Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 3 комментарий >> СН 3.18 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 3.18 комментарий Далее >>
Закладка

Evaṃ tāva "sammādiṭṭhi"ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ. Vivekoti vivittatā. Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evametasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo.

пали русский - khantibalo Комментарии
Evaṃ tāva "sammādiṭṭhi"ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo.
Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho.
Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ.
Vivekoti vivittatā.
Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Уединение подразделяется на 5 видов: уединение путём замены, уединение путём подавления, уединение путём искоренения, уединение путём успокоения, уединение путём освобождения.
Evametasmiṃ pañcavidhe viveke.
Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. "основываясь на уединении": основываясь на уединении путём замены, путём искоренения и путём освобождения развивает надлежащий взгляд. Так здесь следует понимать смысл.
Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti.
Esa nayo virāganissitādīsu.
Vivekatthā eva hi virāgādayo.