Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию связанных наставлений >> СН 12 комментарий >> СН 12.20 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СН 12.20 комментарий Далее >>
Закладка

20. Dasame paṭiccasamuppādañca vo bhikkhave, desessāmi paṭiccasamuppanne ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi, buddhesu uppannesu anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā paccayova "dhammaṭṭhitatā"ti vuccati. Paccayo dhamme niyameti, tasmā "dhammaniyāmatā"ti vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayāva idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha iti ca vadati. Kinti? Jātipaccayā, bhikkhave, jarāmaraṇantiādi.

пали русский - khantibalo Комментарии
20.Dasame paṭiccasamuppādañca vo bhikkhave, desessāmi paṭiccasamuppanne ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme desessāmīti ubhayaṃ ārabhi.
Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi, buddhesu uppannesu anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva jarāmaraṇassa paccayo. "появляются ли Татхагаты или нет": при появлении Татхагат, при возникновении или невозникновении будд от рождения в качестве условия - старость и смерть, лишь рождение является условием старости и смерти.
Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti. "это свойство остаётся": эта сущность условия остаётся, нет такого, что иногда рождение не является условием старости и смерти.
Dhammaṭṭhitatā dhammaniyāmatāti imehipi dvīhi paccayameva katheti. "эта устойчивость явлений, эта направленность явлений": этими двумя утверждениями он объясняет лишь условие.
Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā paccayova "dhammaṭṭhitatā"ti vuccati. Ведь благодаря условию сохраняются возникающие благодаря условию явления, поэтому условие называется устойчивостью явлений.
Paccayo dhamme niyameti, tasmā "dhammaniyāmatā"ti vuccati. Условие направляет явления, поэтому сказано "направленность явлений".
Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayāva idappaccayatā. "обусловленность одного другим": условия этих старости, смерти и прочего.
Tanti taṃ paccayaṃ.
Abhisambujjhatīti ñāṇena abhisambujjhati.
Abhisametīti ñāṇena abhisamāgacchati.
Ācikkhatīti katheti.
Desetīti dasseti.
Paññāpetīti jānāpeti.
Paṭṭhapetīti ñāṇamukhe ṭhapeti.
Vivaratīti vivaritvā dasseti.
Vibhajatīti vibhāgato dasseti.
Uttānīkarotīti pākaṭaṃ karoti.
Passathāti cāhāti passatha iti ca vadati.
Kinti?
Jātipaccayā, bhikkhave, jarāmaraṇantiādi.