пали |
русский - khantibalo |
Комментарии |
Evaṃ tāva "sammādiṭṭhi"ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo.
|
|
|
Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho.
|
|
|
Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ.
|
|
|
Vivekoti vivittatā.
|
|
|
Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho.
|
Уединение подразделяется на 5 видов: уединение путём замены, уединение путём подавления, уединение путём искоренения, уединение путём успокоения, уединение путём освобождения.
|
|
Evametasmiṃ pañcavidhe viveke.
|
|
|
Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo.
|
"основываясь на уединении": основываясь на уединении путём замены, путём искоренения и путём освобождения развивает надлежащий взгляд. Так здесь следует понимать смысл.
|
|
Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti.
|
|
|
Esa nayo virāganissitādīsu.
|
|
|
Vivekatthā eva hi virāgādayo.
|
|
|