| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. So – "ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī"ti na gacchati. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā "yathā kathañca olokessāmī"ti āgato. Bhagavā tassa ajjhāsayaṃ viditvā "catūsu iriyāpathesu katarena dassemī"ti cintetvā "ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī"ti, "ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi. Kimidaṃ asurindāti ca vutte, bhagavā onamitvā oloketuṃ na sakkhissāmīti na gacchinti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya. |
| пали | Комментарии |
| Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. | |
| So – "ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī"ti na gacchati. | |
| So ekadivasaṃ bhagavato vaṇṇaṃ sutvā "yathā kathañca olokessāmī"ti āgato. | |
| Bhagavā tassa ajjhāsayaṃ viditvā "catūsu iriyāpathesu katarena dassemī"ti cintetvā "ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī"ti, "ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti vatvā tattha sīhaseyyaṃ kappesi. | |
| Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi. | |
| Kimidaṃ asurindāti ca vutte, bhagavā onamitvā oloketuṃ na sakkhissāmīti na gacchinti. | |
| Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. | |
| Taṃdivasaṃ rāhu saraṇaṃ agamāsi. | |
| Evaṃ bhagavā akhuddāvakāso dassanāya. |