| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo. Tatridaṃ vatthuṃ – rājagahe kira aññataro brāhmaṇo "samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā"ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jāṇumattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveṇumattameva paññāyamāno, "brāhmaṇa, kiṃ karosī"ti āha? Tumhākaṃ pamāṇaṃ gaṇhāmīti. "Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa, tathāgato appameyyo"ti vatvā dhammapade gāthamāha. Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu. |
| пали | Комментарии |
| Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo. | |
| Tatridaṃ vatthuṃ – rājagahe kira aññataro brāhmaṇo "samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā"ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jāṇumattaṃ pāpuṇi. | |
| Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi, bhagavā dvinnaṃ veḷūnaṃ upari dviveṇumattameva paññāyamāno, "brāhmaṇa, kiṃ karosī"ti āha? | |
| Tumhākaṃ pamāṇaṃ gaṇhāmīti. | |
| "Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. | |
| Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa, tathāgato appameyyo"ti vatvā dhammapade gāthamāha. | |
| Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu. |