiggaṇhāti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

632. Tena samayena buddho bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bhikkhū kokanade pāsāde sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍenti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti, seyyathāpi gihī kāmabhogino"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma te, bhikkhave, moghapurisā sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ. Yo anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍeti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, uddharitvā vā bhinditvā vā paṭiggahe vā nīharitvā vā chaḍḍeti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

633. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, chattapāṇissa dhammaṃ desethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, chattapāṇissa dhammaṃ desessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na chattapāṇissa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

634. Tena kho pana samayena bhikkhū chattapāṇissa gilānassa dhammaṃ desetuṃ kukkuccāyanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā chattapāṇissa gilānassa dhammaṃ na desessantī"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, chattapāṇissa gilānassa dhammaṃ desetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Chattaṃ nāma tīṇi chattāni – setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ.

Смотреть Закладка

Dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthūpasañhito dhammūpasañhito.

Смотреть Закладка

Deseyyāti padena deseti, pade pade āpatti dukkaṭassa. Akkharāya deseti, akkharakkharāya āpatti dukkaṭassa. Na chattapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca chattapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

635. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū daṇḍapāṇissa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Daṇḍo nāma majjhimassa purisassa catuhattho daṇḍo. Tato ukkaṭṭho adaṇḍo, omako adaṇḍo.

Смотреть Закладка

Na daṇḍapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca daṇḍapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

636. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū satthapāṇissa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Satthaṃnāma ekatodhāraṃ ubhatodhāraṃ paharaṇaṃ.

Смотреть Закладка

Na satthapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca satthapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

637. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū āvudhapāṇissa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Āvudhaṃ nāma cāpo kodaṇḍo.

Смотреть Закладка

Na āvudhapāṇissa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca āvudhapāṇissa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Surusuruvaggo chaṭṭho.

Смотреть Закладка

7. Pādukavaggo

Смотреть Закладка

638. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pādukāruḷhassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Napādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na pādukāruḷhassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

639. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū upāhanāruḷhassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhākaraṇīyā"ti.

Смотреть Закладка

Na upāhanāruḷhassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca akkantassa vā paṭimukkassa vā omukkassa vā agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

640. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū yānagatassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Yānaṃnāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.

Смотреть Закладка

Na yānagatassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca yānagatassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

641. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sayanagatassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na sayanagatassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca antamaso chamāyampi nipannassa sayanagatassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

642. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pallatthikāya nisinnassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na pallatthikāya nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca hatthapallatthikāya vā dussapallatthikāya vā nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

643. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū veṭhitasīsassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Veṭhitasīso nāma kesantaṃ na dassāpetvā veṭhito hoti.

Смотреть Закладка

Na veṭhitasīsassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca veṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, kesantaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

644. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū oguṇṭhitasīsassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Oguṇṭhitasīsonāma sasīsaṃ pāruto vuccati.

Смотреть Закладка

Na oguṇṭhitasīsassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca oguṇṭhitasīsassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, sīsaṃ vivarāpetvā deseti, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

645. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū chamāya nisīditvā āsane nisinnassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na chamāyaṃ nisīditvā [nisinnena (aṭṭhakathā)] āsane nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

646. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desenti. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessantī"ti - pe - saccaṃ kira tumhe, bhikkhave, nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desessatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi –

Смотреть Закладка

647. "Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ aññatarassa chapakassa [chavakassa (syā.)] pajāpati gabbhinī ahosi. Atha kho, bhikkhave, sā chapakī taṃ chapakaṃ etadavoca – 'gabbhinīmhi, ayyaputta! Icchāmi ambaṃ khāditu'nti. 'Natthi ambaṃ [ambo (syā.)], akālo ambassā'ti. 'Sace na labhissāmi marissāmī'ti. Tena kho pana samayena, rañño ambo dhuvaphalo hoti. Atha kho, bhikkhave, so chapako yena so ambo tenupasaṅkami; upasaṅkamitvā taṃ ambaṃ abhiruhitvā nilīno acchi. Atha kho, bhikkhave, rājā purohitena brāhmaṇena saddhiṃ yena so ambo tenupasaṅkami; upasaṅkamitvā ucce āsane nisīditvā mantaṃ pariyāpuṇāti. Atha kho, bhikkhave, tassa chapakassa etadahosi – 'yāva adhammiko ayaṃ rājā, yatra hi nāma ucce āsane nisīditvā mantaṃ pariyāpuṇissati. Ayañca brāhmaṇo adhammiko, yatra hi nāma nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācessati. Ahañcamhi adhammiko, yohaṃ itthiyā kāraṇā rañño ambaṃ avaharāmi. Sabbamidaṃ carimaṃ kata'nti tattheva paripati.

Смотреть Закладка

[imā gāthāyo jā. 1.4.33-35 jātake aññathā dissanti] "Ubho atthaṃ na jānanti, ubho dhammaṃ na passare;

Смотреть Закладка

Yo cāyaṃ mantaṃ vāceti, yo cādhammenadhīyati.

Смотреть Закладка

"Sālīnaṃ odano bhutto, sucimaṃsūpasecano;

Смотреть Закладка

Tasmā dhamme na vattāmi, dhammo ariyebhi vaṇṇito.

Смотреть Закладка

"Dhiratthu taṃ dhanalābhaṃ, yasalābhañca brāhmaṇa;

Смотреть Закладка

Yā vutti vinipātena, adhammacaraṇena vā.

Смотреть Закладка

"Paribbaja mahābrahme, pacantaññepi pāṇino;

Смотреть Закладка

Mā tvaṃ adhammo ācarito, asmā kumbhamivābhidā"ti.

Смотреть Закладка

"Tadāpi me, bhikkhave, amanāpā nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ, kimaṅga pana etarahi na amanāpā bhavissati nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desetuṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

648. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ṭhitā nisinnassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Naṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ṭhitena nisinnassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca ṭhito nisinnassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

649. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na pacchato gacchantena purato gacchantassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

650. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti - pe -.

Смотреть Закладка

"Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na uppathena gacchantena pathena gacchantassa agilānassa dhammo desetabbo. Yo anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ deseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

651. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū ṭhitā uccārampi passāvampi karonti - pe -.

Смотреть Закладка

"Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na ṭhitena agilānena uccāro vā passāvo vā kātabbo. Yo anādariyaṃ paṭicca ṭhito agilāno uccāraṃ vā passāvaṃ vā karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca - pe - ādikammikassāti.

Смотреть Закладка

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

652. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū harite uccārampi passāvampi kheḷampi karonti - pe -.

Смотреть Закладка

"Na ti.

Смотреть Закладка

Na harite agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaṃ paṭicca harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, appaharite kato haritaṃ ottharati, āpadāsu, ummattakassa, ādikammikassāti.

Смотреть Закладка

Cuddasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

653. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karonti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma samaṇā sakyaputtiyā udake uccārampi passāvampi kheḷampi karissanti, seyyathāpi gihī kāmabhogino"ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā - pe - te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi karissantī"ti - pe - saccaṃ kira tumhe, bhikkhave, udake uccārampi passāvampi kheḷampi karothāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma tumhe, moghapurisā, udake uccārampi passāvampi kheḷampi karissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

654. Tena kho pana samayena gilānā bhikkhū udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, gilānena bhikkhunā udake uccārampi passāvampi kheḷampi kātuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

Смотреть Закладка

"Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na udake agilānena uccāro vā passāvo vā kheḷo vā kātabbo. Yo anādariyaṃ paṭicca udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantassa, gilānassa, thale kato udakaṃ ottharati, āpadāsu, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Смотреть Закладка

Pannarasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Pādukavaggo sattamo.

Смотреть Закладка

Uddiṭṭhā kho, āyasmanto, sekhiyā dhammā. Tatthāyasmante pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Sekhiyā niṭṭhitā.

Смотреть Закладка

Sekhiyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Adhikaraṇasamathā

Смотреть Закладка

Ime kho panāyasmanto satta adhikaraṇasamathā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

655. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.

Смотреть Закладка

Uddiṭṭhā kho, āyasmanto, satta adhikaraṇasamathā dhammā. Tatthāyasmante pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Adhikaraṇasamathā niṭṭhitā.

Смотреть Закладка

Uddiṭṭhaṃ kho, āyasmanto, nidānaṃ; uddiṭṭhā cattāro pārājikā dhammā; uddiṭṭhā terasa saṅghādisesā dhammā; uddiṭṭhā dve aniyatā dhammā; uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā; uddiṭṭhā dvenavuti pācittiyā dhammā; uddiṭṭhā cattāro pāṭidesanīyā dhammā; uddiṭṭhā sekhiyā dhammā; uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

Смотреть Закладка

Mahāvibhaṅgo niṭṭhito.

Смотреть Закладка

Namo tassa bhagavato arahato sammāsambuddhassa

Смотреть Закладка

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgo)

Смотреть Закладка

1. Paṭhamapārājikaṃ

Смотреть Закладка

656. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāḷho migāranattā bhikkhunisaṅghassa vihāraṃ kattukāmo hoti. Atha kho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca – "icchāmahaṃ, ayye, bhikkhunisaṅghassa vihāraṃ kātuṃ. Detha me navakammikaṃ bhikkhuni"nti. Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti – nandā, nandavatī, sundarīnandā, thullanandāti. Tāsu sundarīnandā bhikkhunī taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā, tatrupāyāya vīmaṃsāya samannāgatā, alaṃ kātuṃ alaṃ saṃvidhātuṃ. Atha kho bhikkhunisaṅgho sundarīnandaṃ bhikkhuniṃ sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati – "vāsiṃ detha, parasuṃ [pharasuṃ (syā. ka.)] detha, kuṭhāriṃ [kudhāriṃ (ka.)] detha, kuddālaṃ detha, nikhādanaṃ dethā"ti. Sāḷhopi migāranattā bhikkhunupassayaṃ abhikkhaṇaṃ gacchati katākataṃ jānituṃ. Te abhiṇhadassanena paṭibaddhacittā ahesuṃ.

Смотреть Закладка

Atha kho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dūsetuṃ okāsaṃ alabhamāno etadevatthāya bhikkhunisaṅghassa bhattaṃ akāsi. Atha kho sāḷho migāranattā bhattagge āsanaṃ paññapento – "ettakā bhikkhuniyo ayyāya sundarīnandāya vuḍḍhatarā"ti ekamantaṃ āsanaṃ paññapesi "ettakā navakatarā"ti – ekamantaṃ āsanaṃ paññapesi. Paṭicchanne okāse nikūṭe sundarīnandāya bhikkhuniyā āsanaṃ paññapesi, yathā therā bhikkhuniyo jāneyyuṃ – "navakānaṃ bhikkhunīnaṃ santike nisinnā"ti; navakāpi bhikkhuniyo jāneyyuṃ – "therānaṃ bhikkhunīnaṃ santike nisinnā"ti. Atha kho sāḷho migāranattā bhikkhunisaṅghassa kālaṃ ārocāpesi – "kālo, ayye, niṭṭhitaṃ bhatta"nti. Sundarīnandā bhikkhunī sallakkhetvā – "na bahukato sāḷho migāranattā bhikkhunisaṅghassa bhattaṃ akāsi; maṃ so dūsetukāmo. Sacāhaṃ gamissāmi vissaro me bhavissatī"ti, antevāsiniṃ bhikkhuniṃ āṇāpesi – "gaccha me piṇḍapātaṃ nīhara. Yo ce maṃ pucchati, 'gilānā'ti paṭivedehī"ti. "Evaṃ, ayye"ti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi.

Смотреть Закладка

Tena kho pana samayena sāḷho migāranattā bahidvārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paṭipucchanto – "kahaṃ, ayye, ayyā sundarīnandā? Kahaṃ, ayye, ayyā sundarīnandā"ti? Evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ migāranattāraṃ etadavoca – "gilānāvuso; piṇḍapātaṃ nīharissāmī"ti. Atha kho sāḷho migāranattā – "yampāhaṃ atthāya [yaṃpāhaṃ (syā.)] bhikkhunisaṅghassa bhattaṃ akāsiṃ ayyāya sundarīnandāya kāraṇā"ti manusse āṇāpetvā – "bhikkhunisaṅghaṃ bhattena parivisathā"ti vatvā yena bhikkhunupassayo tenupasaṅkami. Tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ patimānentī. Addasā kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ dūratova āgacchantaṃ. Disvāna upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami; upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca – "kiṃ te, ayye, aphāsu, kissa nipannāsī"ti? "Evañhetaṃ, āvuso, hoti yā anicchantaṃ icchatī"ti. "Kyāhaṃ taṃ, ayye, na icchissāmi? Api cāhaṃ okāsaṃ na labhāmi taṃ dūsetu"nti. Avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji.

Смотреть Закладка

Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nipannā hoti. Addasā kho sā bhikkhunī sāḷhaṃ migāranattāraṃ avassutaṃ avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajjantaṃ. Disvāna ujjhāyati khiyyati vipāceti – "kathañhi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī"ti ! Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatī"ti!

Смотреть Закладка

Atha kho te bhikkhū sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyatī"ti [sādiyīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā – "ananucchavikaṃ, bhikkhave, sundarīnandāya bhikkhuniyā ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Atha kho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhatāya (syā.), asantuṭṭhiyā (ka.)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā, anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa [santuṭṭhiyā (ka.)] sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa vaṇṇaṃ bhāsitvā, bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ bhikkhunīnaṃ niggahāya, pesalānaṃ bhikkhunīnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

657. "Yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā ubbhajāṇumaṇḍalikā"ti.

Смотреть Закладка

658. panāti yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā vā majjhimā vā, esā vuccati yā panāti.

Смотреть Закладка

Bhikkhunīti bhikkhikāti bhikkhunī; bhikkhācariyaṃ ajjhupagatāti bhikkhunī; bhinnapaṭadharāti bhikkhunī ; samaññāya bhikkhunī; paṭiññāya bhikkhunī; ehi bhikkhunīti bhikkhunī; tīhi saraṇagamanehi upasampannāti bhikkhunī; bhadrā bhikkhunī; sārā bhikkhunī; sekhā bhikkhunī; asekhā bhikkhunī; samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī. Tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā, ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Смотреть Закладка

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Смотреть Закладка

Purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

Смотреть Закладка

Adhakkhakanti heṭṭhakkhakaṃ.

Смотреть Закладка

Ubbhajāṇumaṇḍalanti uparijāṇumaṇḍalaṃ.

Смотреть Закладка

Āmasanaṃnāma āmaṭṭhamattaṃ.

Смотреть Закладка

Parāmasanaṃ nāma itocito ca sañcopanaṃ.

Смотреть Закладка

Gahaṇaṃ nāma gahitamattaṃ.

Смотреть Закладка

Chupanaṃ nāma phuṭṭhamattaṃ.

Смотреть Закладка

Paṭipīḷanaṃvā sādiyeyyāti aṅgaṃ gahetvā nippīḷanaṃ sādiyati.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Pārājikā hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Смотреть Закладка

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tāya saddhiṃ natthi, tena vuccati asaṃvāsāti.

Смотреть Закладка

659. Ubhatoavassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti pārājikassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti thullaccayassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

660. Ekatoavassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

661. Ubhatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

662. Ekatoavassute adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyaṃ āmasati, āpatti dukkaṭassa. Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

Nissaggiyena kāyaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati, āpatti dukkaṭassa.

Смотреть Закладка

663. Anāpatti asañcicca, assatiyā, ajānantiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamapārājikaṃ samattaṃ [bhikkhunivibhaṅge sikkhāpadagaṇanā bhikkhūhi§asādhāraṇavasena pakāsitāti veditabbā].

Смотреть Закладка

2. Dutiyapārājikaṃ

Смотреть Закладка

664. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti. Yāva gabbho taruṇo ahosi tāva chādesi. Paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ – "sundarīnandā kho, ayye, aciravibbhantā vijātā. Kacci no sā bhikkhunīyeva samānā gabbhinī"ti? "Evaṃ, ayye"ti. "Kissa pana tvaṃ, ayye, jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi na gaṇassa ārocesī"ti? "Yo etissā avaṇṇo mayheso avaṇṇo, yā etissā akitti mayhesā akitti, yo etissā ayaso mayheso ayaso, yo etissā alābho mayheso alābho. Kyāhaṃ, ayye, attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmī"ti? Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū [ye te bhikkhū - pe - (?)] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeti [paṭicodesi… ārocesīti (ka.)] na gaṇassa ārocetī"ti [paṭicodesi… ārocesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessati na gaṇassa ārocessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

665. "Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya – 'pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti, no ca kho attanā paṭicodessaṃ na gaṇassa ārocessa'nti, ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā"ti.

Смотреть Закладка

666. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassā ārocenti, sā vā āroceti.

Смотреть Закладка

Pārājikaṃ dhammaṃ ajjhāpannanti aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ.

Смотреть Закладка

Nevattanāpaṭicodeyyāti na sayaṃ codeyya.

Смотреть Закладка

Na gaṇassa āroceyyāti na aññāsaṃ bhikkhunīnaṃ āroceyya.

Смотреть Закладка

Yadāca sā ṭhitā vā assa cutā vāti ṭhitā nāma saliṅge ṭhitā vuccati. Cutā nāma kālaṅkatā vuccati. Nāsitā nāma sayaṃ vā vibbhantā hoti aññehi vā nāsitā. Avassaṭā nāma titthāyatanaṃ saṅkantā vuccati. Sā pacchā evaṃ vadeyya – "pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginī"ti.

Смотреть Закладка

No ca kho attanā paṭicodessanti sayaṃ vā na codessaṃ.

Смотреть Закладка

Na gaṇassa ārocessanti na aññāsaṃ bhikkhunīnaṃ ārocessaṃ.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Pārājikā hotīti seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritatthāya, evameva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodessāmi na gaṇassa ārocessāmīti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Смотреть Закладка

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

Смотреть Закладка

667. Anāpatti "saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatī"ti nāroceti, "saṅghabhedo vā saṅgharāji vā bhavissatī"ti nāroceti, "ayaṃ kakkhaḷā pharusā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī"ti nāroceti, aññā patirūpā bhikkhuniyo apassantī nāroceti, nacchādetukāmā nāroceti, paññāyissati sakena kammenāti nāroceti, ummattikāya - pe - ādikammikāyāti.

Смотреть Закладка

Dutiyapārājikaṃ samattaṃ.

Смотреть Закладка

3. Tatiyapārājikaṃ

Смотреть Закладка

668. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattati. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvattissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

669. "Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā – 'eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṃ bhikkhuṃ anuvattī'ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ ti.

Смотреть Закладка

670. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Смотреть Закладка

Ukkhitto nāma āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā [adassanena vā appaṭikammena vā appaṭinissaggena vā (ka.), adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā (?)] ukkhitto.

Смотреть Закладка

Dhammena vinayenāti yena dhammena yena vinayena.

Смотреть Закладка

Satthusāsanenāti jinasāsanena buddhasāsanena.

Смотреть Закладка

Anādaro nāma saṅghaṃ vā gaṇaṃ vā puggalaṃ vā kammaṃ vā nādiyati.

Смотреть Закладка

Appaṭikāro nāma ukkhitto anosārito.

Смотреть Закладка

Akatasahāyonāma samānasaṃvāsakā bhikkhū vuccanti sahāyā. So tehi saddhiṃ natthi, tena vuccati akatasahāyoti.

Смотреть Закладка

Tamanuvatteyyāti yaṃdiṭṭhiko so hoti yaṃkhantiko yaṃruciko, sāpi taṃdiṭṭhikā hoti taṃkhantikā taṃrucikā.

Смотреть Закладка

Sā bhikkhunīti yā sā ukkhittānuvattikā bhikkhunī.

Смотреть Закладка

Bhikkhunīhīti aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā – "eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo. Māyye, etaṃ bhikkhuṃ anuvattī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – "eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo. Māyye, etaṃ bhikkhuṃ anuvattī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

671. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvattati, sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvattati. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi - pe -.

Смотреть Закладка

"Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācā pariyosāne āpatti pārājikassa.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Pārājikā hotīti seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Смотреть Закладка

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

Смотреть Закладка

672. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pārājikassa. Dhammakamme vematikā na paṭinissajjati, āpatti pārājikassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti pārājikassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

673. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya - pe - ādikammikāyāti.

Смотреть Закладка

Tatiyapārājikaṃ samattaṃ.

Смотреть Закладка

4. Catutthapārājikaṃ

Смотреть Закладка

674. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyanti, saṅghāṭikaṇṇaggahaṇampi sādiyanti, santiṭṭhantipi, sallapantipi, saṅketampi gacchanti, purisassapi abbhāgamanaṃ sādiyanti, channampi anupavisanti, kāyampi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāya. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyissanti, saṅghāṭikaṇṇaggahaṇampi sādiyissanti, santiṭṭhissantipi, sallapissantipi, saṅketampi gacchissanti, purisassapi abbhāgamanaṃ sādiyissanti, channampi anupavisissanti, kāyampi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāyā"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyanti, saṅghāṭikaṇṇaggahaṇampi sādiyanti, santiṭṭhantipi, sallapantipi, saṅketampi gacchanti, purisassapi abbhāgamanaṃ sādiyanti, channampi anupavisanti, kāyampi tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāyāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthaggahaṇampi sādiyissanti, saṅghāṭikaṇṇaggahaṇampi sādiyissanti, santiṭṭhissantipi, sallapissantipi, saṅketampi gacchissanti, purisassapi abbhāgamanaṃ sādiyissanti, channampi anupavisissanti, kāyampi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāya! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

675. "Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṃ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṃ vāgaccheyya, purisassa vā abbhāgamanaṃ sādiyeyya, channaṃ vā anupaviseyya, kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukā"ti.

Смотреть Закладка

676. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Смотреть Закладка

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Смотреть Закладка

Purisapuggalo nāma manussapuriso, na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ.

Смотреть Закладка

Hatthaggahaṇaṃvā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā. Etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa.

Смотреть Закладка

Saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyyāti etassa asaddhammassa paṭisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati, āpatti thullaccayassa.

Смотреть Закладка

Santiṭṭheyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse tiṭṭhati, āpatti thullaccayassa.

Смотреть Закладка

Sallapeyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā sallapati, āpatti thullaccayassa.

Смотреть Закладка

Saṅketaṃ vā gaccheyyāti etassa asaddhammassa paṭisevanatthāya purisena – "itthannāmaṃ okāsaṃ [idaṃ padaṃ aṭṭhakathāyaṃ na dissati] āgacchā"ti – vuttā gacchati. Pade pade āpatti dukkaṭassa. Purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa.

