| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. Āyūti jīvitindriyaṃ. Usmāti kammajatejodhātu. Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. Etādisāyaṃ santānoti etādisī ayaṃ paveṇī matakassa yāva susānā ghaṭṭīyatīti. Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghātanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi pathavīdhātu bhijjamānā sesadhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanenettha vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ. |
| пали | Комментарии |
| Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. | |
| Āyūti jīvitindriyaṃ. | |
| Usmāti kammajatejodhātu. | |
| Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. | |
| Etādisāyaṃ santānoti etādisī ayaṃ paveṇī matakassa yāva susānā ghaṭṭīyatīti. | |
| Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. | |
| Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghātanenapi, khandhesu sati vadho paññāyatītipi. | |
| Ekā hi pathavīdhātu bhijjamānā sesadhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. | |
| Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. | |
| Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanenettha vadhakatā veditabbā. | |
| Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. | |
| Sabbasaṃyoganti sabbaṃ dasavidhampi saṃyojanaṃ. | |
| Accutaṃ padanti nibbānaṃ. | |
| Tatiyaṃ. |