Смотреть Закладка

Purisassavā abbhāgamanaṃ sādiyeyyāti etassa asaddhammassa paṭisevanatthāya purisassa abbhāgamanaṃ sādiyati, āpatti dukkaṭassa. Hatthapāsaṃ okkantamatte āpatti thullaccayassa.

Смотреть Закладка

Channaṃ vā anupaviseyyāti etassa asaddhammassa paṭisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa.

Смотреть Закладка

Kāyaṃ vā tadatthāya upasaṃhareyyāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati, āpatti thullaccayassa.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Pārājikā hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā evameva bhikkhunī aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hoti asakyadhītā. Tena vuccati pārājikā hotīti.

Смотреть Закладка

Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tāya saddhiṃ natthi. Tena vuccati asaṃvāsāti.

Смотреть Закладка

677. Anāpatti asañcicca, assatiyā, ajānantiyā, asādiyantiyā, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.

Смотреть Закладка

Catutthapārājikaṃ samattaṃ.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā, pārājikā hoti asaṃvāsā. Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Bhikkhunivibhaṅge pārājikakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgo)

Смотреть Закладка

1. Paṭhamasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

Ime kho panāyyāyo sattarasa saṅghādisesā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

678. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro upāsako bhikkhunisaṅghassa udositaṃ [uddositaṃ (sī. syā.)] datvā kālaṅkato hoti. Tassa dve puttā honti – eko assaddho appasanno, eko saddho pasanno. Te pettikaṃ sāpateyyaṃ vibhajiṃsu. Atha kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca – "amhākaṃ udosito, taṃ bhājemā"ti. Evaṃ vutte so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca – "māyyo, evaṃ avaca. Amhākaṃ pitunā bhikkhunisaṅghassa dinno"ti. Dutiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca – "amhākaṃ udosito, taṃ bhājemā"ti. Atha kho so saddho pasanno taṃ assaddhaṃ appasannaṃ etadavoca – "māyyo, evaṃ avaca. Amhākaṃ pitunā bhikkhunisaṅghassa dinno"ti. Tatiyampi kho so assaddho appasanno taṃ saddhaṃ pasannaṃ etadavoca – "amhākaṃ udosito, taṃ bhājemā"ti. Atha kho so saddho pasanno – "sace mayhaṃ bhavissati, ahampi bhikkhunisaṅghassa dassāmī"ti – taṃ assaddhaṃ appasannaṃ etadavoca – "bhājemā"ti. Atha kho so udosito tehi bhājīyamāno tassa assaddhassa appasannassa pāpuṇāti [pāpuṇi (syā.)]. Atha kho so assaddho appasanno bhikkhuniyo upasaṅkamitvā etadavoca – "nikkhamathāyye, amhākaṃ udosito"ti.

Смотреть Закладка

Evaṃ vutte thullanandā bhikkhunī taṃ purisaṃ etadavoca – "māyyo, evaṃ avaca, tumhākaṃ pitunā bhikkhunisaṅghassa dinno"ti. "Dinno na dinno"ti vohārike mahāmatte pucchiṃsu. Mahāmattā evamāhaṃsu – "ko, ayye, jānāti bhikkhunisaṅghassa dinno"ti? Evaṃ vutte thullanandā bhikkhunī te mahāmatte etadavoca – "api nāyyo [api nvayyā (syā.), api nāyyo (ka.)] tumhehi diṭṭhaṃ vā sutaṃ vā sakkhiṃ ṭhapayitvā dānaṃ diyyamāna"nti ? Atha kho te mahāmattā – "saccaṃ kho ayyā āhā"ti taṃ udositaṃ bhikkhunisaṅghassa akaṃsu. Atha kho so puriso parājito ujjhāyati khiyyati vipāceti – "assamaṇiyo imā muṇḍā bandhakiniyo. Kathañhi nāma amhākaṃ udositaṃ acchindāpessantī"ti! Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi. Mahāmattā taṃ purisaṃ daṇḍāpesuṃ. Atha kho so puriso daṇḍito bhikkhunūpassayassa avidūre ājīvakaseyyaṃ kārāpetvā ājīvake uyyojesi – "etā bhikkhuniyo accāvadathā"ti.

Смотреть Закладка

Thullanandā bhikkhunī mahāmattānaṃ etamatthaṃ ārocesi. Mahāmattā taṃ purisaṃ bandhāpesuṃ. Manussā ujjhāyanti khiyyanti vipācenti – "paṭhamaṃ bhikkhuniyo udositaṃ acchindāpesuṃ, dutiyaṃ daṇḍāpesuṃ, tatiyaṃ bandhāpesuṃ. Idāni ghātāpessantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā ussayavādikā viharissatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī ussayavādikā viharatīti. "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī ussayavādikā viharissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

679. [kammakarena (sī. syā.)] "Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena nti.

Смотреть Закладка

680. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ussayavādikā nāma aḍḍakārikā vuccati.

Смотреть Закладка

Gahapatināma yo koci agāraṃ ajjhāvasati.

Смотреть Закладка

Gahapatiputtonāma ye keci puttabhātaro.

Смотреть Закладка

Dāso nāma antojāto dhanakkīto karamarānīto.

Смотреть Закладка

Kammakāro nāma bhaṭako āhatako.

Смотреть Закладка

Samaṇaparibbājako nāma bhikkhuñca bhikkhuniñca sikkhamānañca sāmaṇerañca sāmaṇeriñca ṭhapetvā yo koci paribbājakasamāpanno.

Смотреть Закладка

Aḍḍaṃ karissāmīti dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Ekassa āroceti, āpatti dukkaṭassa. Dutiyassa āroceti, āpatti thullaccayassa. Aḍḍapariyosāne āpatti saṅghādisesassa.

Смотреть Закладка

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesanti saṅghova tassā āpattiyā mānattaṃ deti mūlāya paṭikassati abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati "saṅghādiseso"ti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ. Tenapi vuccati "saṅghādiseso"ti.

Смотреть Закладка

681. Anāpatti manussehi ākaḍḍhīyamānā gacchati, ārakkhaṃ yācati, anodissa ācikkhati, ummattikāya - pe - ādikammikāyāti.

Смотреть Закладка

Paṭhamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

682. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena vesāliyaṃ aññatarassa licchavissa pajāpati aticārinī hoti. Atha kho so licchavi taṃ itthiṃ etadavoca – "sādhu viramāhi, anatthaṃ kho te karissāmī"ti. Evampi sā vuccamānā nādiyi. Tena kho pana samayena vesāliyaṃ licchavigaṇo sannipatito hoti kenacideva karaṇīyena. Atha kho so licchavi te licchavayo etadavoca – "ekaṃ me, ayyo, itthiṃ anujānāthā"ti. "Kā nāma sā"ti? "Mayhaṃ pajāpati aticarati, taṃ ghātessāmī"ti. "Jānāhī"ti. Assosi kho sā itthī – "sāmiko kira maṃ ghātetukāmo"ti. Varabhaṇḍaṃ ādāya sāvatthiṃ gantvā titthiye upasaṅkamitvā pabbajjaṃ yāci. Titthiyā na icchiṃsu pabbājetuṃ. Bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Bhikkhuniyopi na icchiṃsu pabbājetuṃ. Thullanandaṃ bhikkhuniṃ upasaṅkamitvā bhaṇḍakaṃ dassetvā pabbajjaṃ yāci. Thullanandā bhikkhunī bhaṇḍakaṃ gahetvā pabbājesi.

Смотреть Закладка

Atha kho so licchavi taṃ itthiṃ gavesanto sāvatthiṃ gantvā bhikkhunīsu pabbajitaṃ disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca – "pajāpati me, deva, varabhaṇḍaṃ ādāya sāvatthiṃ anuppattā. Taṃ devo anujānātū"ti. "Tena hi, bhaṇe, vicinitvā ācikkhā"ti. "Diṭṭhā, deva, bhikkhunīsu pabbajitā"ti. "Sace, bhaṇe, bhikkhunīsu pabbajitā, na sā labbhā kiñci kātuṃ. Svākkhāto bhagavatā dhammo, caratu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Atha kho so licchavi ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo coriṃ pabbājessantī"ti! Assosuṃ kho bhikkhuniyo tassa licchavissa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā coriṃ pabbājessatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī coriṃ pabbājetīti [pabbājesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī coriṃ pabbājessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

683. "Yāpana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

684. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Jānātināma sāmaṃ vā jānāti aññe vā tassā ārocenti, sā vā āroceti.

Смотреть Закладка

Corī nāma yā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, esā corī nāma.

Смотреть Закладка

Vajjhā nāma yaṃ katvā vajjhappattā hoti.

Смотреть Закладка

Viditā nāma aññehi manussehi ñātā hoti "vajjhā esā"ti.

Смотреть Закладка

Anapaloketvāti anāpucchā.

Смотреть Закладка

Rājā nāma yattha rājā anusāsati, rājā apaloketabbo.

Смотреть Закладка

Saṅgho nāma bhikkhunisaṅgho vuccati, bhikkhunisaṅgho apaloketabbo.

Смотреть Закладка

Gaṇo nāma yattha gaṇo anusāsati, gaṇo apaloketabbo.

Смотреть Закладка

Pūgo nāma yattha pūgo anusāsati, pūgo apaloketabbo.

Смотреть Закладка

Seṇi nāma yattha seṇi anusāsati, seṇi apaloketabbo.

Смотреть Закладка

Aññatrakappāti ṭhapetvā kappaṃ. Kappaṃ nāma dve kappāni – titthiyesu vā pabbajitā hoti aññāsu vā bhikkhunīsu pabbajitā. Aññatra kappā "vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne upajjhāyāya āpatti saṅghādisesassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

Ayampīti purimaṃ upādāya vuccati.

Смотреть Закладка

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesanti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

685. Coriyā corisaññā aññatra kappā vuṭṭhāpeti, āpatti saṅghādisesassa. Coriyā vematikā aññatra kappā vuṭṭhāpeti, āpatti dukkaṭassa. Coriyā acorisaññā aññatra kappā vuṭṭhāpeti, anāpatti. Acoriyā corisaññā, āpatti dukkaṭassa. Acoriyā vematikā, āpatti dukkaṭassa. Acoriyā acorisaññā, anāpatti.

Смотреть Закладка

686. Anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, kappakataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

687. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsinī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā gāmakaṃ [gāmake (syā.)] ñātikulaṃ agamāsi. Bhaddā kāpilānī taṃ bhikkhuniṃ apassantī bhikkhuniyo pucchi – "kahaṃ itthannāmā, na dissatī"ti! "Bhikkhunīhi saddhiṃ, ayye, bhaṇḍitvā na dissatī"ti. "Ammā, amukasmiṃ gāmake etissā ñātikulaṃ. Tattha gantvā vicinathā"ti. Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocuṃ – "kissa tvaṃ, ayye, ekikā āgatā, kaccisi appadhaṃsitā"ti? "Appadhaṃsitāmhi, ayye"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī ekā gāmantaraṃ gacchissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī ekā gāmantaraṃ gacchatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī ekā gāmantaraṃ gacchissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī ekā gāmantaraṃ gaccheyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

688. Tena kho pana samayena dve bhikkhuniyo sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge nadī taritabbā hoti. Atha kho tā bhikkhuniyo nāvike upasaṅkamitvā etadavocuṃ – "sādhu no, āvuso, tārethā"ti. "Nāyye, sakkā ubho sakiṃ tāretu"nti. Eko ekaṃ uttāresi. Uttiṇṇo uttiṇṇaṃ dūsesi. Anuttiṇṇo anuttiṇṇaṃ dūsesi. Tā pacchā samāgantvā pucchiṃsu – "kaccisi, ayye, appadhaṃsitā"ti? "Padhaṃsitāmhi, ayye! Tvaṃ pana, ayye, appadhaṃsitā"ti? "Padhaṃsitāmhi, ayye"ti. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī ekā nadīpāraṃ gacchissatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - saccaṃ kira, bhikkhave, bhikkhunī ekā nadīpāraṃ gacchatī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī ekā nadīpāraṃ gacchissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

689. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ gacchantā [gantvā (ka.)] sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu. Tattha aññatarā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Aññataro puriso tassā bhikkhuniyā saha dassanena paṭibaddhacitto hoti. Atha kho so puriso tāsaṃ bhikkhunīnaṃ seyyaṃ paññapento tassā bhikkhuniyā seyyaṃ ekamantaṃ paññāpesi. Atha kho sā bhikkhunī sallakkhetvā – "pariyuṭṭhito ayaṃ puriso; sace rattiṃ āgacchissati, vissaro me bhavissatī"ti, bhikkhuniyo anāpucchā aññataraṃ kulaṃ gantvā seyyaṃ kappesi. Atha kho so puriso rattiṃ āgantvā taṃ bhikkhuniṃ gavesanto bhikkhuniyo ghaṭṭesi. Bhikkhuniyo taṃ bhikkhuniṃ apassantiyo evamāhaṃsu – "nissaṃsayaṃ kho sā bhikkhunī purisena saddhiṃ nikkhantā"ti.

Смотреть Закладка

Atha kho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo tenupasaṅkami. Bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ – "kissa tvaṃ, ayye, purisena saddhiṃ nikkhantā"ti? "Nāhaṃ, ayye, purisena saddhiṃ nikkhantā"ti. Bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī ekā rattiṃ vippavasissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī ekā rattiṃ vippavasīti [vippavasīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī ekā rattiṃ vippavasissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

690. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ addhānamaggappaṭipannā honti. Tattha aññatarā bhikkhunī vaccena pīḷitā ekikā ohīyitvā [ohiyitvā (ka.)] pacchā agamāsi. Manussā taṃ bhikkhuniṃ passitvā dūsesuṃ. Atha kho sā bhikkhunī yena tā bhikkhuniyo tenupasaṅkami. Bhikkhuniyo taṃ bhikkhuniṃ etadavocuṃ – "kissa tvaṃ, ayye, ekikā ohīnā, kaccisi appadhaṃsitā"ti? "Padhaṃsitāmhi, ayye"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhunī ekā gaṇamhā ohīyissatīti - pe - saccaṃ kira, bhikkhave, bhikkhunī ekā gaṇamhā ohīyatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī ekā gaṇamhā ohīyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

691. "Yāpana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohīyeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

692. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ekā vā gāmantaraṃ gaccheyyāti parikkhittassa gāmassa parikkhepaṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa, dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

Смотреть Закладка

Aparikkhittassa gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.

Смотреть Закладка

Ekā vā nadīpāraṃ gaccheyyāti nadī nāma timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyati. Paṭhamaṃ pādaṃ uttarantiyā āpatti thullaccayassa. Dutiyaṃ pādaṃ uttarantiyā āpatti saṅghādisesassa.

Смотреть Закладка

Ekā vā rattiṃ vippavaseyyāti saha aruṇuggamanā dutiyikāya bhikkhuniyā hatthapāsaṃ vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.

Смотреть Закладка

Ekā vā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa. Vijahite āpatti saṅghādisesassa.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

693. Anāpatti dutiyikā bhikkhunī pakkantā vā hoti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

694. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme karīyamāne paṭikkosati. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunisaṅgho – "thullanandā bhikkhunī pakkantā"ti, caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane [adassanena (ka.)] ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca – "kissa tvaṃ, ayye, mayi āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchī"ti? "Evañhetaṃ, ayye, hoti yathā taṃ anāthāyā"ti. "Kissa pana tvaṃ, ayye, anāthā"ti? "Imā maṃ, ayye, bhikkhuniyo – "ayaṃ anāthā appaññātā, natthi imissā kāci paṭivattā"ti, āpattiyā adassane [adassanena (ka.)] ukkhipiṃsū"ti.

Смотреть Закладка

Thullanandā bhikkhunī – "bālā etā abyattā etā, neva jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā. Mayaṃ kho jānāma kammampi kammadosampi kammavipattimpi kammasampattimpi. Mayaṃ kho akataṃ vā kammaṃ kāreyyāma kataṃ vā kammaṃ kopeyyāmā"ti, lahuṃ lahuṃ bhikkhunisaṅghaṃ sannipātetvā caṇḍakāḷiṃ bhikkhuniṃ osāresi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāretīti [osāresīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāressati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

695. "Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāreyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

696. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito.

Смотреть Закладка

Ukkhittānāma āpattiyā adassane vā appaṭikamme vā appaṭinissagge vā [adassanena vā appaṭikammena vā appaṭinissaggena vā (ka.), adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā (?)] ukkhittā.

Смотреть Закладка

Dhammena vinayenāti yena dhammena yena vinayena.

Смотреть Закладка

Satthusāsanenāti jinasāsanena buddhasāsanena.

Смотреть Закладка

Anapaloketvākārakasaṅghanti kammakārakasaṅghaṃ anāpucchā.

Смотреть Закладка

Anaññāya gaṇassa chandanti gaṇassa chandaṃ ajānitvā.

Смотреть Закладка

"Osāressāmī"ti gaṇaṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

697. Dhammakamme dhammakammasaññā osāreti, āpatti saṅghādisesassa. Dhammakamme vematikā osāreti āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā osāreti, āpatti saṅghādisesassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

698. Anāpatti kammakārakasaṅghaṃ apaloketvā osāreti, gaṇassa chandaṃ jānitvā osāreti, vatte vattantiṃ osāreti, asante kammakārakasaṅghe osāreti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

699. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati; aññā bhikkhuniyo na cittarūpaṃ labhanti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissatī"ti - pe - saccaṃ kira, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati bhuñjatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādissati bhuñjissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

700. "Yāpana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

701. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Avassutā nāma sārattā apekkhavatī paṭibaddhacittā.

Смотреть Закладка

Avassuto nāma sāratto apekkhavā paṭibaddhacitto.

Смотреть Закладка

Purisapuggalonāma manussapuriso, na yakkho na peto na tiracchānagato, viññū paṭibalo sārajjituṃ.

Смотреть Закладка

Khādanīyaṃnāma pañca bhojanāni – udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

"Khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti thullaccayassa. Ajjhohāre ajjhohāre āpatti saṅghādisesassa.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ekatoavassute "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

702. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ubhatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa. Ekatoavassute "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

703. Anāpatti ubhatoanavassutā honti, "anavassuto"ti jānantī paṭiggaṇhāti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

704. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā. Manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti. Sundarīnandā bhikkhunī kukkuccāyantī na paṭiggaṇhāti. Anantarikā bhikkhunī sundarīnandaṃ bhikkhuniṃ etadavoca – "kissa tvaṃ, ayye, na paṭiggaṇhāsī"ti? "Avassutā, ayye"ti. "Tvaṃ pana, ayye, avassutā"ti? "Nāhaṃ, ayye, avassutā"ti. "Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅghaṃ, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā, bhuñja vā"ti.

Смотреть Закладка

Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī evaṃ vakkhati – 'kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī evaṃ vadeti – "kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī evaṃ vakkhati – "kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā; iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā". Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

705. "Yā pana bhikkhunī evaṃ vadeyya – 'kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā'ti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

706. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Evaṃ vadeyyāti – "kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā"ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti thullaccayassa. Bhojanapariyosāne āpatti saṅghādisesassa.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

Udakadantaponaṃ "paṭiggaṇhā"ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

707. Ekatoavassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā "khāda vā bhuñja vā"ti uyyojeti, āpatti dukkaṭassa. Tassā vacanena "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Bhojanapariyosāne āpatti thullaccayassa. Udakadantaponaṃ paṭiggaṇhāti uyyojeti, āpatti dukkaṭassa. Tassā vacanena "khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa.

Смотреть Закладка

708. Anāpatti "anavassuto"ti jānantī uyyojeti, "kupitā na paṭiggaṇhātī"ti uyyojeti, "kulānuddayatāya na paṭiggaṇhātī"ti uyyojeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

709. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā kupitā anattamanā evaṃ vadeti – "buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā caṇḍakāḷī [caṇḍakāḷī bhikkhunī (ka.)] kupitā anattamanā evaṃ vakkhati – buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī"ti - pe - saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ vadeti – "buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī"ti ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ vakkhati – "buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī"ti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

710. "Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya – 'buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī'ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā – 'māyye, kupitā anattamanā evaṃ avaca – buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti, abhiramāyye, svākkhāto dhammo; cara brahmacariyaṃ sammā dukkhassa antakiriyāyā'ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ; no ce paṭinissajjeyya nti.

Смотреть Закладка

711. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Kupitā anattamanāti anabhiraddhā āhatacittā khilajātā.

Смотреть Закладка

Evaṃ vadeyyāti – "buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī"ti.

Смотреть Закладка

bhikkhunīti yā sā evaṃvādinī bhikkhunī. Bhikkhunīhīti aññāhi bhikkhunīhi.

Смотреть Закладка

Yā passanti yā suṇanti tāhi vattabbā – "māyye, kupitā anattamanā evaṃ avaca – 'buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī'ti. Abhiramāyye, svākkhāto dhammo; cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – "māyye, kupitā anattamanā evaṃ avaca – 'buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī'ti. Abhiramāyye, svākkhāto dhammo; cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati iccetaṃ kusalaṃ, no ce paṭinissajjati āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

712. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti – 'buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā tāsāhaṃ santike brahmacariyaṃ carissāmī'ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kupitā anattamanā evaṃ vadeti – 'buddhaṃ paccācikkhāmi - pe - sikkhaṃ paccācikkhāmi. Kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro! Santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī'ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati sā, bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi - pe -.

Смотреть Закладка

"Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na saha vatthujjhācārā.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

713. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

714. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

715. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – "chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā caṇḍakāḷī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati – chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo"ti - pe - saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – "chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vakkhati – "chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo"ti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

716. "Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya – 'chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo'ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā – 'māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti. Ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā'ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

717. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Kismiñcideva adhikaraṇeti adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Смотреть Закладка

Paccākatā nāma parājitā vuccati.

Смотреть Закладка

Kupitā anattamanāti anabhiraddhā āhatacittā khilajātā.

Смотреть Закладка

Evaṃ vadeyyāti – "chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo"ti.

Смотреть Закладка

bhikkhunīti yā sā evaṃvādinī bhikkhunī.

Смотреть Закладка

Bhikkhunīhīti aññāhi bhikkhunīhi.

Смотреть Закладка

Yā passanti yā suṇanti tāhi vattabbā – "māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – 'chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo'ti. Ayyā kho chandāpi gaccheyya - pe - bhayāpi gaccheyyā"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – "māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – 'chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo'ti. Ayyā kho chandāpi gaccheyya - pe - bhayāpi gaccheyyā"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

718. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – 'chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo'ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeti – 'chandagāminiyo ca bhikkhuniyo - pe - bhayagāminiyo ca bhikkhuniyo'ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi - pe -.

Смотреть Закладка

"Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā. Kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na saha vatthujjhācārā.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

719. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisessa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā āpatti dukkaṭassa.

Смотреть Закладка

720. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

721. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsikā bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikāti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo saṃsaṭṭhā viharissanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

722. "Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā – 'bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī'ti. Evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ; no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesa"nti.

Смотреть Закладка

723. Bhikkhuniyo panevāti upasampannāyo vuccanti.

Смотреть Закладка

Saṃsaṭṭhā viharantīti saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā viharanti.

Смотреть Закладка

Pāpācārāti pāpakena ācārena samannāgatā.

Смотреть Закладка

Pāpasaddāti pāpakena kittisaddena abbhuggatā.

Смотреть Закладка

Pāpasilokāti pāpakena micchājīvena jīvitaṃ kappenti.

Смотреть Закладка

Bhikkhunisaṅghassa vihesikāti aññamaññissā kamme karīyamāne paṭikkosanti.

Смотреть Закладка

Aññamaññissā vajjappaṭicchādikāti aññamaññaṃ vajjaṃ paṭicchādenti.

Смотреть Закладка

Tā bhikkhuniyoti yā tā saṃsaṭṭhā bhikkhuniyo.

Смотреть Закладка

Bhikkhunīhīti aññāhi bhikkhunīhi.

Смотреть Закладка

Yā passanti yā suṇanti tāhi vattabbā – "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Tā bhikkhuniyo saṅghamajjhampi ākaḍḍhitvā vattabbā – "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjanti, iccetaṃ kusalaṃ; no ce paṭinissajjanti, āpatti dukkaṭassa. Tā bhikkhuniyo samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

724. "Suṇātu me, ayye, saṅgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Itthannāmā ca itthannāmā ca bhikkhuniyo saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā taṃ vatthuṃ na paṭinissajjanti. Saṅgho itthannāmañca itthannāmañca bhikkhuniyo samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya ca itthannāmāya ca bhikkhunīnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi - pe -.

Смотреть Закладка

"Samanubhaṭṭhā saṅghena, itthannāmā ca itthannāmā ca bhikkhuniyo tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantīnaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tisso ekato samanubhāsitabbā. Tatuttari na samanubhāsitabbā.

Смотреть Закладка

Imāpi bhikkhuniyoti purimāyo upādāya vuccanti.

Смотреть Закладка

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjanti, na saha vatthujjhācārā.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti - pe - tenapi vuccati saṅghādisesoti.

Смотреть Закладка

725. Dhammakamme dhammakammasaññā na paṭinissajjanti, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjanti, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjanti, āpatti saṅghādisesassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

726. Anāpatti asamanubhāsantīnaṃ, paṭinissajjantīnaṃ, ummattikānaṃ, ādikammikānanti.

Смотреть Закладка

Navamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasaṅghādisesasikkhāpadaṃ

Смотреть Закладка

727. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunīsaṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – "saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva [tumheyeva (syā.)] saṅgho uññāya paribhavena akkhantiyā vebhassiyā [vebhassā (sī. syā.)] dubbalyā evamāha – 'bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"'ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma ayyā thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati – saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo - pe - viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – saṃsaṭṭhāva ayye tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti? "Saccaṃ bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vakkhati – saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo - pe - viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetīti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

728. "Yāpana bhikkhunī evaṃ vadeyya nti.

Смотреть Закладка

729. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Evaṃ vadeyyāti – "saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha".

Смотреть Закладка

Tumhaññeva saṅgho uññāyāti avaññāya.

Смотреть Закладка

Paribhavenāti pāribhabyatā.

Смотреть Закладка

Akkhantiyāti kopena.

Смотреть Закладка

Vebhassiyāti vibhassīkatā [vibhassikatāya (sī.)].

Смотреть Закладка

Dubbalyāti apakkhatā.

Смотреть Закладка

Evamāha – "bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viciccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti.

Смотреть Закладка

Sā bhikkhunīti yā sā evaṃvādinī bhikkhunī.

Смотреть Закладка

Bhikkhunīhīti aññāhi bhikkhunīhi.

Смотреть Закладка

Yā passanti yā suṇanti tāhi vattabbā – "māyye, evaṃ avaca – 'saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo - pe - viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – "māyye, evaṃ avaca – 'saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo - pe - viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī"'ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

730. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – 'saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī'ti. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṅghena samanubhaṭṭhā bhikkhuniyo evaṃ vadeti – 'saṃsaṭṭhāva ayye, tumhe viharatha. Mā tumhe nānā viharittha. Santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Tā saṅgho na kiñci āha. Tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā, bhikkhunisaṅghassa vihesikā, aññamaññissā vajjappaṭicchādikā. Viviccathāyye. Vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī'ti. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi - pe -.

Смотреть Закладка

"Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantiyā ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Смотреть Закладка

Ayampīti purimāyo upādāya vuccati.

Смотреть Закладка

Yāvatatiyakanti yāvatatiyaṃ samanubhāsanāya āpajjati, na sahavatthujjhācārā.

Смотреть Закладка

Nissāraṇīyanti saṅghamhā nissārīyati.

Смотреть Закладка

Saṅghādisesoti saṅghova tassā āpattiyā mānattaṃ deti, mūlāya paṭikassati, abbheti, na sambahulā na ekā bhikkhunī. Tena vuccati "saṅghādiseso"ti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ, tenapi vuccati "saṅghādiseso"ti.

Смотреть Закладка

731. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajjati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti saṅghādisesassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

732. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasaṅghādisesasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, sattarasa saṅghādisesā dhammā – nava paṭhamāpattikā, aṭṭha yāvatatiyakā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho tattha (sā bhikkhunī) [( ) (katthapi natthi)] abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya. Sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.

Смотреть Закладка

Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Sattarasakaṃ niṭṭhitaṃ.

Смотреть Закладка

Bhikkhunivibhaṅge saṅghādisesakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

Смотреть Закладка

1. Pattavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

733. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo bahū patte sannicayaṃ karonti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo bahū patte sannicayaṃ karissanti, pattavāṇijjaṃ vā bhikkhuniyo karissanti, āmattikāpaṇaṃ vā pasāressantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo pattasannicayaṃ karissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo pattasannicayaṃ karontīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo pattasannicayaṃ karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

734. "Yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

735. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Patto nāma dve pattā – ayopatto, mattikāpatto. Tayo pattassa vaṇṇā – ukkaṭṭho patto, majjhimo patto, omako patto. Ukkaṭṭhonāmapatto aḍḍhāḷhakodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Majjhimo nāmapatto nāḷikodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Omakonāmapatto patthodanaṃ gaṇhāti catubhāgaṃ khādanaṃ tadupiyaṃ byañjanaṃ. Tato ukkaṭṭho apatto omako apatto.

Смотреть Закладка

Sannicayaṃ kareyyāti anadhiṭṭhito avikappito.

Смотреть Закладка

Nissaggiyohotīti saha aruṇuggamanā nissaggiyo hoti. Nissajjitabbo saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbo. Tāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – "ayaṃ me, ayye, patto rattātikkanto nissaggiyo, imāhaṃ saṅghassa nissajjāmī"ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo –

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo saṅghassa nissaṭṭho. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyā"ti.

Смотреть Закладка

Tāya bhikkhuniyā sambahulā bhikkhuniyo upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – "ayaṃ me, ayyāyo, patto rattātikkanto nissaggiyo, imāhaṃ ayyānaṃ nissajjāmī"ti. Nissajjitvā āpatti desetabbā. Byattāya bhikkhuniyā paṭibalāya āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo –

Смотреть Закладка

"Suṇantu me ayyāyo. Ayaṃ patto itthannāmāya bhikkhuniyā nissaggiyo ayyānaṃ nissaṭṭho. Yadi ayyānaṃ pattakallaṃ, ayyāyo imaṃ pattaṃ itthannāmāya bhikkhuniyā dadeyyu"nti.

Смотреть Закладка

Tāya bhikkhuniyā ekaṃ bhikkhuniṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyā – "ayaṃ me, ayye, patto rattātikkanto nissaggiyo. Imāhaṃ ayyāya nissajjāmī"ti. Nissajjitvā āpatti desetabbā. Tāya bhikkhuniyā āpatti paṭiggahetabbā. Nissaṭṭhapatto dātabbo – "imaṃ pattaṃ ayyāya dammī"ti.

Смотреть Закладка

736. Rattātikkante atikkantasaññā, nissaggiyaṃ pācittiyaṃ. Rattātikkante vematikā, nissaggiyaṃ pācittiyaṃ. Rattātikkante anatikkantasaññā, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññā, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññā, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññā, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññā… avinaṭṭhe vinaṭṭhasaññā… abhinne bhinnasaññā… avilutte viluttasaññā, nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Rattānatikkante atikkantasaññā, āpatti dukkaṭassa. Rattānatikkante vematikā, āpatti dukkaṭassa. Rattānatikkante anatikkantasaññā anāpatti.

Смотреть Закладка

737. Anāpatti antoaruṇe adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, bhijjati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tena kho pana samayena chabbaggiyā bhikkhuniyo nissaṭṭhapattaṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, nissaṭṭhapatto na dātabbo. Yā na dadeyya, āpatti dukkaṭassāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

738. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā [vassaṃvutthā (sī. syā.)] sāvatthiṃ agamaṃsu vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā. Upāsakā tā bhikkhuniyo passitvā – "imā bhikkhuniyo vattasampannā iriyāpathasampannā duccoḷā lūkhacīvarā, imā bhikkhuniyo acchinnā bhavissantī"ti bhikkhunisaṅghassa akālacīvaraṃ adaṃsu. Thullanandā bhikkhunī – "amhākaṃ kathinaṃ atthataṃ kālacīvara"nti adhiṭṭhahitvā bhājāpesi. Upāsakā tā bhikkhuniyo passitvā etadavocuṃ – "apayyāhi cīvaraṃ laddha"nti? "Na mayaṃ, āvuso, cīvaraṃ labhāma. Ayyā thullanandā – 'amhākaṃ kathinaṃ atthataṃ kālacīvara'nti adhiṭṭhahitvā bhājāpesī"ti. Upāsakā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā akālacīvaraṃ 'kālacīvara'nti adhiṭṭhahitvā bhājāpessatī"ti! Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā akālacīvaraṃ 'kālacīvara'nti adhiṭṭhahitvā bhājāpessatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī akālacīvaraṃ "kālacīvara"nti adhiṭṭhahitvā bhājāpetīti [bhājāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī akālacīvaraṃ "kālacīvara"nti adhiṭṭhahitvā bhājāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

739. "Yā pana bhikkhunī akālacīvaraṃ 'kālacīvara'nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

740. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Смотреть Закладка

Akālacīvaraṃ "kālacīvara"nti adhiṭṭhahitvā bhājāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - idaṃ me, ayye, akālacīvaraṃ "kālacīvara'nti adhiṭṭhahitvā bhājāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

741. Akālacīvare akālacīvarasaññā "kālacīvara"nti adhiṭṭhahitvā bhājāpeti, nissaggiyaṃ pācittiyaṃ. Akālacīvare vematikā "kālacīvara"nti adhiṭṭhahitvā bhājāpeti, āpatti dukkaṭassa. Akālacīvare kālacīvarasaññā "kālacīvara"nti adhiṭṭhahitvā bhājāpeti, anāpatti. Kālacīvare akālacīvarasaññā, āpatti dukkaṭassa. Kālacīvare vematikā, āpatti dukkaṭassa. Kālacīvare kālacīvarasaññā, anāpatti.

Смотреть Закладка

742. Anāpatti akālacīvaraṃ kālacīvarasaññā bhājāpeti, kālacīvaraṃ kālacīvarasaññā bhājāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

743. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī aññatarāya bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā paribhuñji. Atha kho sā bhikkhunī taṃ cīvaraṃ saṅgharitvā [saṃharitvā (ka.)] nikkhipi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca – "yaṃ te, ayye, mayā saddhiṃ cīvaraṃ parivattitaṃ, kahaṃ taṃ cīvara"nti? Atha kho sā bhikkhunī taṃ cīvaraṃ nīharitvā thullanandāya bhikkhuniyā dassesi. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca – "handāyye, tuyhaṃ cīvaraṃ, āhara me'taṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara me'taṃ, sakaṃ paccāharā"ti acchindi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissatī"ti! Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārācesuṃ - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindatīti [acchindīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

744. "Yāpana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya – 'handāyye, tuyhaṃ cīvaraṃ āhara, metaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ, sakaṃ paccāharā'ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

745. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhuniyā saddhinti aññāya bhikkhuniyā saddhiṃ.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Смотреть Закладка

Parivattetvāti parittena vā vipulaṃ, vipulena vā parittaṃ.

Смотреть Закладка

Acchindeyyāti sayaṃ acchindati nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi acchindati, nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me ayye cīvaraṃ bhikkhuniyā saddhiṃ parivattetvā acchinnaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

746. Upasampannāya upasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampannāya vematikā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampannāya anupasampannasaññā cīvaraṃ parivattetvā acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Aññaṃ parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannāya saddhiṃ cīvaraṃ vā aññaṃ vā parikkhāraṃ parivattetvā acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

747. Anāpatti sā vā deti, tassā vā vissasantī gaṇhāti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

748. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca – "kiṃ te, ayye, aphāsu, kiṃ āharīyatū"ti? "Sappinā me, āvuso, attho"ti. Atha kho so upāsako aññatarassa āpaṇikassa gharā kahāpaṇassa sappiṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī evamāha – "na me, āvuso, sappinā attho; telena me attho"ti. Atha kho so upāsako yena so āpaṇiko tenupasaṅkami; upasaṅkamitvā taṃ āpaṇikaṃ etadavoca – "na kirāyyo ayyāya sappinā attho, telena attho. Handa te sappiṃ, telaṃ me dehī"ti. "Sace mayaṃ ayyo vikkītaṃ bhaṇḍaṃ puna ādiyissāma [āharissāma (ka.)], kadā amhākaṃ bhaṇḍaṃ vikkāyissati [vikkīyissati (?)] ; sappissa kayena sappi haṭaṃ, telassa kayaṃ āhara, telaṃ harissasī"ti. Atha kho so upāsako ujjhāyati khiyyati vipāceti – "kathañhi nāma ayyā thullanandā aññaṃ viññāpetvā aññaṃ viññāpessatī"ti! Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti - pe - atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpetīti [viññāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

749. "Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

750. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññaṃviññāpetvāti yaṃ kiñci viññāpetvā.

Смотреть Закладка

Aññaṃ viññāpeyyāti taṃ ṭhapetvā aññaṃ viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me ayye aññaṃ viññāpetvā aññaṃ viññāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammī"ti.

Смотреть Закладка

751. Aññe aññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññe vematikā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññe anaññasaññā aññaṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Anaññe aññasaññā anaññaṃ viññāpeti, āpatti dukkaṭassa. Anaññe vematikā anaññaṃ viññāpeti, āpatti dukkaṭassa. Anaññe anaññasaññā, anāpatti.

Смотреть Закладка

752. Anāpatti taññeva [tañceva (syā.)] viññāpeti, aññañca viññāpeti, ānisaṃsaṃ dassetvā viññāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

753. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī gilānā hoti. Atha kho aññataro upāsako yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ etadavoca – "kacci, ayye, khamanīyaṃ kacci yāpanīya"nti? "Na me, āvuso, khamanīyaṃ, na yāpanīya"nti. "Amukassa, ayye, āpaṇikassa ghare kahāpaṇaṃ nikkhipissāmi, tato yaṃ iccheyyāsi taṃ āharāpeyyāsī"ti. Thullanandā bhikkhunī aññataraṃ sikkhamānaṃ āṇāpesi – "gaccha, sikkhamāne, amukassa āpaṇikassa gharā kahāpaṇassa telaṃ āharā"ti. Atha kho sā sikkhamānā tassa āpaṇikassa gharā kahāpaṇassa telaṃ āharitvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī evamāha – "na me, sikkhamāne, telena attho, sappinā me attho"ti. Atha kho sā sikkhamānā yena so āpaṇiko tenupasaṅkami; upasaṅkamitvā taṃ āpaṇikaṃ etadavoca – "na kira, āvuso, ayyāya telena attho, sappinā attho, handa te telaṃ, sappiṃ me dehī"ti. "Sace mayaṃ, ayye, vikkītaṃ bhaṇḍaṃ puna ādiyissāma, kadā amhākaṃ bhaṇḍaṃ vikkāyissati! Telassa kayena telaṃ haṭaṃ, sappissa kayaṃ āhara, sappiṃ harissasī"ti. Atha kho sā sikkhamānā rodantī aṭṭhāsi. Bhikkhuniyo taṃ sikkhamānaṃ etadavocuṃ – "kissa tvaṃ, sikkhamāne, rodasī"ti? Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā aññaṃ cetāpetvā aññaṃ cetāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpetīti [cetāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

754. "Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

755. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññaṃcetāpetvāti yaṃ kiñci cetāpetvā.

Смотреть Закладка

Aññaṃ cetāpeyyāti taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, aññaṃ cetāpetvā aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

756. Aññe aññasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññe vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññe anaññasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Anaññe aññasaññā anaññaṃ cetāpeti, āpatti dukkaṭassa. Anaññe vematikā anaññaṃ cetāpeti, āpatti dukkaṭassa. Anaññe anaññasaññā anāpatti.

Смотреть Закладка

757. Anāpatti taññeva [tañceva (syā.)] cetāpeti, aññañca cetāpeti, ānisaṃsaṃ dassetvā cetāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

758. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – "amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā"ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

759. "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

760. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Смотреть Закладка

Saṅghikenāti saṅghassa, na gaṇassa, na ekabhikkhuniyā.

Смотреть Закладка

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ, taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti. - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

761. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Смотреть Закладка

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

Смотреть Закладка

762. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

763. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena upāsakā bhikkhunisaṅghassa cīvaratthāya chandakaṃ saṅgharitvā aññatarassa pāvārikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavocuṃ – "amukassa, ayye, pāvārikassa ghare cīvaratthāya parikkhāro nikkhitto, tato cīvaraṃ āharāpetvā bhājethā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. Upāsakā jānitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

764. "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

765. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññadatthikenaparikkhārena aññuddisikenāti aññassatthāya dinnena.

Смотреть Закладка

Saṅghikenāti saṅghassa, na gaṇassa, na ekabhikkhuniyā.

Смотреть Закладка

Saññācikenāti sayaṃ yācitvā.

Смотреть Закладка

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

766. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Смотреть Закладка

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

Смотреть Закладка

767. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

768. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṅgharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca – "amukassa, ayye, āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto, tato taṇḍulaṃ āharāpetvā yāguṃ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena parikkhārena bhesajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

769. "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

770. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Смотреть Закладка

Mahājanikenāti gaṇassa, na saṅghassa, na ekabhikkhuniyā.

Смотреть Закладка

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

771. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Смотреть Закладка

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

Смотреть Закладка

772. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

773. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa pūgassa pariveṇavāsikā bhikkhuniyo yāguyā kilamanti. Atha kho so pūgo bhikkhunīnaṃ yāguatthāya chandakaṃ saṅgharitvā aññatarassa āpaṇikassa ghare parikkhāraṃ nikkhipitvā bhikkhuniyo upasaṅkamitvā etadavoca – "amukassa, ayye, āpaṇikassa ghare yāguatthāya parikkhāro nikkhitto. Tato taṇḍule āharāpetvā yāguṃ pacāpetvā paribhuñjathā"ti. Bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsu. So pūgo jānitvā ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

774. "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

775. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Смотреть Закладка

Mahājanikenāti gaṇassa, na saṅghassa, na ekabhikkhuniyā.

Смотреть Закладка

Saññācikenāti sayaṃ yācitvā.

Смотреть Закладка

Aññaṃ cetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

776. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Смотреть Закладка

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā anāpatti.

Смотреть Закладка

777. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

778. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bahū manussā thullanandaṃ bhikkhuniṃ payirupāsanti. Tena kho pana samayena thullanandāya bhikkhuniyā pariveṇaṃ undriyati [udrīyati (syā.)]. Manussā thullanandaṃ bhikkhuniṃ etadavocuṃ – "kissidaṃ te, ayye, pariveṇaṃ undriyatī"ti? "Natthāvuso, dāyakā, natthi kārakā"ti. Atha kho te manussā thullanandāya bhikkhuniyā pariveṇatthāya chandakaṃ saṅgharitvā thullanandāya bhikkhuniyā parikkhāraṃ adaṃsu. Thullanandā bhikkhunī tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñji. Manussā jānitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpetīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

779. "Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

780. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Aññadatthikena parikkhārena aññuddisikenāti aññassatthāya dinnena.

Смотреть Закладка

Puggalikenāti ekāya bhikkhuniyā, na saṅghassa, na gaṇassa.

Смотреть Закладка

Saññācikenāti sayaṃ yācitvā.

Смотреть Закладка

Aññaṃcetāpeyyāti yaṃatthāya dinnaṃ taṃ ṭhapetvā aññaṃ cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

781. Aññadatthike aññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike vematikā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Aññadatthike anaññadatthikasaññā aññaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ.

Смотреть Закладка

Anaññadatthike aññadatthikasaññā, āpatti dukkaṭassa. Anaññadatthike vematikā, āpatti dukkaṭassa. Anaññadatthike anaññadatthikasaññā, anāpatti.

Смотреть Закладка

782. Anāpatti sesakaṃ upaneti, sāmike apaloketvā upaneti, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

11. Ekādasamasikkhāpadaṃ

Смотреть Закладка

783. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo sītakāle mahagghaṃ kambalaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca – "vadeyyāsi, ayye, yena attho"ti? "Sace me tvaṃ, mahārāja, dātukāmosi, imaṃ kambalaṃ dehī"ti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā kambalaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Manussā ujjhāyanti khiyyanti vipācenti – "mahicchā imā bhikkhuniyo asantuṭṭhā. Kathañhi nāma rājānaṃ kambalaṃ viññāpessantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā rājānaṃ kambalaṃ viññāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpetīti [viññāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

784. [pāpuraṇaṃ (sī. syā.)] "Garupāvuraṇaṃ nti.

Смотреть Закладка

785. Garupāvuraṇaṃnāma yaṃ kiñci sītakāle pāvuraṇaṃ.

Смотреть Закладка

Cetāpentiyāti viññāpentiyā.

Смотреть Закладка

Catukkaṃsaparamaṃcetāpetabbanti soḷasakahāpaṇagghanakaṃ cetāpetabbaṃ.

Смотреть Закладка

Tato ce uttari cetāpeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - "idaṃ me, ayye, garupāvuraṇaṃ atirekacatukkaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī"ti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

786. Atirekacatukkaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse vematikā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekacatukkaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Ūnakacatukkaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakacatukkaṃse vematikā, āpatti dukkaṭassa. Ūnakacatukkaṃse ūnakasaññā, anāpatti.

Смотреть Закладка

787. Anāpatti catukkaṃsaparamaṃ cetāpeti, ūnakacatukkaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

12. Dvādasamasikkhāpadaṃ

Смотреть Закладка

788. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Atha kho rājā pasenadi kosalo uṇhakāle mahagghaṃ khomaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami; upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca – "vadeyyāsi, ayye, yena attho"ti. "Sace me tvaṃ, mahārāja, dātukāmosi, imaṃ khomaṃ dehī"ti. Atha kho rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Manussā ujjhāyanti khiyyanti vipācenti – "mahicchā imā bhikkhuniyo asantuṭṭhā. Kathañhi nāma rājānaṃ khomaṃ viññāpessantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī rājānaṃ khomaṃ viññāpetīti [viññāpesīti (ka.)] ? "Saccaṃ, bhagavāti". Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

789. "Lahupāvuraṇaṃpana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiya"nti.

Смотреть Закладка

790. Lahupāvuraṇaṃ nāma yaṃ kiñci uṇhakāle pāvuraṇaṃ.

Смотреть Закладка

Cetāpentiyāti viññāpentiyā.

Смотреть Закладка

Aḍḍhateyyakaṃsaparamaṃ cetāpetabbanti dasakahāpaṇagghanakaṃ cetāpetabbaṃ.

Смотреть Закладка

Tato ce uttari cetāpeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana, bhikkhave, nissajjitabbaṃ - pe - idaṃ me, ayye, lahupāvuraṇaṃ atirekaaḍḍhateyyakaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmīti - pe - dadeyyāti - pe - dadeyyunti - pe - ayyāya dammīti.

Смотреть Закладка

791. Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti, nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti, nissaggiyaṃ pācittiyaṃ.

Смотреть Закладка

Ūnakaaḍḍhateyyakaṃse atirekasaññā, āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse vematikā, āpatti dukkaṭassa. Ūnakaaḍḍhateyyakaṃse ūnakasaññā, anāpatti.

Смотреть Закладка

792. Anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti, ūnakaaḍḍhateyyakaṃsaparamaṃ cetāpeti, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Bhikkhunivibhaṅge nissaggiyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

Смотреть Закладка

1. Lasuṇavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

Ime kho panāyyāyo chasaṭṭhisatā pācittiyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

793. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena bhikkhunisaṅgho lasuṇena pavārito hoti – "yāsaṃ ayyānaṃ lasuṇena attho, ahaṃ lasuṇenā"ti. Khettapālo ca āṇatto hoti – "sace bhikkhuniyo āgacchanti, ekamekāya bhikkhuniyā dvetayo bhaṇḍike dehī"ti. Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ lasuṇaṃ parikkhayaṃ agamāsi. Bhikkhuniyo taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ – "lasuṇena, āvuso, attho"ti. "Natthāyye. Yathābhataṃ lasuṇaṃ parikkhīṇaṃ. Khettaṃ gacchathā"ti. Thullanandā bhikkhunī khettaṃ gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi. Khettapālo ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantī"ti! Assosuṃ kho bhikkhuniyo tassa khettapālassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpetīti [harāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi –

Смотреть Закладка

"Bhūtapubbaṃ, bhikkhave, thullanandā bhikkhunī aññatarassa brāhmaṇassa pajāpati ahosi. Tisso ca dhītaro – nandā, nandavatī, sundarīnandā. Atha kho, bhikkhave, so brāhmaṇo kālaṅkatvā aññataraṃ haṃsayoniṃ upapajji. Tassa sabbasovaṇṇamayā pattā ahesuṃ. So tāsaṃ ekekaṃ pattaṃ deti. Atha kho, bhikkhave, thullanandā bhikkhunī "ayaṃ haṃso amhākaṃ ekekaṃ pattaṃ detī"ti taṃ haṃsarājaṃ gahetvā nippattaṃ akāsi. Tassa puna jāyamānā pattā setā sampajjiṃsu. Tadāpi, bhikkhave, thullanandā bhikkhunī atilobhena suvaṇṇā parihīnā. Idāni lasuṇā parihāyissatī"ti.

Смотреть Закладка

[jā. 1.1.136 suvaṇṇahaṃsajātakepi] "Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako;

Смотреть Закладка

Haṃsarājaṃ gahetvāna, suvaṇṇā parihāyathā"ti.

Смотреть Закладка

Atha kho bhagavā thullanandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

794. "Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiya"nti.

Смотреть Закладка

795. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Lasuṇaṃ nāma māgadhakaṃ vuccati.

Смотреть Закладка

"Khādissāmīti paṭiggaṇhā"ti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

796. Lasuṇe lasuṇasaññā khādati, āpatti pācittiyassa. Lasuṇe vematikā khādati, āpatti pācittiyassa. Lasuṇe alasuṇasaññā khādati, āpatti pācittiyassa.

Смотреть Закладка

Alasuṇe lasuṇasaññā khādati, āpatti dukkaṭassa. Alasuṇe vematikā khādati, āpatti dukkaṭassa. Alasuṇe alasuṇasaññā khādati, anāpatti.

Смотреть Закладка

797. Anāpatti palaṇḍuke, bhañjanake, harītake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

798. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpetvā aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo sambādhe lomaṃ saṃharāpessanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tāsaṃ vesiyānaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

799. "Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiya"nti.

Смотреть Закладка

800. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sambādho nāma ubho upakacchakā, muttakaraṇaṃ.

Смотреть Закладка

Saṃharāpeyyāti ekampi lomaṃ saṃharāpeti, āpatti pācittiyassa. Bahukepi lome saṃharāpeti, āpatti pācittiyassa.

Смотреть Закладка

801. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

802. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhuniyo anabhiratiyā pīḷitā ovarakaṃ pavisitvā talaghātakaṃ karonti. Bhikkhuniyo tena saddena upadhāvitvā tā bhikkhuniyo etadavocuṃ – "kissa tumhe, ayye, purisena saddhiṃ sampadussathā"ti? "Na mayaṃ, ayye, purisena saddhiṃ sampadussāmā"ti. Bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo talaghātakaṃ karissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo talaghātakaṃ karontīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo talaghātakaṃ karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

803. "Talaghātake pācittiya"nti.

Смотреть Закладка

804. Talaghātakaṃnāma samphassaṃ sādiyantī antamaso uppalapattenapi muttakaraṇe pahāraṃ deti, āpatti pācittiyassa.

Смотреть Закладка

805. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

806. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā purāṇarājorodhā bhikkhunīsu pabbajitā [aññataro purāṇarājorodho bhikkhunīsu pabbajito (syā.)] hoti. Aññatarā bhikkhunī anabhiratiyā pīḷitā yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuniṃ etadavoca – "rājā kho, ayye, tumhe cirāciraṃ gacchati. Kathaṃ tumhe dhārethā"ti? "Jatumaṭṭhakena, ayye"ti. "Kiṃ etaṃ, ayye, jatumaṭṭhaka"nti? Atha kho sā bhikkhunī tassā bhikkhuniyā jatumaṭṭhakaṃ ācikkhi. Atha kho sā bhikkhunī jatumaṭṭhakaṃ ādiyitvā dhovituṃ vissaritvā ekamantaṃ chaḍḍesi. Bhikkhuniyo makkhikāhi samparikiṇṇaṃ passitvā evamāhaṃsu – "kassidaṃ kamma"nti? Sā evamāha – "mayhidaṃ kamma"nti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī jatumaṭṭhakaṃ ādiyissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī jatumaṭṭhakaṃ ādiyatīti [ādiyīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī jatumaṭṭhakaṃ ādiyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

807. "Jatumaṭṭhake[jatumaṭṭake (sī.)] pācittiya"nti.

Смотреть Закладка

808. Jatumaṭṭhakaṃ nāma jatumayaṃ kaṭṭhamayaṃ piṭṭhamayaṃ mattikāmayaṃ.

Смотреть Закладка

Ādiyeyyāti samphassaṃ sādiyantī antamaso uppalapattampi muttakaraṇaṃ paveseti, āpatti pācittiyassa.

Смотреть Закладка

809. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

810. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi – "duggandho, bhagavā, mātugāmo"ti. Atha kho bhagavā – "ādiyantu kho bhikkhuniyo udakasuddhika"nti, mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, bhikkhunīnaṃ udakasuddhika"nti. Tena kho pana samayena aññatarā bhikkhunī – "bhagavatā udakasuddhikā anuññātā"ti atigambhīraṃ udakasuddhikaṃ ādiyantī muttakaraṇe vaṇaṃ akāsi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ āroceti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatīti - pe - saccaṃ kira, bhikkhave, bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyatī"ti [ādiyīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

811. "Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiya"nti.

Смотреть Закладка

812. Udakasuddhikaṃ nāma muttakaraṇassa dhovanā vuccati.

Смотреть Закладка

Ādiyamānāyāti dhovantiyā.

Смотреть Закладка

Dvaṅgulapabbaparamaṃ ādātabbanti dvīsu aṅgulesu dve pabbaparamā ādātabbā.

Смотреть Закладка

Taṃ atikkāmentiyāti samphassaṃ sādiyantī antamaso kesaggamattampi atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

813. Atirekadvaṅgulapabbe atirekasaññā ādiyati, āpatti pācittiyassa. Atirekadvaṅgulapabbe vematikā ādiyati, āpatti pācittiyassa. Atirekadvaṅgulapabbe ūnakasaññā ādiyati, āpatti pācittiyassa.

Смотреть Закладка

Ūnakadvaṅgulapabbe atirekasaññā, āpatti dukkaṭassa. Ūnakadvaṅgulapabbe vematikā, āpatti dukkaṭassa. Ūnakadvaṅgulapabbe ūnakasaññā, anāpatti.

Смотреть Закладка

814. Anāpatti dvaṅgulapabbaparamaṃ ādiyati, ūnakadvaṅgulapabbaparamaṃ ādiyati, ābādhapaccayā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

815. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ārohanto nāma mahāmatto bhikkhūsu pabbajito hoti. Tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā accāvadati. Atha kho so bhikkhu taṃ bhikkhuniṃ apasādeti – "mā, bhagini, evarūpaṃ akāsi. Netaṃ kappatī"ti. "Pubbe maṃ tvaṃ evañca evañca karosi, idāni ettakaṃ na sahasī"ti – pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī bhikkhussa pahāraṃ dassatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī bhikkhussa pahāraṃ adāsīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī bhikkhussa pahāraṃ dassati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

816. "Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiya"nti.

Смотреть Закладка

817. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhussāti upasampannassa.

Смотреть Закладка

Bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassa.

Смотреть Закладка

Pānīyaṃ nāma yaṃ kiñci pānīyaṃ.

Смотреть Закладка

Vidhūpanaṃ nāma yā kāci bījanī.

Смотреть Закладка

Upatiṭṭheyyāti hatthapāse tiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

818. Upasampanne upasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. Upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa. Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

Hatthapāsaṃ vijahitvā upatiṭṭhati, āpatti dukkaṭassa. Khādanīyaṃ khādantassa upatiṭṭhati, āpatti dukkaṭassa. Anupasampannassa upatiṭṭhati, āpatti dukkaṭassa. Anupasampanne upasampannasaññā, āpatti dukkaṭassa. Anupasampanne vematikā, āpatti dukkaṭassa. Anupasampanne anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

819. Anāpatti deti, dāpeti, anupasampannaṃ āṇāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

820. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sassakāle āmakadhaññaṃ viññāpetvā nagaraṃ atiharanti dvāraṭṭhāne – "dethāyye, bhāga"nti. Palibundhetvā muñciṃsu. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo āmakadhaññaṃ viññāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo āmakadhaññaṃ viññāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

821. "Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā nti.

Смотреть Закладка

822. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Āmakadhaññaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrusako.

Смотреть Закладка

Viññatvāti sayaṃ viññatvā. Viññāpetvāti aññaṃ viññāpetvā.

Смотреть Закладка

Bhajjitvāti sayaṃ bhajjitvā. Bhajjāpetvāti aññaṃ bhajjāpetvā.

Смотреть Закладка

Koṭṭetvāti sayaṃ koṭṭetvā. Koṭṭāpetvāti aññaṃ koṭṭāpetvā.

Смотреть Закладка

Pacitvāti sayaṃ pacitvā. Pacāpetvāti aññaṃ pacāpetvā.

Смотреть Закладка

"Bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

823. Anāpatti ābādhapaccayā, aparaṇṇaṃ viññāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

824. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo nibbiṭṭharājabhaṭo "taññeva bhaṭapathaṃ yācissāmī"ti sīsaṃ nahāyitvā bhikkhunupassayaṃ nissāya rājakulaṃ gacchati. Aññatarā bhikkhunī kaṭāhe vaccaṃ katvā tirokuṭṭe chaḍḍentī tassa brāhmaṇassa matthake āsumbhi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – "assamaṇiyo imā muṇḍā bandhakiniyo. Kathañhi nāma gūthakaṭāhaṃ matthake āsumbhissanti! Imāsaṃ upassayaṃ jhāpessāmī"ti! Ummukaṃ gahetvā upassayaṃ pavisati. Aññataro upāsako upassayā nikkhamanto addasa taṃ brāhmaṇaṃ ummukaṃ gahetvā upassayaṃ pavisantaṃ. Disvāna taṃ brāhmaṇaṃ etadavoca – "kissa tvaṃ, bho, ummukaṃ gahetvā upassayaṃ pavisasī"ti? "Imā maṃ, bho, muṇḍā bandhakiniyo gūthakaṭāhaṃ matthake āsumbhiṃsu. Imāsaṃ upassayaṃ jhāpessāmī"ti. "Gaccha, bho brāhmaṇa, maṅgalaṃ etaṃ. Sahassaṃ lacchasi tañca bhaṭapatha"nti. Atha kho so brāhmaṇo sīsaṃ nahāyitvā rājakulaṃ gantvā sahassaṃ alattha tañca bhaṭapathaṃ. Atha kho so upāsako upassayaṃ pavisitvā bhikkhunīnaṃ etamatthaṃ ārocetvā paribhāsi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo uccāraṃ tirokuṭṭe chaḍḍessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

825. "Yāpana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiya"nti.

Смотреть Закладка

826. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati.

Смотреть Закладка

Saṅkāraṃ nāma kacavaraṃ vuccati.

Смотреть Закладка

Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.

Смотреть Закладка

Kuṭṭo nāma tayo kuṭṭā – iṭṭhakākuṭṭo, silākuṭṭo, dārukuṭṭo.

Смотреть Закладка

Pākāro nāma tayo pākārā – iṭṭhakāpākāro, silāpākāro, dārupākāro.

Смотреть Закладка

Tirokuṭṭeti kuṭṭassa parato. Tiropākāreti pākārassa parato.

Смотреть Закладка

Chaḍḍeyyāti sayaṃ chaḍḍeti, āpatti pācittiyassa.

Смотреть Закладка

Chaḍḍāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti, āpatti pācittiyassa.

Смотреть Закладка

827. Anāpatti oloketvā chaḍḍeti, avaḷañje chaḍḍeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

828. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brāhmaṇassa bhikkhunūpassayaṃ nissāya yavakhettaṃ hoti. Bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi khette chaḍḍenti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo amhākaṃ yavakhettaṃ dūsessantī"ti! Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

829. "Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiya"nti.

Смотреть Закладка

830. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Uccāro nāma gūtho vuccati. Passāvo nāma muttaṃ vuccati.

Смотреть Закладка

Saṅkāraṃ nāma kacavaraṃ vuccati.

Смотреть Закладка

Vighāsaṃ nāma calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā.

Смотреть Закладка

Haritaṃnāma pubbaṇṇaṃ aparaṇṇaṃ yaṃ manussānaṃ upabhogaparibhogaṃ ropimaṃ.

Смотреть Закладка

Chaḍḍeyyāti sayaṃ chaḍḍeti, āpatti pācittiyassa.

Смотреть Закладка

Chaḍḍāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇattā bahukampi chaḍḍeti, āpatti pācittiyassa.

Смотреть Закладка

831. Harite haritasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa. Harite vematikā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa. Harite aharitasaññā chaḍḍeti vā chaḍḍāpeti vā, āpatti pācittiyassa.

Смотреть Закладка

Aharite haritasaññā, āpatti dukkaṭassa. Aharite vematikā, āpatti dukkaṭassa. Aharite aharitasaññā, anāpatti.

Смотреть Закладка

832. Anāpatti oloketvā chaḍḍeti, khettamariyāde [chaḍḍitakhette (?) aṭṭhakathā oloketabbā] chaḍḍeti sāmike āpucchitvā apaloketvā chaḍḍeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

833. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya gacchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

834. "Yāpana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiya"nti.

Смотреть Закладка

835. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Naccaṃ nāma yaṃ kiñci naccaṃ. Gītaṃ nāma yaṃ kiñci gītaṃ. Vāditaṃ nāma yaṃ kiñci vāditaṃ.

Смотреть Закладка

836. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā, āpatti pācittiyassa.

Смотреть Закладка

837. Anāpatti ārāme ṭhitā passati vā suṇāti vā, bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā, paṭipathaṃ gacchantī passati vā suṇāti vā, sati karaṇīye gantvā passati vā suṇāti vā, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Lasuṇavaggo paṭhamo.

Смотреть Закладка

2. Andhakāravaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

838. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī tena purisena saddhiṃ rattandhakāre appadīpe ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

839. "Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiya"nti.

Смотреть Закладка

840. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Rattandhakāreti oggate sūriye. Appadīpeti anāloke.

Смотреть Закладка

Purisonāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Смотреть Закладка

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Смотреть Закладка

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

Sallapeyyati purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Смотреть Закладка

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

Смотреть Закладка

841. Anāpatti yo koci viññū dutiyo [yā kāci viññū dutiyā (syā.)] hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

842. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī – "bhagavatā paṭikkhittaṃ rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitu"nti teneva purisena saddhiṃ paṭicchanne okāse ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

843. "Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiya"nti.

Смотреть Закладка

844. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paṭicchanno nāma okāso kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchanno hoti.

Смотреть Закладка

Puriso nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Смотреть Закладка

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Смотреть Закладка

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Смотреть Закладка

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

Смотреть Закладка

845. Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

846. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsiniyā bhikkhuniyā ñātako puriso gāmakā sāvatthiṃ agamāsi kenacideva karaṇīyena. Atha kho sā bhikkhunī – "bhagavatā paṭikkhittaṃ paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhituṃ sallapitu"nti teneva purisena saddhiṃ ajjhokāse ekenekā santiṭṭhatipi sallapatipi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

847. "Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiya"nti.

Смотреть Закладка

848. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ajjhokāso nāma appaṭicchanno hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā, yena kenaci appaṭicchanno hoti.

Смотреть Закладка

Purisonāma manussapuriso, na yakkho na peto na tiracchānagato, viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Смотреть Закладка

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Смотреть Закладка

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Смотреть Закладка

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā, āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchāgatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

Смотреть Закладка

849. Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

850. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojeti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappissati dutiyikampi bhikkhuniṃ uyyojessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhatipi sallapatipi nikaṇṇikampi jappeti dutiyikampi bhikkhuniṃ uyyojetīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhissatipi sallapissatipi nikaṇṇikampi jappissati dutiyikampi bhikkhuniṃ uyyojessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

851. "Yāpana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiya"nti.

Смотреть Закладка

852. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Rathikā nāma racchā vuccati. Byūhaṃ nāma yeneva pavisanti teneva nikkhamanti. Siṅghāṭako nāma caccaraṃ vuccati.

Смотреть Закладка

Purisonāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo santiṭṭhituṃ sallapituṃ.

Смотреть Закладка

Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Смотреть Закладка

Santiṭṭheyya vāti purisassa hatthapāse tiṭṭhati, āpatti pācittiyassa.

Смотреть Закладка

Sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassa.

Смотреть Закладка

Nikaṇṇikaṃ vā jappeyyāti purisassa upakaṇṇake āroceti, āpatti pācittiyassa.

Смотреть Закладка

Dutiyikaṃ vā bhikkhuniṃ uyyojeyyāti anācāraṃ ācaritukāmā dutiyikampi bhikkhuniṃ uyyojeti, āpatti dukkaṭassa. Dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti dukkaṭassa. Vijahite āpatti pācittiyassa.

Смотреть Закладка

Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā āpatti dukkaṭassa. Yakkhena vā petena vā paṇḍakena vā tiracchānagatamanussaviggahena vā saddhiṃ santiṭṭhati vā sallapati vā, āpatti dukkaṭassa.

Смотреть Закладка

853. Anāpatti yo koci viññū dutiyo hoti, arahopekkhā, aññavihitā santiṭṭhati vā sallapati vā, na anācāraṃ ācaritukāmā, sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

854. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā. Atha kho sā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi. Tassa kulassa dāsī gharaṃ sammajjantī taṃ āsanaṃ bhājanantarikāya pakkhipi. Manussā taṃ āsanaṃ apassantā taṃ bhikkhuniṃ etadavocuṃ – "kahaṃ taṃ, ayye, āsana"nti? "Nāhaṃ taṃ, āvuso, āsanaṃ passāmī"ti. "Dethāyye, taṃ āsana"nti paribhāsitvā niccabhattaṃ pacchindiṃsu. Atha kho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattaṃ paṭṭhapesuṃ. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamatīti [pakkamīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

855. "Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiya"nti.

Смотреть Закладка

856. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Purebhattaṃ nāma aruṇuggamanaṃ upādāya yāva majjhanhikā.

Смотреть Закладка

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ. Upasaṅkamitvāti tattha gantvā.

Смотреть Закладка

Āsanaṃ nāma pallaṅkassa okāso vuccati. Nisīditvāti tasmiṃ nisīditvā.

Смотреть Закладка

Sāmike anāpucchā pakkameyyāti yo tasmiṃ kule manusso viññū taṃ anāpucchā anovassakaṃ atikkāmentiyā āpatti pācittiyassa. Ajjhokāse upacāraṃ atikkāmentiyā āpatti pācittiyassa.

Смотреть Закладка

857. Anāpucchite anāpucchitasaññā pakkamati, āpatti pācittiyassa. Anāpucchite vematikā pakkamati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati, āpatti pācittiyassa.

Смотреть Закладка

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

Смотреть Закладка

858. Anāpatti āpucchā gacchati, asaṃhārime, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

859. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipi. Manussā thullanandaṃ bhikkhuniṃ hirīyamānā āsane neva abhinisīdanti na abhinipajjanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

860. "Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiya"nti.

Смотреть Закладка

861. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Pacchābhattaṃ nāma majjhanhike vītivatte yāva atthaṅgate sūriye.

Смотреть Закладка

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ. Upasaṅkamitvāti tattha gantvā.

Смотреть Закладка

Sāmike anāpucchāti yo tasmiṃ kule manusso sāmiko dātuṃ, taṃ anāpucchā.

Смотреть Закладка

Āsanaṃ nāma pallaṅkassa okāso vuccati.

Смотреть Закладка

Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa.

Смотреть Закладка

Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

Смотреть Закладка

862. Anāpucchite anāpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite vematikā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Смотреть Закладка

Pallaṅkassa anokāse āpatti dukkaṭassa. Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

Смотреть Закладка

863. Anāpatti āpucchā āsane abhinisīdati vā abhinipajjati vā, dhuvapaññatte, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

864. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo kosalesu janapade sāvatthiṃ gacchantiyo sāyaṃ aññataraṃ gāmaṃ upagantvā aññataraṃ brāhmaṇakulaṃ upasaṅkamitvā okāsaṃ yāciṃsu. Atha kho sā brāhmaṇī tā bhikkhuniyo etadavoca – "āgametha, ayye, yāva brāhmaṇo āgacchatī"ti. Bhikkhuniyo – "yāva brāhmaṇo āgacchatī"ti seyyaṃ santharitvā ekaccā nisīdiṃsu ekaccā nipajjiṃsu. Atha kho so brāhmaṇo rattiṃ āgantvā taṃ brāhmaṇiṃ etadavoca – "kā imā"ti? "Bhikkhuniyo, ayyā"ti. "Nikkaḍḍhatha imā muṇḍā bandhakiniyo"ti, gharato nikkaḍḍhāpesi. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdantipi abhinipajjantipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdissantipi abhinipajjissantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

865. "Yāpana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiya"nti.

Смотреть Закладка

866. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Vikālo nāma atthaṅgate sūriye yāva aruṇuggamanā.

Смотреть Закладка

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ suddakulaṃ. Upasaṅkamitvāti tattha gantvā.

Смотреть Закладка

Sāmike anāpucchāti yo tasmiṃ kule manusso sāmiko dātuṃ, taṃ anāpucchā.

Смотреть Закладка

Seyyaṃ nāma antamaso paṇṇasanthāropi. Santharitvāti sayaṃ santharitvā. Santharāpetvāti aññaṃ santharāpetvā. Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa. Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

Смотреть Закладка

867. Anāpucchite anāpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite vematikā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Anāpucchite āpucchitasaññā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Смотреть Закладка

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

Смотреть Закладка

868. Anāpatti āpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

869. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddāya kāpilāniyā antevāsinī bhikkhunī bhaddaṃ kāpilāniṃ sakkaccaṃ upaṭṭheti. Bhaddā kāpilānī bhikkhuniyo etadavoca – "ayaṃ maṃ, ayye, bhikkhunī sakkacaṃ upaṭṭheti, imissāhaṃ cīvaraṃ dassāmī"ti. Atha kho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi – "ahaṃ kirāyye, ayyaṃ na sakkaccaṃ upaṭṭhemi, na kira me ayyā cīvaraṃ dassatī"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpetīti [ujjhāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

870. "Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiya"nti.

Смотреть Закладка

871. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Duggahitenāti aññathā gahitena [uggahitena (ka.)].

Смотреть Закладка

Dūpadhāritenāti aññathā upadhāritena.

Смотреть Закладка

Paranti upasampannaṃ ujjhāpeti, āpatti pācittiyassa.

Смотреть Закладка

872. Upasampannāya upasampannasaññā ujjhāpeti, āpatti pācittiyassa. Upasampannāya vematikā ujjhāpeti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā ujjhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannaṃ ujjhāpeti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

873. Anāpatti ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

874. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo attano bhaṇḍakaṃ apassantiyo caṇḍakāḷiṃ bhikkhuniṃ etadavocuṃ – "apāyye, amhākaṃ, bhaṇḍakaṃ passeyyāsī"ti? Caṇḍakāḷī bhikkhunī ujjhāyati khiyyati vipāceti – "ahameva nūna corī, ahameva nūna alajjinī, yā ayyāyo attano bhaṇḍakaṃ apassantiyo tā maṃ evamāhaṃsu – 'apāyye, amhākaṃ bhaṇḍakaṃ passeyyāsī'ti? Sacāhaṃ, ayye, tumhākaṃ bhaṇḍakaṃ gaṇhāmi, assamaṇī homi, brahmacariyā cavāmi, nirayaṃ upapajjāmi; yā pana maṃ abhūtena evamāha sāpi assamaṇī hotu, brahmacariyā cavatu, nirayaṃ upapajjatū"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā caṇḍakāḷī attānampi parampi nirayenapi brahmacariyenapi abhisapissatī"ti - pe - saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

875. "Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyya"nti.

Смотреть Закладка

876. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Attānanti paccattaṃ. Paranti upasampannaṃ. Nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa.

Смотреть Закладка

877. Upasampannāya upasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. Upasampannāya vematikā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa. Upasampannāya anupasampannasaññā nirayena vā brahmacariyena vā abhisapati, āpatti pācittiyassa.

Смотреть Закладка

Tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapati, āpatti dukkaṭassa. Anupasampannaṃ abhisapati, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

878. Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

879. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodati. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā caṇḍakāḷī attānaṃ vadhitvā vadhitvā rodissatī"ti - pe - saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

880. "Yāpana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiya"nti.

Смотреть Закладка

881. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Attānanti paccattaṃ. Vadhitvā vadhitvā rodati, āpatti pācittiyassa. Vadhati na rodati, āpatti dukkaṭassa. Rodati na vadhati, āpatti dukkaṭassa.

Смотреть Закладка

882. Anāpatti ñātibyasanena vā bhogabyasanena vā rogabyasanena vā phuṭṭhā rodati na vadhati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Andhakāravaggo dutiyo.

Смотреть Закладка

3. Naggavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

883. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā [mahāva. 350] bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Vesiyā tā bhikkhuniyo uppaṇḍesuṃ – "kiṃ nu kho nāma tumhākaṃ, ayye, daharānaṃ [daharānaṃ daharānaṃ (sī.)] brahmacariyaṃ ciṇṇena, nanu nāma kāmā paribhuñjitabbā ! Yadā jiṇṇā bhavissatha tadā brahmacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahitā bhavissantī"ti. Bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Atha kho tā bhikkhuniyo upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya - pe - vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

884. "Yāpana bhikkhunī naggā nahāyeyya, pācittiya"nti.

Смотреть Закладка

885. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Naggā nahāyeyyāti anivatthā vā apārutā vā nahāyati, payoge dukkaṭaṃ. Nahānapariyosāne āpatti pācittiyassa.

Смотреть Закладка

886. Anāpatti acchinnacīvarikāya vā naṭṭhacīvarikāya vā, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

887. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhunīnaṃ [mahāva. 351] udakasāṭikā anuññātā hoti. Chabbaggiyā bhikkhuniyo – "bhagavatā udakasāṭikā anuññātā"ti appamāṇikāyo udakasāṭikāyo dhāresuṃ [dhārenti (pāci. 531-545)]. Puratopi pacchatopi ākaḍḍhantā āhiṇḍanti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhārentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

888. "Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ nti.

Смотреть Закладка

889. Udakasāṭikānāma yāya nivatthā [nivatthāya (syā.)] nahāyati.

Смотреть Закладка

Kārayamānāyāti karontiyā vā kārāpentiyā vā.

Смотреть Закладка

Pamāṇikā kāretabbā. Tatridaṃ pamāṇaṃ – dīghaso catasso vidatthiyo, sugatavidatthiyā; tiriyaṃ dve vidatthiyo. Taṃ atikkāmetvā karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.

Смотреть Закладка

890. Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.

Смотреть Закладка

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.

Смотреть Закладка

891. Anāpatti pamāṇikaṃ karoti, ūnakaṃ karoti, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

892. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā bhikkhuniyā mahagghe cīvaradusse cīvaraṃ dukkaṭaṃ hoti dussibbitaṃ. Thullanandā bhikkhunī taṃ bhikkhuniṃ etadavoca – "sundaraṃ kho idaṃ te, ayye, cīvaradussaṃ; cīvarañca kho dukkaṭaṃ dussibbita"nti. "Visibbemi, ayye, sibbissasī"ti? "Āmāyye, sibbissāmī"ti. Atha kho sā bhikkhunī taṃ cīvaraṃ visibbetvā thullanandāya bhikkhuniyā adāsi. Thullanandā bhikkhunī – "sibbissāmi sibbissāmī"ti neva sibbati na sibbāpanāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbati na sibbāpanāya ussukkaṃ karotīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbissati na sibbāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

893. "Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya na sibbāpanāya ussukkaṃ kareyya, aññatra catūhapañcāhā, pācittiya"nti.

Смотреть Закладка

894. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhuniyāti aññāya bhikkhuniyā.

Смотреть Закладка

Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Смотреть Закладка

Visibbetvāti sayaṃ visibbetvā. Visibbāpetvāti aññaṃ visibbāpetvā.

Смотреть Закладка

Sā pacchā anantarāyikinīti asati antarāye.

Смотреть Закладка

Neva sibbeyyāti na sayaṃ sibbeyya. Na sibbāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya.

Смотреть Закладка

Aññatracatūhapañcāhāti ṭhapetvā catūhapañcāhaṃ. "Neva sibbissāmi na sibbāpanāya ussukkaṃ karissāmī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

895. Upasampannāya upasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya vematikā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti pācittiyassa.

Смотреть Закладка

Aññaṃ parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya cīvaraṃ vā aññaṃ vā parikkhāraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbati na sibbāpanāya ussukkaṃ karoti, aññatra catūhapañcāhā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

896. Anāpatti sati antarāye, pariyesitvā na labhati, karontī catūhapañcāhaṃ atikkāmeti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

897. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhuniyo otāpenti. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ – "kassimāni, ayye, cīvarāni kaṇṇakitānī"ti? Atha kho tā bhikkhuniyo bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

898. "Yā panabhikkhunī pañcāhikaṃ saṅghāṭicāraṃ[saṅghāṭivāraṃ (syā.)] atikkāmeyya, pācittiya"nti.

Смотреть Закладка

899. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyyāti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti, pañcamaṃ divasaṃ atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

900. Pañcāhātikkante atikkantasaññā, āpatti pācittiyassa. Pañcāhātikkante vematikā, āpatti pācittiyassa. Pañcāhātikkante anatikkantasaññā, āpatti pācittiyassa.

Смотреть Закладка

Pañcāhānatikkante atikkantasaññā, āpatti dukkaṭassa. Pañcāhānatikkante vematikā, āpatti dukkaṭassa. Pañcāhānatikkante anatikkantasaññā, anāpatti.

Смотреть Закладка

901. Anāpatti pañcamaṃ divasaṃ pañca cīvarāni nivāseti vā pārupati vā otāpeti vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

902. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī piṇḍāya caritvā allacīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi. Sā nikkhamitvā bhikkhuniyo pucchi – "apāyye, mayhaṃ cīvaraṃ passeyyāthā"ti? Bhikkhuniyo tassā bhikkhuniyā etamatthaṃ ārocesuṃ. Atha kho sā bhikkhunī ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatī"ti! Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupatīti [pārupīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

903. "Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiya"nti.

Смотреть Закладка

904. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Cīvarasaṅkamanīyaṃ nāma upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā, āpatti pācittiyassa.

Смотреть Закладка

905. Upasampannāya upasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa. Upasampannāya vematikā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā cīvarasaṅkamanīyaṃ dhāreti, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannāya cīvarasaṅkamanīyaṃ dhāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

906. Anāpatti sā vā deti, taṃ vā āpucchā nivāseti vā pārupati vā, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

907. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca – "bhikkhunisaṅghassa, ayye, cīvaraṃ dassāmā"ti. Thullanandā bhikkhunī – "tumhe bahukiccā bahukaraṇīyā"ti antarāyaṃ akāsi. Tena kho pana samayena tassa kulassa gharaṃ ḍayhati. Te ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā amhākaṃ deyyadhammaṃ antarāyaṃ karissati! Ubhayenāmha paribāhirā [parihīnā (sī.)], bhogehi ca puññena cā"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā gaṇassa cīvaralābhaṃ antarāyaṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

908. "Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiya"nti.

Смотреть Закладка

909. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Gaṇo nāma bhikkhunisaṅgho vuccati.

Смотреть Закладка

Cīvaraṃnāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Смотреть Закладка

Antarāyaṃkareyyāti "kathaṃ ime cīvaraṃ na [imaṃ cīvaraṃ (ka.)] dadeyyu"nti antarāyaṃ karoti, āpatti pācittiyassa. Aññaṃ parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa. Sambahulānaṃ bhikkhunīnaṃ vā ekabhikkhuniyā vā anupasampannāya vā cīvaraṃ vā aññaṃ vā parikkhāraṃ antarāyaṃ karoti, āpatti dukkaṭassa.

Смотреть Закладка

910. Anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

911. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhunisaṅghassa akālacīvaraṃ uppannaṃ hoti. Atha kho bhikkhunisaṅgho taṃ cīvaraṃ bhājetukāmo sannipati. Tena kho pana samayena thullanandāya bhikkhuniyā antevāsiniyo bhikkhuniyo pakkantā honti. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca – "ayye, bhikkhuniyo pakkantā, na tāva cīvaraṃ bhājīyissatī"ti. Cīvaravibhaṅgaṃ paṭibāhi. Bhikkhuniyo na tāva cīvaraṃ bhājīyissatīti pakkamiṃsu [vipakkamiṃsu (syā.)]. Thullanandā bhikkhunī antevāsinīsu bhikkhunīsu āgatāsu taṃ cīvaraṃ bhājāpesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhatīti [paṭibāhīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

912. "Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃpaṭibāheyya, pācittiya"nti.

Смотреть Закладка

913. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Dhammikonāma cīvaravibhaṅgo samaggo bhikkhunisaṅgho sannipatitvā bhājeti.

Смотреть Закладка

Paṭibāheyyāti kathaṃ imaṃ cīvaraṃ na bhājeyyāti [cīvaraṃ bhājeyyāti (ka.)] paṭibāhati, āpatti pācittiyassa.

Смотреть Закладка

914. Dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa. Dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Dhammike adhammikasaññā paṭibāhati, anāpatti. Adhammike dhammikasaññā, āpatti dukkaṭassa. Adhammike vematikā, āpatti dukkaṭassa. Adhammike adhammikasaññā, anāpatti.

Смотреть Закладка

915. Anāpatti ānisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

916. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭakānampi laṅghakānampi sokajjhāyikānampi [sokasāyikānampi (sī.)] kumbhathūṇikānampi [kumbhathuṇikānampi (ka.)] samaṇacīvaraṃ deti – "mayhaṃ parisati [parisatiṃ (sī.)] vaṇṇaṃ bhāsathā"ti. Naṭāpi naṭakāpi laṅghakāpi sokajjhāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti – "ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ; detha ayyāya, karotha ayyāyā"ti. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā agārikassa samaṇacīvaraṃ dassatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ detīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī agārikassa samaṇacīvaraṃ dassati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

917. "Yāpana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiya"nti.

Смотреть Закладка

918. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Agārikonāma yo koci agāraṃ ajjhāvasati.

Смотреть Закладка

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Смотреть Закладка

Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Смотреть Закладка

Samaṇacīvaraṃnāma kappakataṃ vuccati. Deti, āpatti pācittiyassa.

Смотреть Закладка

919. Anāpatti mātāpitūnaṃ deti, tāvakālikaṃ deti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

920. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca – "sace mayaṃ, ayye, sakkoma, bhikkhunisaṅghassa cīvaraṃ dassāmā"ti. Tena kho pana samayena vassaṃvuṭṭhā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu. Thullanandā bhikkhunī tā bhikkhuniyo etadavoca – "āgametha, ayye, atthi bhikkhunisaṅghassa cīvarapaccāsā"ti. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ – "gacchāyye, taṃ cīvaraṃ jānāhī"ti. Thullanandā bhikkhunī yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā te manusse etadavoca – "dethāvuso, bhikkhunisaṅghassa cīvara"nti. "Na mayaṃ, ayye, sakkoma bhikkhunisaṅghassa cīvaraṃ dātu"nti. Thullanandā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmetīti [atikkāmesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessati ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

921. "Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiya"nti.

Смотреть Закладка

922. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Dubbalacīvarapaccāsā nāma "sace mayaṃ sakkoma, dassāma karissāmā"ti vācā bhinnā hoti.

Смотреть Закладка

Cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā.

Смотреть Закладка

Cīvarakālasamayaṃ atikkāmeyyāti anatthate kathine vassānassa pacchimaṃ divasaṃ atikkāmeti, āpatti pācittiyassa. Atthate kathine kathinuddhāradivasaṃ atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

923. Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, āpatti pācittiyassa. Dubbalacīvare vematikā cīvarakālasamayaṃ atikkāmeti, āpatti dukkaṭassa. Dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti, anāpatti.

Смотреть Закладка

Adubbalacīvare dubbalacīvarasaññā, āpatti dukkaṭassa. Adubbalacīvare vematikā, āpatti dukkaṭassa. Adubbalacīvare adubbalacīvarasaññā, anāpatti.

Смотреть Закладка

924. Anāpatti ānisaṃsaṃ dassetvā nivāreti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

925. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So tassa vihārassa mahe ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhatosaṅghassa kathinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kathinuddhāraṃ yāci. Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, kathinaṃ uddharituṃ. Evañca pana bhikkhave kathinaṃ uddharitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

Смотреть Закладка

926. "Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, bhante, saṅgho. Saṅgho kathinaṃ uddharati. Yassāyasmato khamati kathinassa uddhāro, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Смотреть Закладка

"Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

927. Atha kho so upāsako bhikkhunisaṅghaṃ upasaṅkamitvā kathinuddhāraṃ yāci. Thullanandā bhikkhunī – "cīvaraṃ amhākaṃ bhavissatī"ti kathinuddhāraṃ paṭibāhi. Atha kho so upāsako ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo amhākaṃ kathinuddhāraṃ na dassantī"ti! Assosuṃ kho bhikkhuniyo tassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā dhammikaṃ kathinuddhāraṃ paṭibāhissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhatīti [paṭibāhīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhissati ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

928. "Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiya"nti.

Смотреть Закладка

929. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Dhammiko nāma kathinuddhāro samaggo bhikkhunisaṅgho sannipatitvā uddharati.

Смотреть Закладка

Paṭibāheyyāti "kathaṃ idaṃ kathinaṃ na uddhareyyā"ti [kathinaṃ uddhareyyāti (ka.)] paṭibāhati, āpatti pācittiyassa.

Смотреть Закладка

930. Dhammike dhammikasaññā paṭibāhati, āpatti pācittiyassa. Dhammike vematikā paṭibāhati, āpatti dukkaṭassa. Dhammike adhammikasaññā paṭibāhati, anāpatti. Adhammike dhammikasaññā, āpatti dukkaṭassa. Adhammike vematikā, āpatti dukkaṭassa. Adhammike adhammikasaññā, anāpatti.

Смотреть Закладка

931. Anāpatti anisaṃsaṃ dassetvā paṭibāhati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Naggavaggo tatiyo.

Смотреть Закладка

4. Tuvaṭṭavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

932. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekamañce tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dve ekamañce tuvaṭṭessanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dve ekamañce tuvaṭṭessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo dve ekamañce tuvaṭṭessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

933. "Yāpana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiya"nti.

Смотреть Закладка

934. panāti yā yādisā - pe - bhikkhuniyoti upasampannāyo vuccanti.

Смотреть Закладка

Dve ekamañce tuvaṭṭeyyunti ekāya nipannāya aparā nipajjati, āpatti pācittiyassa. Ubho vā nipajjanti, āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti, āpatti pācittiyassa.

Смотреть Закладка

935. Anāpatti ekāya nipannāya aparā nisīdati, ubho vā nisīdanti, ummattikānaṃ, ādikammikānanti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

936. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

937. "Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiya"nti.

Смотреть Закладка

938. Yā panāti yā yādisā - pe - bhikkhuniyoti upasampannāyo vuccanti.

Смотреть Закладка

Dve ekattharaṇapāvuraṇā tuvaṭṭeyyunti taññeva attharitvā taññeva pārupanti, āpatti pācittiyassa.

Смотреть Закладка

939. Ekattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa. Ekattharaṇapāvuraṇe vematikā tuvaṭṭenti, āpatti pācittiyassa. Ekattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā tuvaṭṭenti, āpatti pācittiyassa.

Смотреть Закладка

Ekattharaṇe nānāpāvuraṇe [nānāpāvuraṇasaññā (ka.)], āpatti dukkaṭassa. Nānattharaṇe ekapāvuraṇe [ekapāvuraṇasaññā (ka.)], āpatti dukkaṭassa. Nānattharaṇapāvuraṇe ekattharaṇapāvuraṇasaññā, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe vematikā, āpatti dukkaṭassa. Nānattharaṇapāvuraṇe nānattharaṇapāvuraṇasaññā, anāpatti.

Смотреть Закладка

940. Anāpatti vavatthānaṃ dassetvā nipajjanti, ummattikānaṃ, ādikammikānanti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

941. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā – "ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā"ti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā, pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā – "imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī"ti bhaddāya kāpilāniyā purato caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti uddisatipi uddisāpetipi sajjhāyampi karoti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā sañcicca aphāsuṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karotīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā sañcicca aphāsuṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

942. "Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiya"nti.

Смотреть Закладка

943. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhuniyāti aññāya bhikkhuniyā.

Смотреть Закладка

Sañciccāti jānantī sañjānantī cecca abhivitaritvā vītikkamo.

Смотреть Закладка

Aphāsuṃ kareyyāti – "iminā imissā aphāsu bhavissatī"ti anāpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, āpatti pācittiyassa.

Смотреть Закладка

944. Upasampannāya upasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. Upasampannāya vematikā sañcicca aphāsuṃ karoti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā sañcicca aphāsuṃ karoti, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannāya sañcicca aphāsuṃ karoti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

945. Anāpatti na aphāsuṃ kattukāmā āpucchā purato caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti uddisati vā uddisāpeti vā sajjhāyaṃ vā karoti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

946. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karoti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheti na upaṭṭhāpanāya ussukkaṃ karotīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhessati na upaṭṭhāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

947. "Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭheyya na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiya"nti.

Смотреть Закладка

948. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Dukkhitā nāma gilānā vuccati.

Смотреть Закладка

Sahajīvinīnāma saddhivihārinī vuccati.

Смотреть Закладка

Neva upaṭṭheyyāti na sayaṃ upaṭṭheyya.

Смотреть Закладка

Na upaṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya.

Смотреть Закладка

"Neva upaṭṭhessāmi, na upaṭṭhāpanāya ussukkaṃ karissāmī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa. Antevāsiniṃ vā anupasampannaṃ vā neva upaṭṭheti, na upaṭṭhāpanāya ussukkaṃ karoti, āpatti dukkaṭassa.

Смотреть Закладка

949. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

950. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhaddā kāpilānī sākete vassaṃ upagatā hoti. Sā kenacideva karaṇīyena ubbāḷhā thullanandāya bhikkhuniyā santike dūtaṃ pāhesi – "sace me ayyā thullanandā upassayaṃ dadeyya āgaccheyyāmahaṃ sāvatthi"nti. Thullanandā bhikkhunī evamāha – "āgacchatu, dassāmī"ti. Atha kho bhaddā kāpilānī sāketā sāvatthiṃ agamāsi. Thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ adāsi. Tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ. Bhaddāpi kāpilānī bahussutā [bahussutāyeva (ka.)] hoti bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā. Manussā – "ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā"ti bhaddaṃ kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti. Thullanandā bhikkhunī issāpakatā – "imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantī"ti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhatīti [nikkaḍḍhīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

951. "Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiya"nti.

Смотреть Закладка

952. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhuniyāti aññāya bhikkhuniyā. Upassayo nāma kavāṭabaddho vuccati. Datvāti sayaṃ datvā. Kupitā anattamanāti anabhiraddhā āhatacittā khilajātā.

Смотреть Закладка

Nikkaḍḍheyyāti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

Nikkaḍḍhāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa [ettha "āpatti dukkaṭassā"ti sabbattha dissati, bhikkhuvibhaṅge pana idisesu āṇattisahagatasikkhāpadesu "aññaṃ āṇāpeti āpatti pācittiyassā"ti āgatattā tamanuvattitvā visodhitamidaṃ]. Sakiṃ āṇattā bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Смотреть Закладка

953. Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa.

Смотреть Закладка

Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

954. Anāpatti alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, bhaṇḍanakārikaṃ kalahakārikaṃ vivādakārikaṃ bhassakārikaṃ saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, antevāsiniṃ vā saddhivihāriniṃ vā na sammā vattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

955. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā caṇḍakāḷī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenapī"ti - pe - saccaṃ kira, bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapīti ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī saṃsaṭṭhā viharissati gahapatināpi gahapatiputtenapi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

956. "Yāpana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā sā bhikkhunī bhikkhunīhi evamassa vacanīyā – 'māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye; vivekaññeva bhaginiyā saṅgho vaṇṇetī'ti. Evañca [evañca pana (ka.)] sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsīyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ; no ce paṭinissajjeyya, pācittiya"nti.

Смотреть Закладка

957. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā.

Смотреть Закладка

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Смотреть Закладка

Gahapatiputto nāma ye keci [yo koci (ka.)] puttabhātaro.

Смотреть Закладка

Sā bhikkhunīti yā sā saṃsaṭṭhā bhikkhunī.

Смотреть Закладка

Bhikkhunīhīti aññāhi bhikkhunīhi. Yā passanti yā suṇanti tāhi vattabbā – "māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye; vivekaññeva bhaginiyā saṅgho vaṇṇetī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Sā bhikkhunī saṅghamajjhampi ākaḍḍhitvā vattabbā – "māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi. Viviccāyye; vivekaññevabhaginiyā saṅgho vaṇṇetī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajjati, iccetaṃ kusalaṃ; no ce paṭinissajjati, āpatti dukkaṭassa. Sā bhikkhunī samanubhāsitabbā. Evañca pana, bhikkhave, samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

958. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Sā taṃ vatthuṃ na paṭinissajjati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi. Sā taṃ vatthuṃ na paṭinissajjati. Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dutiyampi etamatthaṃ vadāmi - pe - tatiyampi etamatthaṃ vadāmi - pe -.

Смотреть Закладка

"Samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya; khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne āpatti pācittiyassa.

Смотреть Закладка

959. Dhammakamme dhammakammasaññā na paṭinissajjati, āpatti pācittiyassa. Dhammakamme vematikā na paṭinissajjati, āpatti pācittiyassa. Dhammakamme adhammakammasaññā na paṭinissajjati, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

960. Anāpatti asamanubhāsantiyā, paṭinissajjantiyā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

961. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

962. "Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiya"nti.

Смотреть Закладка

963. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe.

Смотреть Закладка

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Смотреть Закладка

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Смотреть Закладка

Asatthikā nāma vinā satthena.

Смотреть Закладка

Cārikaṃ careyyāti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Смотреть Закладка

964. Anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

965. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ caranti. Dhuttā dūsenti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

966. "Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācattiya"nti.

Смотреть Закладка

967. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Tiroraṭṭheti yassa vijite viharati, taṃ ṭhapetvā aññassa raṭṭhe.

Смотреть Закладка

Sāsaṅkaṃ nāma tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Смотреть Закладка

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Смотреть Закладка

Asatthikānāma vinā satthena.

Смотреть Закладка

Cārikaṃ careyyāti kukkuṭasampāte gāme gāmantare gāmantare, āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Смотреть Закладка

968. Anāpatti satthena saha gacchati, kheme appaṭibhaye gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

969. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo antovassaṃ cārikaṃ caranti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo antovassaṃ cārikaṃ carissanti haritāni tiṇāni ca sammaddantā, ekindriyaṃ jīvaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo antovassaṃ cārikaṃ carissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo antovassaṃ cārikaṃ carissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

970. "Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiya"nti.

Смотреть Закладка

971. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Antovassanti purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā.

Смотреть Закладка

Cārikaṃcareyyāti kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa. Agāmake araññe addhayojane addhayojane āpatti pācittiyassa.

Смотреть Закладка

972. Anāpatti sattāhakaraṇīyena gacchati, kenaci ubbāḷhā gacchati, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

973. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhuniyo tattheva rājagahe vassaṃ vasanti, tattha hemantaṃ, tattha gimhaṃ. Manussā ujjhāyanti khiyyanti vipācenti – "āhundarikā bhikkhunīnaṃ disā andhakārā, na imāsaṃ disā pakkhāyantī"ti. Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "tena hi, bhikkhave, bhikkhunīnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya - pe - saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

974. "Yā pana bhikkhunī vassaṃvuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiya"nti.

Смотреть Закладка

975. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Vassaṃvuṭṭhā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vuṭṭhā.

Смотреть Закладка

"Cārikaṃ na pakkamissāmi antamaso chappañcayojanānipī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

976. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Tuvaṭṭavaggo catuttho.

Смотреть Закладка

5. Cittāgāravaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

977. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa uyyāne cittāgāre paṭibhānacittaṃ kataṃ hoti. Bahū manussā cittāgāraṃ dassanāya gacchanti. Chabbaggiyāpi bhikkhuniyo cittāgāraṃ dassanāya agamaṃsu. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo cittāgāraṃ dassanāya gacchissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo cittāgāraṃ dassanāya gacchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

978. "Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiya"nti.

Смотреть Закладка

979. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hoti.

Смотреть Закладка

Cittāgāraṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Смотреть Закладка

Ārāmo nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kato hoti.

Смотреть Закладка

Uyyānaṃ nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ kataṃ hoti.

Смотреть Закладка

Pokkharaṇī nāma yattha katthaci manussānaṃ kīḷituṃ ramituṃ katā hoti.

Смотреть Закладка

980. Dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati, āpatti pācittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa. Ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhitā passati, āpatti pacittiyassa. Dassanūpacāraṃ vijahitvā punappunaṃ passati, āpatti pācittiyassa.

Смотреть Закладка

981. Anāpatti ārāme ṭhitā passati, gacchantī vā āgacchantī vā passati, sati karaṇīye gantvā passati, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

982. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo āsandimpi pallaṅkampi paribhuñjanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo āsandimpi pallaṅkampi paribhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

983. "Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiya"nti.

Смотреть Закладка

984. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Āsandī nāma atikkantappamāṇā vuccati.

Смотреть Закладка

Pallaṅko nāma āharimehi ["asaṃhārimehi" iti kaṅkhāvitaraṇiyā sameti] vāḷehi kato hoti.

Смотреть Закладка

Paribhuñjeyyāti tasmiṃ abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Смотреть Закладка

985. Anāpatti āsandiyā pāde chinditvā paribhuñjati, pallaṅkassa vāḷe bhinditvā paribhuñjati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

986. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo suttaṃ kantanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo suttaṃ kantissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo suttaṃ kantissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo suttaṃ kantissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

987. "Yā pana bhikkhunī suttaṃ kanteyya, pācittiya"nti.

Смотреть Закладка

988. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Suttaṃ nāma cha suttāni – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.

Смотреть Закладка

Kanteyyāti sayaṃ kantati, payoge dukkaṭaṃ. Ujjavujjave āpatti pācittiyassa.

Смотреть Закладка

989. Anāpatti kantitasuttaṃ kantati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

990. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gihiveyyāvaccaṃ karonti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo gihiveyyāvaccaṃ karissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo gihiveyyāvaccaṃ karontīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo gihiveyyāvaccaṃ karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

991. "Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiya"nti.

Смотреть Закладка

992. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Gihiveyyāvaccaṃ nāma agārikassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, āpatti pācittiyassa.

Смотреть Закладка

993. Anāpatti yāgupāne, saṅghabhatte, cetiyapūjāya, attano veyyāvaccakarassa yāguṃ vā bhattaṃ vā khādanīyaṃ vā pacati, sāṭakaṃ vā veṭhanaṃ vā dhovati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

994. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī thullanandaṃ bhikkhuniṃ upasaṅkamitvā etadavoca – "ehāyye, imaṃ adhikaraṇaṃ vūpasamehī"ti. Thullanandā bhikkhunī 'sādhū'ti paṭissuṇitvā neva vūpasameti na vūpasamāya ussukkaṃ karoti. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā bhikkhuniyā – 'ehāyye', imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā – 'sādhū'ti paṭissuṇitvā, neva vūpasamessati na vūpasamāya ussukkaṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī bhikkhuniyā – "ehāyye, imaṃ adhikaraṇaṃ vūpasamehī"ti vuccamānā – "sādhū"ti paṭissuṇitvā, neva vūpasameti na vūpasamāya ussukkaṃ karotīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī bhikkhuniyā – "ehāyye, imaṃ adhikaraṇaṃ vūpasamehī"ti vuccamānā – "sādhū"ti paṭissuṇitvā, neva vūpasamessati na vūpasamāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

995. "Yā pana bhikkhunī bhikkhuniyā – 'ehāyye, imaṃ adhikaraṇaṃ vūpasamehī'ti vuccamānā nti.

Смотреть Закладка

996. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhuniyāti aññāya bhikkhuniyā.

Смотреть Закладка

Adhikaraṇaṃ nāma cattāri adhikaraṇāni – vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Смотреть Закладка

Ehāyye imaṃ adhikaraṇaṃ vūpasamehīti ehāyye imaṃ adhikaraṇaṃ vinicchehi.

Смотреть Закладка

pacchā anantarāyikinīti asati antarāye.

Смотреть Закладка

Neva vūpasameyyāti na sayaṃ vūpasameyya.

Смотреть Закладка

Na vūpasamāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya. "Neva vūpasamessāmi na vūpasamāya ussukkaṃ karissāmī"ti dhuraṃ nikkhittamatte, āpatti pācittiyassa.

Смотреть Закладка

997. Upasampannāya upasampannasaññā adhikaraṇaṃ neva vūpasameti na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. Upasampannāya vematikā adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa. Upasampannāya anupasampannasaññā adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannāya adhikaraṇaṃ neva vūpasameti, na vūpasamāya ussukkaṃ karoti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññā, āpatti dukkaṭassa. Anupasampannāya vematikā, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

998. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

999. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī naṭānampi naṭakānampi laṅghakānampi sokajjhāyikānampi kumbhathūṇikānampi sahatthā khādanīyaṃ bhojanīyaṃ deti – "mayhaṃ parisati vaṇṇaṃ bhāsathā"ti. Naṭāpi naṭakāpi laṅghakāpi sokajjhāyikāpi kumbhathūṇikāpi thullanandāya bhikkhuniyā parisati vaṇṇaṃ bhāsanti – "ayyā thullanandā bahussutā bhāṇikā visāradā paṭṭā dhammiṃ kathaṃ kātuṃ; detha ayyāya, karotha ayyāyā"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma ayyā thullanandā agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassatīti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ detīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī agārikassa sahatthā khādanīyaṃ bhojanīyaṃ dassati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1000. "Yāpana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiya"nti.

Смотреть Закладка

1001. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Agāriko nāma yo koci agāraṃ ajjhāvasati.

Смотреть Закладка

Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.

Смотреть Закладка

Paribbājikānāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

Dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa. Udakadantaponaṃ deti, āpatti dukkaṭassa.

Смотреть Закладка

1002. Anāpatti dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

1003. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjati. Aññā utuniyo bhikkhuniyo na labhanti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā āvasathacīvaraṃ anissajjitvā paribhuñjissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1004. "Yā pana bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñjeyya, pācittiya"nti.

Смотреть Закладка

1005. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Āvasathacīvaraṃ nāma "utuniyo bhikkhuniyo paribhuñjantū"ti dinnaṃ hoti.

Смотреть Закладка

Anissajjitvā paribhuñjeyyāti dvetisso rattiyo paribhuñjitvā catutthadivase dhovitvā bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

1006. Anissajjite anissajjitasaññā paribhuñjati, āpatti pācittiyassa. Anissajjite vematikā paribhuñjati, āpatti pācittiyassa. Anissajjite nissajjitasaññā paribhuñjati, āpatti pācittiyassa.

Смотреть Закладка

Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā anāpatti.

Смотреть Закладка

1007. Anāpatti nissajjitvā paribhuñjati, puna pariyāyena paribhuñjati, aññā utuniyo bhikkhuniyo na honti, acchinnacīvarikāya, naṭṭhacīvarikāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

1008. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi. Tena kho pana samayena thullanandāya bhikkhuniyā āvasatho ḍayhati. Bhikkhuniyo evamāhaṃsu – "handāyye, bhaṇḍakaṃ nīharāmā"ti. Ekaccā evamāhaṃsu – "na mayaṃ, ayye, nīharissāma. Yaṃ kiñci naṭṭhaṃ sabbaṃ amhe abhiyuñjissatī"ti. Thullanandā bhikkhunī punadeva taṃ āvasathaṃ paccāgantvā bhikkhuniyo pucchi – "apāyye, bhaṇḍakaṃ nīharitthā"ti? "Na mayaṃ, ayye, nīharimhā"ti. Thullanandā bhikkhunī ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo āvasathe ḍayhamāne bhaṇḍakaṃ na nīharissantī"ti! Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā āvasathaṃ anissajjitvā cārikaṃ pakkamissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamatīti [pakkamīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkamissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1009. "Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiya"nti.

Смотреть Закладка

1010. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Āvasatho nāma kavāṭabaddho vuccati.

Смотреть Закладка

Anissajjitvā cārikaṃ pakkameyyāti bhikkhuniyā vā sikkhamānāya vā sāmaṇeriyā vā anissajjitvā parikkhittassa āvasathassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa āvasathassa upacāraṃ atikkāmentiyā āpatti pācittiyassa.

Смотреть Закладка

1011. Anissajjite anissajjitasaññā pakkamati, āpatti pācittiyassa. Anissajjite vematikā pakkamati, āpatti pācittiyassa. Anissajjite nissajjitasaññā pakkamati, āpatti pācittiyassa.

Смотреть Закладка

Akavāṭabaddhaṃ anissajjitvā pakkamati, āpatti dukkaṭassa. Nissajjite anissajjitasaññā, āpatti dukkaṭassa. Nissajjite vematikā, āpatti dukkaṭassa. Nissajjite nissajjitasaññā, anāpatti.

Смотреть Закладка

1012. Anāpatti nissajjitvā pakkamati, sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

1013. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1014. "Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiya"nti.

Смотреть Закладка

1015. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Tiracchānavijjā[tiracchānavijjaṃ (ka.)] nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Смотреть Закладка

Pariyāpuṇeyyāti padena pariyāpuṇāti, pade pade āpatti pācittiyassa. Akkharāya pariyāpuṇāti, akkharakkharāya āpatti pācittiyassa.

Смотреть Закладка

1016. Anāpatti lekhaṃ pariyāpuṇāti, dhāraṇaṃ pariyāpuṇāti, guttatthāya parittaṃ pariyāpuṇāti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

1017. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācenti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo tiracchānavijjaṃ vācessanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1018. "Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiya"nti.

Смотреть Закладка

1019. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Tiracchānavijjā[tiracchānavijjaṃ (ka.)] nāma yaṃ kiñci bāhirakaṃ anatthasaṃhitaṃ.

Смотреть Закладка

Vāceyyāti padena vāceti, pade pade āpatti pācittiyassa. Akkharāya vāceti, akkharakkharāya āpatti pācittiyassa.

Смотреть Закладка

1020. Anāpatti lekhaṃ vāceti, dhāraṇaṃ vāceti, guttatthāya parittaṃ vāceti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Cittāgāravaggo pañcamo.

Смотреть Закладка

6. Ārāmavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

1021. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhū gāmakāvāse ekacīvarā cīvarakammaṃ karonti. Bhikkhuniyo anāpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu. Bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo anāpucchā ārāmaṃ pavisissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo anāpucchā ārāmaṃ pavisissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī anāpucchā ārāmaṃ paviseyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

1022. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamiṃsu. Bhikkhuniyo – "ayyā pakkantā"ti, ārāmaṃ nāgamaṃsu. Atha kho te bhikkhū punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo – "ayyā āgatā"ti, āpucchā ārāmaṃ pavisitvā yena te bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā te bhikkhū abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo te bhikkhū etadavocuṃ – "kissa tumhe, bhaginiyo, ārāmaṃ neva sammajjittha na pānīyaṃ paribhojanīyaṃ upaṭṭhāpitthāti? Bhagavatā, ayyā, sikkhāpadaṃ paññattaṃ [paññattaṃ hoti (ka.)] hoti – "na anāpucchā ārāmo pavisitabbo"ti. Tena mayaṃ na āgamimhā"ti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, santaṃ bhikkhuṃ āpucchā ārāmaṃ pavisituṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī santaṃ bhikkhuṃ anāpucchā ārāmaṃ paviseyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

1023. Tena kho pana samayena te bhikkhū tamhā āvāsā pakkamitvā punadeva taṃ āvāsaṃ paccāgacchiṃsu. Bhikkhuniyo – "ayyā pakkantā"ti anāpucchā ārāmaṃ pavisiṃsu. Tāsaṃ kukkuccaṃ ahosi – "bhagavatā sikkhāpadaṃ paññattaṃ – 'na santaṃ bhikkhuṃ anāpucchā ārāmo pavisitabbo'ti. Mayañcamhā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisimhā. Kacci nu kho mayaṃ pācittiyaṃ āpattiṃ āpannā"ti - pe - bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1024. "Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiya"nti.

Смотреть Закладка

1025. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Jānāti nāma sāmaṃ vā jānāti, aññe vā tassā ārocenti, te vā ārocenti.

Смотреть Закладка

Sabhikkhuko nāma ārāmo yattha bhikkhū rukkhamūlepi vasanti.

Смотреть Закладка

Anāpucchā ārāmaṃ paviseyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

Смотреть Закладка

1026. Sabhikkhuke sabhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, āpatti pācittiyassa. Sabhikkhuke vematikā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, āpatti dukkaṭassa. Sabhikkhuke abhikkhukasaññā santaṃ bhikkhuṃ anāpucchā ārāmaṃ pavisati, anāpatti.

Смотреть Закладка

Abhikkhuke sabhikkhukasaññā, āpatti dukkaṭassa. Abhikkhuke vematikā, āpatti dukkaṭassa. Abhikkhuke abhikkhukasaññā, anāpatti.

Смотреть Закладка

1027. Anāpatti santaṃ bhikkhuṃ āpucchā pavisati, asantaṃ bhikkhuṃ anāpucchā pavisati, sīsānulokikā gacchati, yattha bhikkhuniyo sannipatitā honti tattha gacchati, ārāmena maggo hoti, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

1028. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmato upālissa upajjhāyo āyasmā kappitako susāne viharati. Tena kho pana samayena chabbaggiyānaṃ bhikkhunīnaṃ mahattarā [mahantatarā (sī.)] bhikkhunī kālaṅkatā hoti. Chabbaggiyā bhikkhuniyo taṃ bhikkhuniṃ nīharitvā āyasmato kappitakassa vihārassa avidūre jhāpetvā thūpaṃ katvā gantvā tasmiṃ thūpe rodanti. Atha kho āyasmā kappitako tena saddena ubbāḷho taṃ thūpaṃ bhinditvā pakiresi. Chabbaggiyā bhikkhuniyo – "iminā kappitakena amhākaṃ ayyāya thūpo bhinno, handa naṃ ghātemā"ti, mantesuṃ. Aññatarā bhikkhunī āyasmato upālissa etamatthaṃ ārocesi. Āyasmā upāli āyasmato kappitakassa etamatthaṃ ārocesi. Atha kho āyasmā kappitako vihārā nikkhamitvā nilīno acchi. Atha kho chabbaggiyā bhikkhuniyo yenāyasmato kappitakassa vihāro tenupasaṅkamiṃsu ; upasaṅkamitvā āyasmato kappitakassa vihāraṃ pāsāṇehi ca leḍḍūhi ca ottharāpetvā, "mato kappitako"ti pakkamiṃsu.

Смотреть Закладка

Atha kho āyasmā kappitako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Addasaṃsu kho chabbaggiyā bhikkhuniyo āyasmantaṃ kappitakaṃ piṇḍāya carantaṃ. Disvāna evamāhaṃsu – "ayaṃ kappitako jīvati, ko nu kho amhākaṃ mantaṃ saṃharī"ti? Assosuṃ kho chabbaggiyā bhikkhuniyo – "ayyena kira upālinā amhākaṃ manto saṃhaṭo"ti. Tā āyasmantaṃ upāliṃ akkosiṃsu – "kathañhi nāma ayaṃ kāsāvaṭo malamajjano nihīnajacco amhākaṃ mantaṃ saṃharissatī"ti! Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo ayyaṃ upāliṃ akkosissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo upāliṃ akkosissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1029. "Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiya"nti.

Смотреть Закладка

1030. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhunti upasampannaṃ. Akkoseyya vāti dasahi vā akkosavatthūhi akkosati etesaṃ vā aññatarena, āpatti pācittiyassa.

Смотреть Закладка

Paribhāseyya vāti bhayaṃ upadaṃseti, āpatti pācittiyassa.

Смотреть Закладка

1031. Upasampanne upasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa. Upasampanne vematikā akkosati vā paribhāsati vā, āpatti pācittiyassa. Upasampanne anupasampannasaññā akkosati vā paribhāsati vā, āpatti pācittiyassa.

Смотреть Закладка

Anupasampannaṃ akkosati vā paribhāsati vā, āpatti dukkaṭassa. Anupasampanne upasampannasaññā, āpatti dukkaṭassa. Anupasampanne vematikā, āpatti dukkaṭassa. Anupasampanne anupasampannasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1032. Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

1033. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā. Thullanandā bhikkhunī tassā kamme karīyamāne paṭikkosati. Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena. Atha kho bhikkhunisaṅgho – "thullanandā bhikkhunī pakkantā"ti caṇḍakāḷiṃ bhikkhuniṃ āpattiyā adassane ukkhipi. Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi. Caṇḍakāḷī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi; na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi. Thullanandā bhikkhunī caṇḍakāḷiṃ bhikkhuniṃ etadavoca – "kissa tvaṃ, ayye, mayi āgacchantiyā neva āsanaṃ paññapesi na pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi; na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchī"ti? "Evañhetaṃ, ayye, hoti yathā taṃ anāthāyā"ti. "Kissa pana tvaṃ, ayye, anāthā"ti? "Imā maṃ, ayye, bhikkhuniyo – "ayaṃ anāthā appaññātā, natthi imissā kāci pativattā"ti, āpattiyā adassane ukkhipiṃsū"ti. Thullanandā bhikkhunī – "bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā"ti, caṇḍīkatā gaṇaṃ paribhāsi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā caṇḍīkatā gaṇaṃ paribhāsissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsatīti [paribhāsīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe -kathañhi nāma, bhikkhave, thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1034. "Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiya"nti.

Смотреть Закладка

1035. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Caṇḍīkatā nāma kodhanā vuccati.

Смотреть Закладка

Gaṇo nāma bhikkhunisaṅgho vuccati.

Смотреть Закладка

Paribhāseyyāti "bālā etā abyattā etā netā jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vā"ti paribhāsati, āpatti pācittiyassa. Sambahulā bhikkhuniyo vā ekaṃ bhikkhuniṃ vā anupasampannaṃ vā paribhāsati, āpatti dukkaṭassa.

Смотреть Закладка

1036. Anāpatti atthapurekkhārāya, dhammapurekkhārāya, anusāsanipurekkhārāya, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

1037. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro brāhmaṇo bhikkhuniyo nimantetvā bhojesi. Bhikkhuniyo bhuttāvī [bhuttāvinī (ka.)] pavāritā ñātikulāni gantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsu. Atha kho so brāhmaṇo paṭivissake etadavoca – "bhikkhuniyo mayā ayyā santappitā, etha tumhepi santappessāmī"ti. Te evamāhaṃsu – "kiṃ tvaṃ, ayyo, amhe santappessasi! Yāpi tayā nimantitā tāpi amhākaṃ gharāni āgantvā ekaccā bhuñjiṃsu ekaccā piṇḍapātaṃ ādāya agamaṃsū"ti. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti – "kathañhi nāma bhikkhuniyo amhākaṃ ghare bhuñjitvā aññatra bhuñjissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātu"nti! Assosuṃ kho bhikkhuniyo tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo bhuttāvī [bhuttāvinī (ka.)] pavāritā aññatra bhuñjissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjantīti ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1038. "Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiya"nti.

Смотреть Закладка

1039. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Nimantitā nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā.

Смотреть Закладка

Pavāritā nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhitā abhiharati, paṭikkhepo paññāyati.

Смотреть Закладка

Khādanīyaṃ nāma pañca bhojanāni – yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Смотреть Закладка

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Смотреть Закладка

"Khādissāmi bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa.

Смотреть Закладка

1040. Nimantite nimantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Nimantite vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa. Nimantite animantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, āpatti pācittiyassa.

Смотреть Закладка

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa - pe -.

Смотреть Закладка

1041. Anāpatti nimantitā appavāritā, yāguṃ pivati, sāmike apaloketvā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

1042. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ aññatarissā visikhāya piṇḍāya caramānā yena aññataraṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ – "aññāpi, ayye, bhikkhuniyo āgacchantū"ti. Atha kho sā bhikkhunī, "kathañhi nāma [kathaṃ aññā (syā.)] bhikkhuniyo nāgaccheyyu"nti, bhikkhuniyo upasaṅkamitvā etadavoca – "amukasmiṃ, ayye, okāse vāḷā sunakhā caṇḍo balibaddo cikkhallo okāso. Mā kho tattha agamitthā"ti. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya caramānā yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho te manussā taṃ bhikkhuniṃ bhojetvā etadavocuṃ – "kissa, ayye, bhikkhuniyo na āgacchantī"ti? Atha kho sā bhikkhunī tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī kulaṃ maccharāyissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī kulaṃ maccharāyatīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī kulaṃ maccharāyissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1043. "Yā pana bhikkhunī kulamaccharinī assa, pācittiya"nti.

Смотреть Закладка

1044. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Смотреть Закладка

Maccharinī assāti "kathaṃ bhikkhuniyo nāgaccheyyu"nti bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati, āpatti pācittiyassa. Kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsati, āpatti pācittiyassa.

Смотреть Закладка

1045. Anāpatti kulaṃ na maccharāyantī santaṃyeva ādīnavaṃ ācikkhati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

1046. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ – "katthāyyāyo vassaṃvuṭṭhā? Kacci ovādo iddho ahosī"ti? "Natthayye, tattha bhikkhū; kuto ovādo iddho bhavissatī"ti! Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo abhikkhuke āvāse vassaṃ vasissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo abhikkhuke āvāse vassaṃ vasissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1047. "Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiya"nti.

Смотреть Закладка

1048. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantuṃ. "Vassaṃ vasissāmī"ti senāsanaṃ paññapeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti pariveṇaṃ sammajjati, āpatti dukkaṭassa. Saha aruṇuggamanā āpatti pācittiyassa.

Смотреть Закладка

1049. Anāpatti vassupagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

1050. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃvuṭṭhā sāvatthiṃ agamaṃsu. Bhikkhuniyo tā bhikkhuniyo etadavocuṃ – "katthāyyāyo vassaṃvuṭṭhā; kattha [kacci (syā.)] bhikkhusaṅgho pavārito"ti ? "Na mayaṃ, ayye, bhikkhusaṅghaṃ pavāremā"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ na pavāressantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ na pavārentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ na pavāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1051. "Yāpana bhikkhunī vassaṃvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiya"nti.

Смотреть Закладка

1052. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Vassaṃvuṭṭhā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vuṭṭhā. Ubhatosaṅghe tīhi ṭhānehi na pavāressāmi diṭṭhena vā sutena vā parisaṅkāya vā"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1053. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

1054. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti. Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ – "ethāyye ovādaṃ gamissāmā"ti. "Yampi mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idheva āgantvā amhe ovadantī"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo ovādaṃ na gacchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1055. "Yāpana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiya"nti.

Смотреть Закладка

1056. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ovādo nāma aṭṭha garudhammā.

Смотреть Закладка

Saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1057. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

1058. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo uposathampi na pucchanti ovādampi na yācanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo "uposathampi na pucchanti ovādampi na yācantī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo uposathampi na pucchissanti ovādampi na yācissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1059. "Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā nti.

Смотреть Закладка

1060. Anvaddhamāsanti anuposathikaṃ. Uposatho nāma dve uposathā – cātuddasiko ca pannarasiko ca.

Смотреть Закладка

Ovādonāma aṭṭha garudhammā. "Uposathampi na pucchissāmi ovādampi na yācissāmī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1061. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

1062. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi. Atha kho so puriso taṃ bhikkhuniṃ dūsetuṃ upakkami. Sā vissaramakāsi. Bhikkhuniyo upadhāvitvā taṃ bhikkhuniṃ etadavocuṃ – "kissa tvaṃ, ayye, vissaramakāsī"ti? Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpetīti [bhedāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1063. "Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiya"nti.

Смотреть Закладка

1064. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Pasākhaṃ nāma adhonābhi ubbhajāṇumaṇḍalaṃ. Jātanti tattha jātaṃ. Gaṇḍo nāma yo koci gaṇḍo. Rudhitaṃ nāma yaṃ kiñci vaṇaṃ. Anapaloketvāti anāpucchā. Saṅgho nāma bhikkhunisaṅgho vuccati. Gaṇo nāma sambahulā bhikkhuniyo vuccanti. Puriso nāma manussapuriso, na yakkho, na peto, na tiracchānagato, viññū paṭibalo dūsetuṃ. Saddhinti ekato. Ekenekāti puriso ceva hoti bhikkhunī ca.

Смотреть Закладка

1065. "Bhindā"ti āṇāpeti, āpatti dukkaṭassa. Bhinne āpatti pācittiyassa. "Phālehī"ti āṇāpeti, āpatti dukkaṭassa. Phālite āpatti pācittiyassa. "Dhovā"ti āṇāpeti, āpatti dukkaṭassa. Dhovite [dhote (syā.)] āpatti pācittiyassa. "Ālimpā"ti āṇāpeti, āpatti dukkaṭassa. Litte [ālitte (syā.)] āpatti pācittiyassa. "Bandhāhī"ti āṇāpeti, āpatti dukkaṭassa. Baddhe āpatti pācittiyassa. "Mocehī"ti āṇāpeti, āpatti dukkaṭassa. Mutte āpatti pācittiyassa.

Смотреть Закладка

1066. Anāpatti apaloketvā bhedāpeti vā phālāpeti vā dhovāpeti vā ālimpāpeti vā bandhāpeti vā mocāpeti vā, yā kāci viññū dutiyikā [yā kāci viññū dutiyā (syā.), yo koci viññū dutiyo (ka.)] hoti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Ārāmavaggo chaṭṭho.

Смотреть Закладка

7. Gabbhinīvaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

1067. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti. Sā piṇḍāya carati. Manussā evamāhaṃsu – "dethāyyāya bhikkhaṃ, garubhārā [garugabbhā (syā.)] ayyā"ti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo gabbhiniṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1068. "Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1069. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Gabbhinī nāma āpannasattā vuccati. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1070. Gabbhiniyā gabbhinisaññā vuṭṭhāpeti, āpatti pācittiyassa. Gabbhiniyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Gabbhiniyā agabbhinisaññā vuṭṭhāpeti, anāpatti. Agabbhiniyā gabbhinisaññā, āpatti dukkaṭassa. Agabbhiniyā vematikā, āpatti dukkaṭassa. Agabbhiniyā agabbhinisaññā, anāpatti.

Смотреть Закладка

1071. Anāpatti gabbhiniṃ agabbhinisaññā vuṭṭhāpeti, agabbhiniṃ agabbhinisaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

1072. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo pāyantiṃ vuṭṭhāpenti. Sā piṇḍāya carati. Manussā evamāhaṃsu – "dethāyyāya bhikkhaṃ, sadutiyikā ayyā"ti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo pāyantiṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo pāyantiṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1073. "Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1074. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Pāyantī nāma mātā vā hoti [hotu (ka.)] dhāti [dhātī (sī. syā.)] vā.

Смотреть Закладка

Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1075. Pāyantiyā pāyantisaññā vuṭṭhāpeti, āpatti pācittiyassa. Pāyantiyā vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Pāyantiyā apāyantisaññā vuṭṭhāpeti, anāpatti. Apāyantiyā pāyantisaññā, āpatti dukkaṭassa. Apāyantiyā vematikā, āpatti dukkaṭassa. Apāyantiyā apāyantisaññā, anāpatti.

Смотреть Закладка

1076. Anāpatti pāyantiṃ apāyantisaññā vuṭṭhāpeti, apāyantiṃ apāyantisaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

1077. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya sikkhamānā. Saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1078. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

1079. Sā sikkhamānā "evaṃ vadehī"ti vattabbā – "pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Adinnādānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Surāmerayamajjappamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1080. "Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1081. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Dvevassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1082. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1083. Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

1084. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – "etha, sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu – "na mayaṃ, ayye, sikkhamānā. Bhikkhuniyo maya"nti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – "ahaṃ, ayye, itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1085. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya dve vassāni chasu dhammesu sikkhitasikkhā sikkhamānā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya vuṭṭhānasammuti; khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1086. "Yāpana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1087. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Dvevassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnāhoti. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1088. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1089. Anāpatti dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

1090. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpessanti! Ūnadvādasavassā [ūnadvādasavassāhi (ka.)], bhikkhave, gihigatā akkhamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā hoti. Dvādasavassāva [dvādasavassā ca (syā. ka.)] kho, bhikkhave, gihigatā khamā hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1091. "Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1092. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ūnadvādasavassā nāma appattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1093. Ūnadvādasavassāya ūnadvādasavassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnadvādasavassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnadvādasavassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti.

Смотреть Закладка

Paripuṇṇadvādasavassāya ūnadvādasavassasaññā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya vematikā, āpatti dukkaṭassa. Paripuṇṇadvādasavassāya paripuṇṇasaññā, anāpatti.

Смотреть Закладка

1094. Anāpatti ūnadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

1095. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1096. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Sā paripuṇṇadvādasavassā gihigatā evaṃ vadehīti vattabbā – "pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi - pe - vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1097. "Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1098. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paripuṇṇadvādasavassā nāma pattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Dve vassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1099. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassa. Adhammakamme vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti dukkaṭassa.

Смотреть Закладка

1100. Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

1101. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – "etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu – "na mayaṃ, ayye, sikkhamānā, bhikkhuniyo maya"nti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammattaṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma bhikkhave bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā, saṅghaṃ vuṭṭhānasammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo.

Смотреть Закладка

1102. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇadvādasavassā gihigatā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya gihigatāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1103. "Yāpana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1104. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paripuṇṇadvādasavassā nāma pattadvādasavassā. Gihigatā nāma purisantaragatā vuccati. Dve vassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1105. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1106. Anāpatti paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

1107. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpeti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati na anuggaṇhāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhāti na anuggaṇhāpetīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhissati na anuggaṇhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1108. "Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiya"nti.

Смотреть Закладка

1109. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sahajīvinī nāma saddhivihārinī vuccati. Vuṭṭhāpetvāti upasampādetvā. Dve vassānīti dve saṃvaccharāni.

Смотреть Закладка

Neva anuggaṇheyyāti na sayaṃ anuggaṇheyya uddesena paripucchāya ovādena anusāsaniyā.

Смотреть Закладка

Na anuggaṇhāpeyyāti na aññaṃ āṇāpeyya "dve vassāni neva anuggaṇhissāmi na anuggaṇhāpessāmī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1110. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

1111. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1112. "Yāpana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiya"nti.

Смотреть Закладка

1113. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Vuṭṭhāpitanti upasampāditaṃ. Pavattinī nāma upajjhāyā vuccati. Dve vassānīti dve saṃvaccharāni. Nānubandheyyāti na sayaṃ upaṭṭhaheyya. Dve vassāni nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1114. Anāpatti upajjhāyā bālā vā hoti alajjinī vā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

1115. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseti na vūpakāsāpeti. Sāmiko aggahesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi ! Sacāyaṃ bhikkhunī pakkantā assa, na ca sāmiko gaṇheyyā"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseti na vūpakāsāpeti […si (ka.)], sāmiko aggahesīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsessati na vūpakāsāpessati, sāmiko aggahesi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1116. "Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiya"nti.

Смотреть Закладка

1117. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sahajīvinī nāma saddhivihārinī vuccati. Vuṭṭhāpetvāti upasampādetvā. Nevavūpakāseyyāti na sayaṃ vūpakāseyya. Na vūpakāsāpeyyāti na aññaṃ āṇāpeyya. "Neva vūpakāsessāmi na vūpakāsāpessāmi antamaso chappañcayojanānipī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1118. Anāpatti sati antarāye, pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Gabbhinivaggo sattamo.

Смотреть Закладка

8. Kumārībhūtavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

1119. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpenti. Tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpessanti! Ūnavīsativassā, bhikkhave, kumāribhūtā akkhamā hoti sītassa uṇhassa - pe - pāṇaharānaṃ anadhivāsakajātikā hoti. Vīsativassāva kho, bhikkhave, kumāribhūtā khamā hoti sītassa uṇhassa - pe - pāṇaharānaṃ adhivāsakajātikā hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1120. "Yā pana bhikkhunī ūnavīsativassaṃkumāribhūtaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1121. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ūnavīsativassā nāma appattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1122. Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti, āpatti pācittiyassa. Ūnavīsativassāya vematikā vuṭṭhāpeti, āpatti dukkaṭassa. Ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti, anāpatti. Paripuṇṇavīsativassāya ūnavīsativassasaññā, āpatti dukkaṭassa. Paripuṇṇavīsativassāya vematikā, āpatti dukkaṭassa. Paripuṇṇavīsativassāya paripuṇṇasaññā, anāpatti.

Смотреть Закладка

1123. Anāpatti ūnavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, paripuṇṇavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

1124. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpenti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana bhikkhave dātabbā. Tāya aṭṭhārasavassāya kumāribhūtāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1125. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya aṭṭhārasavassā kumāribhūtā saṅghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṅgho itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya aṭṭhārasavassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Sā aṭṭhārasavassā kumāribhūtā evaṃ vadehīti vattabbā – "pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi - pe - vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1126. "Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1127. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1128. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1129. Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

1130. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpenti. Bhikkhuniyo evamāhaṃsu – "etha sikkhamānā, imaṃ jānātha, imaṃ detha, imaṃ āharatha, iminā attho, imaṃ kappiyaṃ karothā"ti. Tā evamāhaṃsu – "na mayaṃ, ayye, sikkhamānā; bhikkhuniyo maya"nti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1131. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumāribhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumāribhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1132. "Yāpana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1133. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paripuṇṇavīsativassā nāma pattavīsativassā. Kumāribhūtā nāma sāmaṇerī vuccati. Dve vassānīti dve saṃvaccharāni. Sikkhitasikkhā nāma chasu dhammesu sikkhitasikkhā. Asammatā nāma ñattidutiyena kammena vuṭṭhānasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1134. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1135. Anāpatti paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

1136. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ūnadvādasavassā vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo ūnadvādasavassā vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo ūnadvādasavassā vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1137. "Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1138. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ūnadvādasavassā nāma appattadvādasavassā.

Смотреть Закладка

Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1139. Anāpatti paripuṇṇadvādasavassā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

1140. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpenti. Tā bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Saddhivihāriniyopi bālā honti abyattā; na jānanti kappiyaṃ vā akappiyaṃ vā. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - vigarahitvā - pe - dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya paripuṇṇadvādasavassāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ahaṃ, ayye, itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Sā bhikkhunī saṅghena paricchinditabbā – "byattāyaṃ bhikkhunī lajjinī"ti. Sace bālā ca hoti alajjinī ca, na dātabbā. Sace bālā hoti lajjinī, na dātabbā. Sace byattā hoti alajjinī, na dātabbā. Sace byattā ca hoti lajjinī ca, dātabbā. Evañca pana, bhikkhave, dātabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

Смотреть Закладка

1141. "Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ dadeyya. Esā ñatti.

Смотреть Закладка

"Suṇātu me, ayye, saṅgho. Ayaṃ itthannāmā paripuṇṇadvādasavassā bhikkhunī saṅghaṃ vuṭṭhāpanasammutiṃ yācati. Saṅgho itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiṃ deti. Yassā ayyāya khamati itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

Смотреть Закладка

"Dinnā saṅghena itthannāmāya paripuṇṇadvādasavassāya bhikkhuniyā vuṭṭhāpanasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Смотреть Закладка

Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1142. "Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1143. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Paripuṇṇadvādasavassā nāma pattadvādasavassā.

Смотреть Закладка

Asammatā nāma ñattidutiyena kammena vuṭṭhāpanasammuti na dinnā hoti. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1144. Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.

Смотреть Закладка

Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.

Смотреть Закладка

1145. Anāpatti paripuṇṇadvādasavassā saṅghena sammatā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

1146. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena caṇḍakāḷī bhikkhunī bhikkhunisaṅghaṃ upasaṅkamitvā vuṭṭhāpanasammutiṃ yācati. Atha kho bhikkhunisaṅgho caṇḍakāḷiṃ bhikkhuniṃ paricchinditvā – "alaṃ tāva te, ayye, vuṭṭhāpitenā"ti, vuṭṭhāpanasammutiṃ na adāsi. Caṇḍakāḷī bhikkhunī 'sādhū'ti paṭissuṇi. Tena kho pana samayena bhikkhunisaṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti. Caṇḍakāḷī bhikkhunī ujjhāyati khiyyati vipāceti – "ahameva nūna bālā, ahameva nūna alajjinī; yaṃ saṅgho aññāsaṃ bhikkhunīnaṃ vuṭṭhāpanasammutiṃ deti, mayhameva na detī"ti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā caṇḍakāḷī – 'alaṃ tāva te, ayye, vuṭṭhāpitenā'ti vuccamānā 'sādhū'ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissatī"ti - pe - saccaṃ kira, bhikkhave, 'caṇḍakāḷī bhikkhunī alaṃ tāva te ayye vuṭṭhāpitenā'ti vuccamānā "sādhū"ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjatīti [āpajjīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, caṇḍakāḷī bhikkhunī – "alaṃ tāva te, ayye, vuṭṭhāpitenā"ti vuccamānā 'sādhū'ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1147. "Yā pana bhikkhunī – 'alaṃ tāva te, ayye, vuṭṭhāpitenā'ti vuccamānā 'sādhū'tipaṭissuṇitvā pacchā khīyanadhammaṃ āpajjeyya, pācittiya"nti.

Смотреть Закладка

1148. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Alaṃ tāva te ayye vuṭṭhāpitenāti alaṃ tāva te, ayye, upasampāditena. 'Sādhū'ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjati, āpatti pācittiyassa.

Смотреть Закладка

1149. Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ khiyyati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

1150. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ – "sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī"ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā sikkhamānaṃ – 'sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī'ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – "sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī"ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – "sace me tvaṃ, ayye, cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmī"ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1151. "Yā pana bhikkhunī sikkhamānaṃ – 'sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ nti.

Смотреть Закладка

1152. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Смотреть Закладка

Sace me tvaṃ ayye cīvaraṃ dassasi evāhaṃ taṃ vuṭṭhāpessāmīti evāhaṃ taṃ upasampādessāmi.

Смотреть Закладка

Sā pacchā anantarāyikinīti asati antarāye.

Смотреть Закладка

Neva vuṭṭhāpeyyāti na sayaṃ vuṭṭhāpeyya.

Смотреть Закладка

Navuṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya. "Neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1153. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8. Aṭṭhamasikkhāpadaṃ

Смотреть Закладка

1154. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā sikkhamānā thullanandaṃ bhikkhuniṃ upasaṅkamitvā upasampadaṃ yāci. Thullanandā bhikkhunī taṃ sikkhamānaṃ "sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī"ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karoti. Atha kho sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā sikkhamānaṃ – sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmīti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – "sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī"ti vatvā, neva vuṭṭhāpeti na vuṭṭhāpanāya ussukkaṃ karotīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī sikkhamānaṃ – "sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī"ti vatvā, neva vuṭṭhāpessati na vuṭṭhāpanāya ussukkaṃ karissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1155. "Yā pana bhikkhunī sikkhamānaṃ – 'sace maṃ tvaṃ ayye dve vassāni anubandhissasi evāhaṃ taṃ vuṭṭhāpessāmī'ti vatvā, sā pacchā anantarāyikinīneva vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiya"nti.

Смотреть Закладка

1156. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Смотреть Закладка

Sace maṃ tvaṃ ayye dve vassāni anubandhissasīti dve saṃvaccharāni upaṭṭhahissasi.

Смотреть Закладка

Evāhaṃ taṃ vuṭṭhāpessāmīti evāhaṃ taṃ upasampādessāmi.

Смотреть Закладка

Sā pacchā anantarāyikinīti asati antarāye.

Смотреть Закладка

Neva vuṭṭhāpeyyāti na sayaṃ vuṭṭhāpeyya.

Смотреть Закладка

Na vuṭṭhāpanāya ussukkaṃ kareyyāti na aññaṃ āṇāpeyya. "Neva vuṭṭhāpessāmi na vuṭṭhāpanāya ussukkaṃ karissāmī"ti dhuraṃ nikkhittamatte āpatti pācittiyassa.

Смотреть Закладка

1157. Anāpatti sati antarāye, pariyesitvā na labhati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

9. Navamasikkhāpadaṃ

Смотреть Закладка

1158. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ [sokavassaṃ (sī.) sokāvassaṃ (syā.)] caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpeti. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ [sokavassaṃ (sī.) sokāvassaṃ (syā.)] caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ [sokavassaṃ (sī.) sokāvassaṃ (syā.)] caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpetīti [vuṭṭhāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sikkhamānaṃ vuṭṭhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1159. "Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1160. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Puriso nāma pattavīsativasso. Kumārako nāma appattavīsativasso. Saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā. Caṇḍī nāma kodhanā vuccati.

Смотреть Закладка

Sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisati. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa; gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1161. Anāpatti ajānantī vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Navamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

10. Dasamasikkhāpadaṃ

Смотреть Закладка

1162. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti. Mātāpitaropi sāmikopi ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī"ti! Assosuṃ kho bhikkhuniyo mātāpitūnampi sāmikassapi ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī, mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpetīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1163. "Yāpana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1164. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Mātāpitaro nāma janakā vuccanti. Sāmiko nāma yena pariggahitā hoti. Ananuññātāti anāpucchā. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1165. Anāpatti ajānantī vuṭṭhāpeti, apaloketvā vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

11. Ekādasamasikkhāpadaṃ

Смотреть Закладка

1166. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī – "sikkhamānaṃ vuṭṭhāpessāmī"ti there bhikkhū sannipātetvā pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvā – "na tāvāhaṃ, ayyā, sikkhamānaṃ vuṭṭhāpessāmī"ti there bhikkhū uyyojetvā devadattaṃ kokālikaṃ kaṭamodakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ sannipātetvā sikkhamānaṃ vuṭṭhāpesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma ayyā thullanandā pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessatī"ti - pe - saccaṃ kira, bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpetīti [vuṭṭhāpesīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpessati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1167. "Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1168. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Pārivāsikachandadānenāti vuṭṭhitāya parisāya. Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1169. Anāpatti avuṭṭhitāya parisāya vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

12. Dvādasamasikkhāpadaṃ

Смотреть Закладка

1170. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo anuvassaṃ vuṭṭhāpenti, upassayo na sammati. Manussā [manussā vihāracārikaṃ āhiṇḍantā passitvā (sī.)] ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessanti, upassayo na sammatī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo anuvassaṃ vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo anuvassaṃ vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1171. "Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1172. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Anuvassanti anusaṃvaccharaṃ. Vuṭṭhāpeyyāti upasampādeyya.

Смотреть Закладка

"Vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1173. Anāpatti ekantarikaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

13. Terasamasikkhāpadaṃ

Смотреть Закладка

1174. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpenti. Upassayo tatheva na sammati. Manussā [manussā vihāracārikaṃ āhiṇḍantā passitvā (sī.)] tatheva ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti! Upassayo tatheva na sammatī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1175. "Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiya"nti.

Смотреть Закладка

1176. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Ekaṃ vassanti ekaṃ saṃvaccharaṃ. Dve vuṭṭhāpeyyāti dve upasampādeyya.

Смотреть Закладка

"Dve vuṭṭhāpessāmī"ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.

Смотреть Закладка

1177. Anāpatti ekantarikaṃ ekaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Kumārībhūtavaggo aṭṭhamo.

Смотреть Закладка

9. Chattupāhanavaggo

Смотреть Закладка

1. Paṭhamasikkhāpadaṃ

Смотреть Закладка

1178. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo chattupāhanaṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo chattupāhanaṃ dhārentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī chattupāhanaṃ dhāreyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

1179. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā chattupāhanaṃ na phāsu hoti - pe - bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānāya bhikkhuniyā chattupāhanaṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1180. "Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiya"nti.

Смотреть Закладка

1181. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Agilānā nāma yassā vinā chattupāhanaṃ phāsu hoti.

Смотреть Закладка

Gilānā nāma yassā vinā chattupāhanaṃ na phāsu hoti.

Смотреть Закладка

Chattaṃ nāma tīṇi chattāni – setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ salākabaddhaṃ. Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

Смотреть Закладка

1182. Agilānā agilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa. Agilānā vematikā chattupāhanaṃ dhāreti, āpatti pācittiyassa. Agilānā gilānasaññā chattupāhanaṃ dhāreti, āpatti pācittiyassa.

Смотреть Закладка

Chattaṃ dhāreti na upāhanaṃ, āpatti dukkaṭassa. Upāhanaṃ dhāreti na chattaṃ, āpatti dukkaṭassa. Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

Смотреть Закладка

1183. Anāpatti gilānāya, ārāme ārāmūpacāre dhāreti, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyasikkhāpadaṃ

Смотреть Закладка

1184. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo yānena yāyissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe. … tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo yānena yāyissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo yānena yāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yāpana bhikkhunī yānena yāyeyya, pācittiya"nti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

1185. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṃ - pe - bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānāya bhikkhuniyā yānaṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1186. "Yāpana bhikkhunī agilānā yānena yāyeyya, pācittiya"nti.

Смотреть Закладка

1187. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Agilānā nāma sakkoti padasā gantuṃ.

Смотреть Закладка

Gilānā nāma na sakkoti padasā gantuṃ.

Смотреть Закладка

Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sivikā pāṭaṅkī.

Смотреть Закладка

Yāyeyyāti sakimpi yānena yāyati, āpatti pācittiyassa.

Смотреть Закладка

1188. Agilānā agilānasaññā yānena yāyati, āpatti pācittiyassa. Agilānā vematikā yānena yāyati, āpatti pācittiyassa. Agilānā gilānasaññā yānena yāyati, āpatti pācittiyassa.

Смотреть Закладка

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

Смотреть Закладка

1189. Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dutiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

3. Tatiyasikkhāpadaṃ

Смотреть Закладка

1190. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī aññatarissā itthiyā kulūpikā hoti. Atha kho sā itthī taṃ bhikkhuniṃ etadavoca – "handāyye, imaṃ saṅghāṇiṃ amukāya nāma itthiyā dehī"ti. Atha kho sā bhikkhunī – "sacāhaṃ pattena ādāya gacchāmi vissaro me bhavissatī"ti paṭimuñcitvā agamāsi. Tassā rathikāya suttake chinne vippakiriyiṃsu. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo saṅghāṇiṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe. … tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī saṅghāṇiṃ dhāressatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī saṅghāṇiṃ dhāretī"ti [dhāresīti (ka.)] ? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī saṅghāṇiṃ dhāressati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1191. "Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiya"nti.

Смотреть Закладка

1192. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Saṅghāṇi nāma yā kāci kaṭūpagā.

Смотреть Закладка

Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

Смотреть Закладка

1193. Anāpatti ābādhappaccayā, kaṭisuttakaṃ dhāreti, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Tatiyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

4. Catutthasikkhāpadaṃ

Смотреть Закладка

1194. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārenti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo itthālaṅkāraṃ dhāressanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhārentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāressanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1195. "Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiya"nti.

Смотреть Закладка

1196. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Itthālaṅkāro nāma sīsūpago gīvūpago hatthūpago pādūpago kaṭūpago. Dhāreyyāti sakimpi dhāreti, āpatti pācittiyassa.

Смотреть Закладка

1197. Anāpatti ābādhapaccayā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Catutthasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pañcamasikkhāpadaṃ

Смотреть Закладка

1198. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo gandhavaṇṇakena nahāyissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1199. "Yāpana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiya"nti.

Смотреть Закладка

1200. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Gandho nāma yo koci gandho. Vaṇṇakaṃ nāma yaṃ kiñci vaṇṇakaṃ. Nahāyeyyāti nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

Смотреть Закладка

1201. Anāpatti ābādhappaccayā, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Pañcamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Chaṭṭhasikkhāpadaṃ

Смотреть Закладка

1202. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo vāsitakena piññākena nahāyissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1203. "Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiya"nti.

Смотреть Закладка

1204. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Vāsitakaṃ nāma yaṃ kiñci gandhavāsitakaṃ. Piññākaṃ nāma tilapiṭṭhaṃ vuccati. Nahāyeyyāti nahāyati. Payoge dukkaṭaṃ, nahānapariyosāne āpatti pācittiyassa.

Смотреть Закладка

1205. Anāpatti ābādhappaccayā, pakatipiññākena nahāyati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Sattamasikkhāpadaṃ

Смотреть Закладка

1206. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpentipi parimaddāpentipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo bhikkhuniyā ummaddāpessantipi parimaddāpessantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1207. "Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiya"nti.

Смотреть Закладка

1208. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhuniyāti aññāya bhikkhuniyā. Ummaddāpeyya vāti ummaddāpeti [ubbaṭṭāpeti (sī.)], āpatti pācittiyassa. Parimaddāpeyya vāti sambāhāpeti, āpatti pācittiyassa.

Смотреть Закладка

1209. Anāpatti gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Sattamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

8-9-10. Aṭṭhama-navama-dasamasikkhāpadaṃ

Смотреть Закладка

1210. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo sikkhamānāya ummaddāpentipi parimaddāpentipi - pe - sāmaṇeriyā ummaddāpentipi parimaddāpentipi - pe - gihiniyā ummaddāpentipi parimaddāpentipi. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipīti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo gihiniyā ummaddāpentipi parimaddāpentipīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo gihiniyā ummaddāpessantipi parimaddāpessantipi! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1211. "Yā pana bhikkhunī (sikkhamānāya - pe - sāmaṇeriyā - pe -) gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiya"nti.

Смотреть Закладка

1212. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā.

Смотреть Закладка

Sāmaṇerīnāma dasasikkhāpadikā.

Смотреть Закладка

Gihinī nāma agārinī vuccati.

Смотреть Закладка

Ummaddāpeyyati ummaddāpeti, āpatti pācittiyassa.

Смотреть Закладка

Parimaddāpeyya vāti sambāhāpeti, āpatti pācittiyassa.

Смотреть Закладка

1213. Anāpatti gilānāya [ābādhappaccayā (ka.)], āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhama navama dasamasikkhāpadāni niṭṭhitāni.

Смотреть Закладка

11. Ekādasamasikkhāpadaṃ

Смотреть Закладка

1214. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1215. "Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiya"nti.

Смотреть Закладка

1216. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Bhikkhussapuratoti upasampannassa purato. Anāpucchāti anapaloketvā. Āsane nisīdeyyāti antamaso chamāyapi nisīdati, āpatti pācittiyassa.

Смотреть Закладка

1217. Anāpucchite anāpucchitasaññā āsane nisīdati, āpatti pācittiyassa. Anāpucchite vematikā āsane nisīdati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā āsane nisīdati, āpatti pācittiyassa.

Смотреть Закладка

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

Смотреть Закладка

1218. Anāpatti āpucchā āsane nisīdati, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Ekādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

12. Dvādasamasikkhāpadaṃ

Смотреть Закладка

1219. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissantī"ti - pe - saccaṃ kira, bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1220. "Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiya"nti.

Смотреть Закладка

1221. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Anokāsakatanti anāpucchā. Bhikkhunti upasampannaṃ. Pañhaṃ puccheyyāti suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Vinaye okāsaṃ kārāpetvā suttantaṃ vā abhidhammaṃ vā pucchati, āpatti pācittiyassa. Abhidhamme okāsaṃ kārāpetvā suttantaṃ vā vinayaṃ vā pucchati, āpatti pācittiyassa.

Смотреть Закладка

1222. Anāpucchite anāpucchitasaññā pañhaṃ pucchati, āpatti pācittiyassa. Anāpucchite vematikā pañhaṃ pucchati, āpatti pācittiyassa. Anāpucchite āpucchitasaññā pañhaṃ pucchati, āpatti pācittiyassa.

Смотреть Закладка

Āpucchite anāpucchitasaññā, āpatti dukkaṭassa. Āpucchite vematikā, āpatti dukkaṭassa. Āpucchite āpucchitasaññā, anāpatti.

Смотреть Закладка

1223. Anāpatti okāsaṃ kārāpetvā pucchati, anodissa okāsaṃ kārāpetvā yattha katthaci pucchati, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Dvādasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

13. Terasamasikkhāpadaṃ

Смотреть Закладка

1224. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī asaṅkaccikā [asaṅkacchikā (syā.)] gāmaṃ piṇḍāya pāvisi. Tassā rathikāya vātamaṇḍalikā saṅghāṭiyo ukkhipiṃsu. Manussā ukkuṭṭhiṃ akaṃsu – "sundarā ayyāya thanudarā"ti. Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅku ahosi. Atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhunī asaṅkaccikā gāmaṃ pavisissatī"ti - pe - saccaṃ kira, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pāvisīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pavisissati! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1225. "Yāpana bhikkhunī asaṅkaccikā[asaṅkacchikā (syā.)] gāmaṃ paviseyya, pācittiya"nti.

Смотреть Закладка

1226. panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Asaṅkaccikāti vinā saṅkaccikaṃ.

Смотреть Закладка

Saṅkaccikaṃnāma adhakkhakaṃ ubbhanābhi, tassa paṭicchādanatthāya.

Смотреть Закладка

Gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.

Смотреть Закладка

1227. Anāpatti acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, assatiyā, ajānantiyā, āpadāsu, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Terasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Chattupāhanavaggo navamo.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Khuddakaṃ samattaṃ.

Смотреть Закладка

Bhikkhunivibhaṅge pācittiyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgo)

Смотреть Закладка

1. Paṭhamapāṭidesanīyasikkhāpadaṃ

Смотреть Закладка

Ime kho panāyyāyo aṭṭha pāṭidesanīyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

1228. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā, bhikkhuniyo sappiṃ viññāpetvā bhuñjantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – 'gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"'ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

1229. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ – "kacci, ayye, khamanīyaṃ, kacci yāpanīya"nti? "Pubbe mayaṃ, ayye, sappiṃ viññāpetvā bhuñjāma, tena no phāsu hoti; idāni pana "bhagavatā paṭikkhitta"nti kukkuccāyantā na viññāpema, tena no na phāsu hotī"ti - pe - bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānāya bhikkhuniyā sappiṃ viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1230. "Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – 'gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī"'ti.

Смотреть Закладка

1231. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Agilānā nāma yassā vinā sappinā phāsu hoti.

Смотреть Закладка

Gilānā nāma yassā vinā sappinā na phāsu hoti.

Смотреть Закладка

Sappi nāma gosappi vā ajikāsappi vā mahiṃsasappi vā. Yesaṃ maṃsaṃ kappati tesaṃ sappi.

Смотреть Закладка

Agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena "bhuñjissāmī"ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Смотреть Закладка

1232. Agilānā agilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā vematikā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā gilānasaññā sappiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa.

Смотреть Закладка

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā, anāpatti.

Смотреть Закладка

1233. Anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Paṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

2. Dutiyādipāṭidesanīyasikkhāpadāni

Смотреть Закладка

1234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti - pe - madhuṃ viññāpetvā bhuñjanti - pe - phāṇitaṃ viññāpetvā bhuñjanti - pe - macchaṃ viññāpetvā bhuñjanti - pe - maṃsaṃ viññāpetvā bhuñjanti - pe - khīraṃ viññāpetvā bhuñjanti - pe - dadhiṃ viññāpetvā bhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti! Kassa sampannaṃ na manāpaṃ, kassa sāduṃ na ruccatī"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjantīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Yā pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā – 'gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"'ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

1235. Tena kho pana samayena bhikkhuniyo gilānā honti. Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ – "kacci, ayye, khamanīyaṃ, kacci yāpanīya"nti? "Pubbe mayaṃ, ayye, dadhiṃ viññāpetvā bhuñjimhā, tena no phāsu hoti, idāni pana "bhagavatā paṭikkhitta"nti kukkuccāyantā na viññāpema, tena no na phāsu hotī"ti - pe - bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānāya bhikkhuniyā dadhiṃ viññāpetvā bhuñjituṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

1236. "Yā pana bhikkhunī agilānā (telaṃ - pe - madhuṃ - pe - phāṇitaṃ - pe - macchaṃ - pe - maṃsaṃ - pe - khīraṃ - pe -) dadhiṃ , paṭidesetabbaṃ tāya bhikkhuniyā – 'gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī"'ti.

Смотреть Закладка

1237. Yā panāti yā yādisā - pe - bhikkhunīti - pe - ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.

Смотреть Закладка

Agilānā nāma yassā vinā dadhinā phāsu hoti.

Смотреть Закладка

Gilānā nāma yassā vinā dadhinā na phāsu hoti.

Смотреть Закладка

Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ.

Смотреть Закладка

Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ. Maccho nāma odako vuccati. Maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ. Khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahiṃsakhīraṃ vā yesaṃ maṃsaṃ kappati tesaṃ khīraṃ. Dadhi nāma tesaññeva dadhi.

Смотреть Закладка

Agilānā attano atthāya viññāpeti, payoge dukkaṭaṃ. Paṭilābhena bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Смотреть Закладка

1238. Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā vematikā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati, āpatti pāṭidesanīyassa.

Смотреть Закладка

Gilānā agilānasaññā, āpatti dukkaṭassa. Gilānā vematikā, āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti.

Смотреть Закладка

1239. Anāpatti gilānāya, gilānā hutvā viññāpetvā agilānā bhuñjati, gilānāya sesakaṃ bhuñjati, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattikāya, ādikammikāyāti.

Смотреть Закладка

Aṭṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Bhikkhunivibhaṅge pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

6. Sekhiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

Смотреть Закладка

1. Parimaṇḍalavaggo

Смотреть Закладка

Ime kho panāyyāyo sekhiyā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

1240. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā - pe - tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantī"ti - pe - saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentīti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentiyā. Yā anādariyaṃ paṭicca purato vā pacchato vā olambentī nivāseti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantiyā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti - pe - (saṃkhittaṃ).

Смотреть Закладка

7. Pādukavaggo

Смотреть Закладка

1241. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karonti. Manussā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti, seyyathāpi gihiniyo kāmabhoginiyo"ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti – "kathañhi nāma chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantī"ti! Atha kho bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū [ye te bhikkhū - pe - (?)] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā - pe - bhikkhū paṭipucchi – "saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontī"ti? "Saccaṃ, bhagavā"ti. Vigarahi buddho bhagavā - pe - kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya - pe - evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Смотреть Закладка

Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ - pe - anujānāmi, bhikkhave, gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

Смотреть Закладка

"Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā"ti.

Смотреть Закладка

Na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo. Yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.

Смотреть Закладка

Anāpatti asañcicca, assatiyā, ajānantiyā, gilānāya, thale kato udakaṃ ottharati, āpadāsu, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.

Смотреть Закладка

Pannarasamasikkhāpadaṃ niṭṭhitaṃ.

Смотреть Закладка

Pādukavaggo sattamo.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Sekhiyakaṇḍaṃ niṭṭhitaṃ.

Смотреть Закладка

7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo)

Смотреть Закладка

Ime kho panāyyāyo satta adhikaraṇasamathā

Смотреть Закладка

Dhammā uddesaṃ āgacchanti.

Смотреть Закладка

1242. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.

Смотреть Закладка

Uddiṭṭhā kho, ayyāyo, satta adhikaraṇasamathā dhammā. Tatthāyyāyo pucchāmi – "kaccittha parisuddhā"? Dutiyampi pucchāmi – "kaccittha parisuddhā"? Tatiyampi pucchāmi – "kaccittha parisuddhā"? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Смотреть Закладка

Adhikaraṇasamathā niṭṭhitā.

Смотреть Закладка

Uddiṭṭhaṃ kho, ayyāyo, nidānaṃ. Uddiṭṭhā aṭṭha pārājikā dhammā. Uddiṭṭhā sattarasa saṅghādisesā dhammā. Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā. Uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā. Uddiṭṭhā aṭṭha pāṭidesanīyā dhammā. Uddiṭṭhā sekhiyā dhammā. Uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.

Смотреть Закладка

Bhikkhunivibhaṅgo niṭṭhito.

Смотреть Закладка

Pācittiyapāḷi niṭṭhitā.

<< Назад Vinayapiṭaka Далее >>